________________
अभिधानराजेन्द्रः। धाऽऽह-वभिचारो येत्यादि' यो मया व्यभिचारो हेतुत्वे- किरियाफलं तु तित्ती-मदवहबंधाऽऽदमो नत्थि ।२२७१ नोक्तः,सचेत्थं सिद्धः । कथम्?, इत्याह-'सदसणमिति विभक्ति- स्वप्ने सुखानुभवाऽऽविविषयं विज्ञानं स्वप्नविज्ञान तस्माव्यत्ययात् स्वदर्शनादित्यर्थः , स्वस्याऽऽत्मनो मेवादिस्थितः |
दुत्पद्यमाना हर्ष-विषादाऽऽदयो न विरुध्यन्ते-मतान् वयं जिनगृहाऽऽदिगतस्य दर्शनं स्वदर्शनं तस्मादिति, एतदुकं
निवारयामः जाग्रदवस्थाविज्ञानहर्षाऽऽदिवत्,तथाहि-श्यभवति-यथा कदाचदात्मीयं मनः स्वप्ने मेवीदौ गतं क
न्ते जाग्रदवस्थायां केचित् स्वमुत्पेक्षितसुखानुभवादिज्ञानाद् श्चित् पश्यति , तथा कोऽपि शरीरमात्मानमपि नन्दन
हृष्यन्तः, द्विषन्तो वा । ततश्च रहस्य निषेजुमशक्यत्वात् तरुकुसुमावचयाऽऽदि कुर्वन्तं तद्गतं पश्यति, न च तत् त
स्वप्नविज्ञानादपि नैतनिषेधं घूमः । तर्हि किमुच्यते भवथैव , इहस्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात् , द्वयोश्चाss.
द्भिः?, इत्याह-'किरियेत्यादि' क्रिया भोजनाऽऽदिका तमनोरसम्भवात् , कुसुमपरिमलाऽऽद्यध्वजनितपरिश्रमाऽऽधनुग्रहोपघाताभावाच्च । इति गाथाऽर्थः ॥ २२४ ॥
स्याः फलं तृप्त्यादिकं तत् पुनः स्वप्नविज्ञानाद् नास्त्येव,
इति ब्रूमः । तदेव क्रियाफलं दर्शयति- तित्तीत्यादि' तत्र एतदेव भावयन्नाहइह पासुत्तो पेच्छइ, सदेहमवत्थ न य तो तत्थ ।
तृप्तिबुभुक्षाऽऽधुपरमलक्षणा, मदः सुरापानाऽऽदिजनितवि
क्रियारूपः, वधः शिरश्छेदाऽऽदिसमुदतपीडास्वरूपः, बन्धो न य तग्गयोवधाया-गुग्गहरूवं विबुद्धस्स ॥२२५ ॥
निगडाऽऽदिनियन्त्रणस्वभावः, श्रादिशब्दाजलज्वलनाssइह जगति प्रसुप्तः कश्चित् स्वदेहमन्यत्र नन्दनवनाऽऽदौ दिप्रवेशात् क्लेददाहाऽऽदिपरिग्रहः। यदि घेतत् तृप्स्यादिकं गतं स्वपने पश्यति । न च तकोऽसौ देहस्तत्र नन्दनवना- भोजनाऽऽदिक्रियाफलं स्वप्नविज्ञानाद् भवेत् तदा विषयऽऽदावुपपद्यते, इहस्थितैरन्यैस्तस्याऽत्रैवोपलम्भात् , इत्याद्य- प्राप्तिरूपा प्राप्यकारिता मनसो युज्येत, न चैतदस्ति, तथोनन्तरोक्लयुक्तः । न च विबुद्धस्य सतस्तगतयोरन्यत्र ग- पलम्भस्यैवाभावात् । इति गाथाऽऽर्थः ॥ २२७ ॥ मनगतयोरन्यत्र गमनविषयोरनुग्रहोपघातयो रूपं कुसुमप- अथ स्वप्नानुभूतक्रियाफलं जाग्दवस्थायामपि परो रिमल-मार्गपरिश्रमाऽऽदिकं स्वरूपमुपलभ्यते। तस्मात् स्वा.
दर्शयन्नाहपावस्थायामपि नाऽन्यत्र मनसो गमनम् , देहगमनदर्शनेन सिमिणे विसुरयसंगम-किरियासंजणियवंजणविसग्गो। व्यभिचारात् । इति गाथाऽर्थः ।। २२५ ॥
पडिबुद्धस्स वि कस्सइ,दीसइ सिमिणाणुभूयफलं ।२२८॥ अत्र विबुद्धस्य सतस्तद्गतानुग्रहोपघातानुपलम्भादित्य
स्वप्नेऽपि सुरतार्थायाऽसौ कामिनः कामिनीजनेन, कामिस्य हेतोरसिद्धतोद्भावनार्थ परः प्राऽऽह
न्या वा कामिजनेन सह सङ्गमक्रिया तत्संजनितो व्यजनदीसति कासइ फुड, हरिसविसादाऽऽदयो विबुद्धस्स ।
स्य-शुक्रपुदलसंघातस्य विसर्गो निसर्गः स्वमानुभूतसुरतससिमिणाणुभूयसुखदु-क्खरागदोसाइलिंगाई ।। २२६ ॥ गमक्रियाफलरूपः प्रतिबुद्धस्यापि कस्यचित् प्रत्यक्ष एव हदह कस्याचित् पुरुषस्य स्वमोपलम्भानन्तरं विबुद्धस्य श्यते, तदर्शनाश्च स्वप्ने योषित्सामक्रियाऽनुमीयते, तथाहि सतः स्फुट व्यक्तं दृश्यन्ते हर्षविषादाऽऽदयः, आदिशब्दा
यत्र व्यञ्जनविसर्गस्तत्र योषित्सङ्गमेनापि भवितव्यम् , यथा दुन्माद-माध्यस्थ्याऽऽदिपरिग्रहः । कथंभूता ये हर्ष-विषा-| वासभवनाऽऽदौ, तथा च स्वप्ने, ततोऽत्रापि योषित्प्राप्त्या दाऽऽदयः ? इत्याह-'सिमिणेत्यादि' स्वप्ने जिनस्नात्रदर्श- भवितव्यम् । इति कथं न प्राप्तकारिता मनसः?, इति भावः इति नाऽऽदी यदनुभूतं सुखं, समीहितार्थाऽलाभादौ यदनुभूतं
गाथाऽर्थः ॥ २२८॥ दुःख, तयोर्विषये यथासंख्यं यौ राग-द्वेषौ तयोर्लिङ्गानि
अथ योषित्सङ्गमे साध्ये व्यञ्जनविसर्गहेतोरनैकाचिह्नानि हर्षः-स्वप्रानुभूतसुखं रागस्य लिङ्ग , विषादस्तु त
न्तिकतामुपदर्शयन्नाह
सो अझवसाणको, जागरगोवि जह तिव्बमोहस्स। दनुभूतदुःखद्वेषस्य लिङ्गमिति भावः।
तिव्वज्झवसाणाओ, होइ विसग्गो तहा सुमिणे ।२२६। "स्वप्ने दृष्टो मयाऽद्य त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे, | स्वप्ने योऽसौ व्यञ्जनविसर्गः स तत्प्राप्तिमन्तरेणाऽपि तां द्वात्रिंशद्भिः सुरेन्द्ररहमहमिकया स्नाप्यमानः सुमेरौ।। कामिनीमहं परिषजामि इत्यादिस्वमत्युत्मेक्षिततावाध्यवसातस्माद् मत्तोऽपि धन्यं नयनयुगमिद येन साक्षात् स दृष्टो, यकृतो वेदितव्यः । कस्येव ?, इत्याह-जाग्रतोऽपि तीवमोहद्रष्टव्यो यो महीयान् परिहरति भयं देहिनां संस्मृतोऽपि ॥१॥” |
स्य प्रबलवेदोदययुक्तस्य कामिनी स्मरतश्चिन्तयतो रढं ध्याइत्यादिकः स्वप्नानुभूतसुखरागलिङ्गं हर्षः ।
यतः प्रत्यक्षामिव पश्यतो बुद्धया परिषजतः परिभुक्तामिव तथा"प्राकारत्रयदुङ्गतोरणमणिप्रेत्प्रभाव्याहता
मन्यमानस्य यत् तीव्राध्यवसानं तस्माद् यथा व्यञ्जनविसनष्टाः क्वापि रवेः करा द्रततरं यस्यां प्रचण्डा अपि ।
गों भवति, तथा स्वप्नेऽपि नितम्बिन प्राप्तिमन्तरेणाऽपि स्व. तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थानिकामेदिनी,
यमुत्प्रेक्षिततीव्राध्यवसानादसौ मन्तव्यः, अन्यथा तत्क्षण ए. हा! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता ॥१॥"
व प्रबुद्धः सन्निहितां प्रियतमामुपलभेत् , तत्कृतानि च स्वइत्यादिकः स्वप्नानुभूतदुःखद्वेषलिङ्ग विषादः, अत्यन्तकामो
प्नोपलब्धानि नख-दन्त-पदाऽऽदीनि पश्येत् , न चैवम् । द्रेकाऽऽदिलिङ्गमुन्मादः, मुनेस्तु माध्यस्थ्यम् , इति "विबु
तस्मादनकान्तिकता हेतोः । इति गाथाऽर्थः ॥ २२६ ॥ सस्याऽनुग्रहोपघातानुपलम्भात्" इत्यसिद्धी हेतुः। इति गा थाऽर्थः ॥ २२६ ॥
सुरयपडिवत्तिरइसुह-गब्भाहाणाइ इंहरहा होज्जा । - अत्रोत्तरमाह
सुमिणसमागमजुवइए,न य जो ताइँ तो विफला।२३०॥ न सिमिणविपणाणाश्रो, हरिसविसायादयो निरुज्झति।। इतरथा स्वजे सुरतकिपमा योऽसौ प्यानविर्गः स यदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org