________________
मण
( 36 ) अभिधान राजेन्द्रः ।
"
योषित्प्राप्यव्यभिचारी स्यात्, तदा सुरतोपभुक्तयुवतेरपि 'सुरतक्रिया मुकेन सह मयाऽनुभूता' इत्येवंरूपा सुरतप्रतिपत्तिः स्यात् तथा रतिधाना 55दिकं चभवेत् दिशदादरवृद्धि दोहद पुत्रजन्माऽऽदिपरिग्रहः । पतच नेतानि तस्याः समुपलभ्यन्ते, अतो विफलैव सा स्वसुरतिक्रिया, विशिष्टस्य परिभुक्लकामिनीगर्भाऽऽधानाऽऽदि फलस्याभावात् इदमुकं भवति न रुपमे योषित्यतिपूर्विका विशिष्टा सुरतक्रिया, नापि विशिष्टं गर्भाधानादिकं तरफ लं. या तु तवेदोदयाऽऽविर्भूताऽध्यवसायमात्रकृता निधुव नक्रिया खानावसर्गमात्ररूपेव फलेन फलवती न वि शिन इति तदपेक्षया सा विफला' इत्युच्यते । अतो य चोक्कविशिष्टफलाभावात् फलमात्राद योषित्प्राप्यसिद्धे प्राप्यकारिता मनस इतिभावः । इति गाथाऽर्थः ॥ २३० ॥ पुनरप्याह परः
6
न
सिमिच्यो वि कोई, सच्चफलो फलइ जो जहा दिट्ठो । ननु सिमिम्मि निसिद्धं, किरिया किरियाफलाई च। २३१| ननु स्वप्नोऽपि कश्चित् सत्यं फलं यस्याऽसौ सत्यफलो दृश्यते । कः ?, इत्याह-यो यथा येन प्रकारेण राज्यलाभाऽऽदिना दस्तेनैव फलति परयाऽऽदिफलदायको भवतीत्वर्थ:, तत् किमिति स्वप्नोपलब्धे मनसो मेरुगमनाऽऽदि कं सत्यतया नेष्यते ?, इति भावः । श्रत्रोत्तरमाह - नन्वित्यादि, 'नन्वयुक्तोपालम्भोऽयम्, सर्वथा स्वप्नसत्यत्वस्याऽस्मामिनिषिध्यमानत्वात् तर्हि कि निषिध्यते इत्याहस्वप्ने क्रिया मेरुमनाऽऽदिका अध्यक्षमकुसुमपरिमला55दीनि क्रियाफलानि च इत्येतद् द्वयमस्माभिः प्रागुक्तयु क्रेः सत्यतया निषिद्धम् । इति गाथाऽर्थः ॥ २३९ ॥
3
,
तर्हि किं तत् यत् स्वप्ने भवद्भिर्न निषिध्यते १, इत्याहजं पुण विणा त - फलं च सिमिणे विबुद्धमेत्तस्स । सिमिखयनिमित्तभावं फलं च तं को निवारेह १ ।। २३२ || यत्पुनः स्वप्ने जिनस्नात्र दर्शनाऽऽदिकं विज्ञानं यच्च स्वविमात्रस्य व हर्षादिकं तत्फलं तदनुभवाऽऽदिसिइत्याको निवारयति १ तथा यो भविष्यत्फलापेक्षा स्वप्नस्य निमित्तभावः स्वप्ननिमित्तभावस्तं च को वा नियारयति यच्च तस्मात् स्वप्रनिमित्तादवश्यंभावि मविष्यत्फलं तदपि को निवारयति । यदेव हि मेरुगमनक्रियाssदिकं युक्त्या नोपपद्यते तदेव निषिद्यते, न त्वेतानिविज्ञानादीनि युयुपपन्नत्वात् न चैतेरभ्युपगतैरपि मनसः प्राप्यकारिता काचित् सिध्यतीति भावः । इति गाथाऽर्थः ॥ २३२ ॥
9
किमिति पुनः स्वप्नस्य निमित्तभावो न निवार्यते ? इ
,
त्याशङ्कयाऽऽह
देहरफुरणं सहसो इयं च सिमिगो व काइयाईणि ।
सगाई निमित्ताई सुभाशुभफलं निवेति ।। २३३ ।। स्वस्मिन्नात्मनि गतानि स्थितानि स्वगतानि निमित्तानि, एतानि शास्त्रे, लोकेऽपि च प्रसिद्धानि भविष्यच्छुभाशुभफल निवेदयन्ति । कानि पुनस्तानि ? इत्याह-काविकम् प्रतिदाद वाचिकम मानसं च । एतान्येवक्रमेण दर्शयति-कायिकं वाद्वाद देrस्कुरणं भविष्यच्छु
3
Jain Education International
मण
भाशुभफलं निवेदयति पाचिकं तु सहसोदितं सहसा - कस्मादेवोदित सहस्रोदितं सहसैव तत् किमपि वदत
1
गच्छति यत्, भविष्यच्छुभा- ऽशुभफलमावेदयति, मानसं तु निमित्तं स्वप्ने, इत्येतानि को निवारयति ? लोक- शास्त्रप्रसिद्धस्य युक्त्युपपन्नस्य च निषेतुमशक्यत्वात् । इति गाथाऽर्थः ॥ २३३ ॥
,
ग्रह ननु स्त्यानविनिद्रोदये वर्तमानस्य द्विरददन्तोत्पा earss विप्रवृत्तस्य स्वप्ने मनसः प्राप्यकारिता तत्पूर्वको व्यअनावग्रहश्च सिद्धयति । तथाहि स तस्यामवस्थायां द्विरदन्तोत्पाटनादिकं सर्वमिदमहं स्वप्ने पश्यामि इति म म्यते इत्यस्वनः मनोविकल्पपूर्तिकां च दशनाऽऽद्युत्पादनक्रियामसी करोति । इति मनसः प्राप्यकारिता, तत्पूर्वकथ मनसो व्यञ्जनायो भवत्येव इत्याशङ्कयाऽऽह सिमिखमिव मनमाण स्स धीसगिद्धिस्स वंजखोग्गहया । होज व न उ सा महसो, सा खलु सोइंदियाई ॥ २३४॥
6
'होज व ' इत्यत्र वाशब्दः पुनरर्थे तस्य च व्यवहितः सम्बन्धः कार्यः । तद्यथा - अनन्तरोक्तयुक्तिभ्यः स्वनास्वायामपि विषषायभावाद् मनसो व्यञ्जनायो नास्ति, स्त्यानगृद्धेः पुनः स्त्यानगृद्धिनिद्रोदये पुनर्वर्तमानस्य जन्तोरित्यर्थः, मांसभक्षण - दशनोत्पाटना ऽऽ विकुर्वतो गाढनिद्रोदयवशीभूतत्वेन स्वनमिव मन्यमानस्य भवेद् व्यञ्जनावग्रहता - स्याद् व्यञ्जनावग्रह इत्यर्थः न वयं तत्र निषेद्धारः । सिद्धं तर्हि परस्य समीहितम् । सिध्येत्, यदि सा व्यनावग्रहता मनसो भवेत् न पुनः सा तस्य । कस्य तर्हि सा ?, इत्याह-सा खलु प्राप्यकारिणां श्रोत्राऽऽदीन्द्रियाणां श्रवण-रसन-प्राण-स्पर्शनानामित्यर्थः इदमुकं भवति - स्त्यानसिंनिद्रोदये प्रेक्षणकरङ्गभूम्यादी गीताऽऽदिकं यतः धोत्रेन्द्रियस्य व्यञ्जनावग्रहो भवति कर्पूराssदिकं जिघ्रतो घ्राणेन्द्रियस्य, श्रामिष- मोदकाऽऽदिकं भक्षयतो रसनेन्द्रियस्य. कामिनीतलता 55दि स्पृशतः स्पर्शेनेन्द्रियस्य व्यञ्जनावग्रहः संपद्यते । न तु नयन- मनसोः, वह्निक्षुरिकाऽऽदिविषयकृतदाह-पाटनाऽऽदिप्रसङ्गेन तयोर्विषयप्राप्त्यभावात्, तामन्तरेण च व्यञ्जनावग्रहासम्भवादिति भावः । इति गाथाऽर्थः ॥ २३४ ॥
"
आह- ननु स्त्यानर्द्धिनिद्रोदये स्वप्नमिव मन्यमानः किं कोउपि काति करोति येन तत्करणे व्यञ्जनावह स्पात् इत्याशक्य स्त्यानर्विनिद्रोदयोदाहरणान्याह - पोग्गलमोयगदन्ते, फरुसगवडसालभंजणे चैव । श्रीद्वियस्स एए, आहरणा होंति नायव्वा ।। २३५ ॥ स्त्यानििनद्रोदयवर्तिन एतानि पोइला न्युदाहरणान ज्ञातव्यानि भवन्ति । तद्यथा 'पोग्गलेत्यादि । तत्र समयपरिभाषया पौङ्गलं मांसमुच्यते तदुदाहरणं यथा - एकस्मिन् ग्रामे कुटुम्बिकः कोऽप्यासीत् स च मांस आमानि पक्वानि, तलितानि, केवलानि, तीमनाऽऽदिमध्यप्रक्षिप्तानि च मांसानि भक्षयति । अन्यदा च गुणातिशायिभिः स्वविरैः केचित् प्रतिबोधितो दचकणीकृतवान् । तेन व ग्रामाऽनुग्रामं विहरता कदाचित् क्वचित् प्रदेशे मांसलुब्धैः कैश्चिद् विकृत्यमानो महिषः समीक्षाञ्चके । तं
"
For Private & Personal Use Only
1
www.jainelibrary.org