________________
मण
व संवीक्ष्य तदामिषभक्षणे तस्याऽप्यभिलाषः समजायत । स चाऽभिलाषोऽस्य भुञ्जानस्य विचारभूमिं गतस्य चरमां सूत्रपौरुषीं, प्रतिक्रमणक्रियां, प्रादोषिकपौरुषी च कुर्वतो न निवृत्तः, किं बहुना ? तदभिलाषवयैव प्रसुप्तोऽसौ । ततः त्याननिय जातः । तदुदये चोत्थाय प्रामाद् बहिर्मदिपमण्डलमध्ये मत्याऽन्यं महिषमेकं विनिहत्य तदामिष भक्षितवाद। रितशेषं च समानीयोपायोरिया प्रसुप्तः समुत्थितब्ध प्रत्युपसि समवेत्थंभूतः स्वमोर इत्येवं गुर्वन्तिक श्रालोचयामास । साधुभिश्चोपाश्रयोपरि तदामिषमदृश्यत । ततः स्त्यानर्द्धिनिद्रोदयो ऽस्याऽस्ति हतिज्ञातम्। तथा च सहेन लिक्रमपहत्य विसर्जितोऽसी ॥ इति स्त्यानर्द्धिनिद्रोदये प्रथममुदाहरणमिति ॥ १ ॥ श्रथ द्वितीर्थ मोदकोदाहरणमुच्यते यथा पकः कोऽपि साधुर्भिक्षां प र्यटन कचिद् गृहे पटलका दिव्यवस्थापितानतिप्रचुरान सुर मिस्निग्धमधुरमनोशान मोदकान्द्राक्षीत् । तेन चाप्यस्थितेन ते सुचिरमुङ्गीक्षिताः । न च किमपि तन्मध्यालब्धम् । ततः सोऽप्यविच्छिन्नतदभिलाष एव सुष्वाप । स्त्यानर्द्धिनिद्रोदये च रजन्यां गत्वा स्फोटयित्वा कपाटानि, मोदकाम स्वेच्या भक्षयित्वा उद्वरितांस्तु पतद्ग्रहके विपाश्रयमागत्य पतद्ग्रहकं स्थाने मुक्त्वा प्रसुप्तः । उत्थितेन च तवालोचितं गुरूणाम्। ततः प्रत्युपेक्षसासमये भाजना55दिप्रत्युपेक्षमाणेन साधुना पतद्ग्रहके रास्ते मोदकाः । त तो गुर्वादिभितोऽस्य स्त्यानर्द्धिनिद्रोदयः। तथैव च सन लिपारादिन्याऽयमपि विसर्जितः ॥ २ ॥ दन्तोदाहर
"
1
3
9
तृतीयमुच्यते, यथा- एकः साधुर्विया द्विरदेन खेदित क यमपि पलायोपाधयमागतः। तं च दन्तिनं प्रत्यविि कोप एव निशि प्रसुप्तः स्त्यानर्द्धिनिद्रोदय जातः, तदु दये च वज्रऋषभनाराचसंहननवतः केशवार्धबलसंपन्नता समये निगद्यते । श्रतो नगरकपाटानि भङ्क्त्वा मध्ये ग त्वा तं हस्तिनं व्यापाद्य दन्तद्वयमुत्पाट्य खोपाश्रयद्वारे क्षिप्त्वा सुप्तः प्रयुजेन च खप्नोऽयम् इत्यालोच तम् ददर्श च ज्ञातः स्त्यानविनिद्रोदयः । तथैव च लिकं होत्या संघेन विसर्जितः ॥ ३ ॥ फरसग' शब्देन स मयप्रसिद्ध कुम्भकारोऽभिधीयते तदुदाहरणं चतुर्थमु यते- एकः कुम्भकारो महति गच्छे प्रवजितः । अन्यदा व सुप्तस्याऽस्य स्त्यानर्द्धिनिद्रोदयो जातः । ततोऽसौ पूर्व यथावृतिकापि दानवोटयत् तथा तदभ्यासादेव साधूनां शिरांसि त्रोटयित्वा कबन्धैः सहवैकान्ते उज्झाञ्चकार । ततः शेषाः केचन साधवोऽपसृताः । प्रभाते च ज्ञातं सम्यगेव सर्व शितम् । सहेन तथैव विसर्जितः ॥ ४ ॥ अथ पटशासाभन्जनोदाहरणं पञ्चममुच्यते, यथा-कोऽपि साधुर्ब्रामान्तराट् गोचरथयां विधाय प्रतिनिवृत्तः स चणाभिहतो भृतभाजनस्तुषितो बुभुक्तिदायार्थी मार्गस्थो वटवृक्षस्याऽधस्तादागच्छन्नतिनीचैर्बर्तिन्या तचाखया मस्तके पाहता, गाढं च परितापितः, अन्यचच्छि प्रकोप प्रसुतः । स्यानविनिद्रोदये रात्री त्या पशाखां भन्योषाश्रयद्वारे सिल्वा पुनः प्रसुप्तः खप्नो दृष्टः इत्यालोचिते त्यानये हाते सिङ्गापनयनतः संपेन विसर्जित इति ॥ ५ ॥ एतान्युदाहरणानि विशेषतो । निशीथादवसेयानि । इति गाथाऽर्थः ॥ २३५ ।।
Jain Education International
(50 अभिधानराजेन्द्रः ।
1
मण
तदेवं ' गंतुं नेपण मणो, संबज्झर जग्गनो व सिमिले वा इत्यादि पूर्वपक्षगाथायाः प्रथमार्धमपाकृतम् । सांप्रतं 'सिसमयं लोयमिवि अमुत्थगो मणो मे सि । एतदुसराईमपाकुर्वन्नाह -
जह देहत्थे च जे पड़ चंदं गये ति न य सर्व रूढं मणसो वि तहा, न य रूदी सचिया सब्वा ॥ २३६ ॥ यथा देहस्थं देहादनिर्गतमपि चतुः 'चन्द्रं गतम्' इति जल्पति लोकः, न च तत् सत्यम्, पक्षपो हत्यादिदर्शनेन तत्कृतदादाऽसकान् तथा तेनैव प्रकारेण मनसोऽपि निर्निबन्धनं रुद्रमिदं बहुत अमुर्त मे मनः इति रूढिरपि सत्या भविष्यति, इत्याह न च रूढिः सर्वाऽपि सत्या, "वटे वटे वैश्रवण-धत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वगो गधुसूदनः ॥ १ ॥ " इत्यादिकाया सत्याया श्रपि दर्शनात् । इति गाथाऽर्थः ॥ २३६ ॥ तदेवं विषय निषिद्धायां मनसोऽसद्ब्रहमन् परः प्रकारान्तरेणाऽपि तस्य व्यञ्जनावग्रहं प्रतिपादयन्नाहविसयम संपत्तस्स वि, संविज वंजणोग्गहो मणसो । जमसंखे असमओ, उपभोगो जं च सब्बे ।। २३७ ।। समएस मणोदव्वा -३ गिरहए वंजणं च दव्वाई । भवियं संबंधो वा तेरा तवं जुन मासो ।। २२८ ॥ विषयं मेरुशिखराऽऽदिकै, जलाऽनलाऽऽदिकं वा, श्रसंप्राप्तस्यापि श्रप्राप्य गृहतोऽपीत्यर्थः । किम् ? इत्याह-संविद्यते युज्यते व्यञ्जनावग्रहो मनसः । कुतः ?, इत्याह-' जमसंखेजसमो उवनोगो' यद् यस्मात् कारणात् " व्ययमानो न जानाति " इत्यादिवचनात् सर्वोऽपि एनस्थोप योगो ऽस्येयैः समयेर्निर्दिष्टः सिद्धान्ते न त्वेक-इयादिभिः ससु समयेसु मोदवाई मिरर ति । यस्माच्च तेषूपयोगसम्बन्धिष्वसङ्ख्येयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः: इम्याणि च तत्सम्बन्धो वा प्राय भवद्भिः व्यञ्जनमु
9
क्रम्,
तेन कारणेन तत् तादृशं द्रव्यं, तत्सम्बन्धो वा व्यञ्जनं व्यञ्जनावग्रह इति हृदयम् युज्यते घटते मनसः । यथा हि ओषाऽऽदीन्द्रियेासवान समयान् यावद् - माणानि शब्दाऽऽदिपरिणतद्रव्याणि, तत्सम्बन्धो वा व्यज्जनावग्रहः, तथाऽत्राऽन्यसङ्ख्येयसमयान् यावद् गृहमाखानां मनोद्रव्याणां तत्सम्बन्धस्य वा किमिति पक्षपात परित्यज्य मध्यस्थैर्भूत्वाऽसौ नेष्यते ?, इति किल परस्याऽभिप्रायः । इति गाथाऽर्थः ॥ २३७ ॥ २३८ ॥ तदेयं विषयासंप्राप्तावपि भगवन्तरेस मनसो व्यञ्जनावग्रह फिल परेण समर्थितः । साम्प्रतं पयसाप्त्याऽपि तस्य तं समर्थयन्नाह - देहादणिग्गयस्स वि, सकायहिययाइयं विचिंतयओ । नेयस्स वि संबंध, वंजणमेवं पि से जुतं । २३६ ।। देहाच्छरीरादनिर्गतस्थाऽपि मेर्वाद्यर्थमगतस्याऽपि स्वस्थानस्थितस्यापीत्यर्थः स्वकाये, स्वकावस्य पादादिक. मतीसहितत्वादनिबद्धं विचिन्तयतो मनसो यो सी ज्ञेयेन स्वकापस्थितहृदयाऽऽदिना संबन्धस्तत्प्रामलक्षण
For Private & Personal Use Only
www.jainelibrary.org