________________
मण अभिधानराजेन्द्रः।
मण स्मिन्नपि शेयसंवन्धे, न केवलं' विसयमसंपत्तस्स वि सं- अत्र प्रयोगः-इह यस्य शेयसंबन्धे सत्यप्यनुपलब्धिकालो ना विज्जइ' इत्याद्यनन्तरसमर्थितन्यायेन , इत्यपिशब्दार्थः । स्ति न तस्य व्यञ्जनावग्रहो दृष्टः,यथा चक्षुषः नास्ति चार्थकिम् ?, इत्याह व्यञ्जन व्यञ्जनावग्रहः ‘से' तस्य मनसो | संवन्धे सत्यनुपलब्धिकालो मनसः, तस्माद् न तस्य व्यञ्जयुक्तं घटमानकम् , एवमप्यनयाऽपि प्राप्यकारित्वभङ्ग्या ।। नावग्रहः, यत्र स्वयमभ्युपगम्यते न तस्य शेयसंबन्धे सत्यनु इति गाथाऽर्थः ॥ २३६ ॥
पलब्धिकालासंभवः, यथा श्रोत्रस्यति व्यतिरेकः । त. तदेवं प्रकारद्वयन मनसः परेण व्यञ्जनावग्रहे समर्थिते,
देवं परोक्लपक्षद्वयेऽपि मनसो व्यजनावग्रहं निराकृत्योपसंआचार्यः प्रथमपक्ष तावत् प्रतिविधानमाह
हरति-'न बंजणं तम्ह त्ति' तस्मादुक्कप्रकारेण मनसो नव्य. गिज्झस्स बंजणाणं, जं गहणं बंजणोग्गहो स मश्रो । जनावग्रहसंभवः । इति गाथाऽर्थः ॥ २४१ ॥ गहणं मणो न गिज्झ, को भागो वंजणे तस्स ॥२४॥ कस्माद न मनसो व्यञ्जनावग्रह इत्याशयाऽत्रार्थे विशेषइह-'विसयमसंपत्तस्स वि संविज्जइ' इत्यादि यत्परेणो
वतीमुपपत्तिमाहक्लम् , तद् निजाऽसत्पक्ष-परकीयसत्पक्षविषयप्रसर्पन्महा
समए समए गिराहइ, दवाई जेण मुणइ य तमत्थं । गग-द्वेषग्रहग्रस्तचेतोविहुलतासूचकमेवावगन्तव्यम् , अ
जं चिंदिओपओगे, वि वंजणावग्गहेऽतीते ॥ २४२ ॥ संबद्धत्वात् । तथाहि-श्रोत्र-वाण-रसन-स्पर्शनेन्द्रियच
होइ मणोवावारो, पढमायो चेव तेण समयायो। तुष्टयग्राहास्य शब्दगन्धाऽऽदिविषयस्य संवन्धिनां व्यञ्जनानां
होइ तदत्थग्गहणं, तदरमहा न प्पवत्तेजा ॥ २४३ ॥ तपपरिणतद्रव्याणां यद्ग्रहणमुपादानं स व्यञ्जनावग्रहो. 'समए समए त्ति' प्रतिसमयमित्यर्थः , इदमुक्तं भवतिऽस्माकं संमत इति परोऽपि जानात्येव, प्रागसकृत्प्रतिपा- मनोद्रव्यग्रहणशक्तिसंपन्ना जीवः कस्यचिदर्थस्य चिन्तावदितत्वादिति । मनोद्रव्यागयपि तर्हि मनसो ग्राह्याणि भ- सरे प्रतिसमयं मनोद्रव्याणि गृह्णाति, तं च चिन्तनीयमविष्यन्ति, ततस्तस्याऽपि धोत्राऽऽदेरिव व्यञ्जनावग्रहो भवि- थ प्रतिसमय ' मुणइ त्ति ' जानाति येन कारणेन, तेन यतिः अतः किमसंबद्धम् ?, इत्याह- गहणं मणो न गि- प्रथमसमयादेव भवांत तस्य चिन्तनीयार्थस्य ग्रहणमिज्झ ति' चिन्ताद्रव्यरूपं मनो न ग्राह्यम् , किन्तु ग्रहणं गृ- ति द्वितीयगाथायां संवन्धः, प्रथमसमयादेवाऽर्थावबोधः ह्यतेऽवगम्यते शब्दाऽऽदिरोंऽनेनति ग्रहणम्-अर्थपरिच्छेदे प्रवर्तत इत्यर्थः, अर्थानुपलब्धिकालस्त्वेकोऽपि समया नाकरणमित्यर्थः । ग्राह्य तु मेरुशिखराऽऽदिकं मनसः सुप्रती- स्ति, अतो न मनसो व्यञ्जनावग्रहसंभव इति भावः ॥ तमेव । श्रतः को भागः-कोऽवसरस्तस्य करणभूतस्य मनो- आह नन्वपवरकाऽऽदिव्यवस्थितो यदेन्द्रियव्यापाररहितः द्रव्यराशेर्व्यञ्जने व्यअनावग्रहेऽधिकृते ?, न कोऽपीत्यर्थः । केबलेन मनसाऽर्थान् पर्यालोचयति तदा मा भूद मनसो व्यग्राह्यवस्तुग्रहणं हि व्यञ्जनावग्रहो भवति । न च मनाद्र- जनावग्रहः, यस्तु थोत्राऽऽदीन्द्रियव्यापारे मनसोऽपि व्या. व्याणि ग्राह्यरूपतया गृह्यन्ते, किन्तु करणरूपतया, इत्य- पारस्तत्र प्रथममनुपलब्धिकालस्य भवद्भिरपीप्यमाणत्वात् संबद्धमेव परोक्तम् । इति गाथाऽर्थः ॥ २४० ॥
किमिति व्यजनाद् मनसो व्यञ्जनावग्रहो नेष्यते ?, इत्याशया च ' देहादणिग्गयस्स वि , सकायहिययाइयं' इत्या-| क्याऽऽह-जं चिदिनोवोगे,वि वंजणावग्गहेऽतीते। होइ दिना मनसः प्राप्यकारिता प्रोक्ता, साऽपि न युक्ता , स्व- मणोवाचारो त्ति ।' यञ्च यस्माच्च कारणादिन्द्रियस्य श्रोकायहृदयाऽऽदिको हि मनसः स्वदेश एव, यच्च यस्मिन् देशे- त्राऽऽदेरुपयोगेऽपि-शब्दाऽऽद्यर्थग्रहणकालेऽऽपीत्यर्थः । किऽवतिष्ठते. तत् तेन संवद्धमेव भवति, कस्तत्र विवादः ?, म् ?, इत्याह-व्यजनावग्रहेऽतीते सति मनसो व्यापारो भकिं हि नास तद वस्त्वस्ति, यदात्मदेशेनाऽसंबद्धम् ? । एवं वति । इदमुक्तं भवति-न केवलं मनसः केवलावस्थायां प्रथहि प्राप्यकारितायामिष्यमाणायां सर्वमपि ज्ञानं प्राप्यकायव- ममर्थावग्रह पर ब्यापारः,किन्तु श्रोत्राऽऽदीन्द्रियोपयोगकासर्वस्याऽपि तस्य जीवन संबद्धत्वात् । तस्मात् पारिशेप्याद् लेऽपि तथैव । तथाहि-श्रोत्राऽदीन्द्रियोपयोगकाले व्याप्रियते बाह्यार्थापेक्षयैव प्राप्यकारित्वाऽप्राप्यकारित्वचिन्ता युक्ता
मनः केवलमर्थावग्रहादेवाऽऽरभ्य न तु व्यजनावग्रहकाले। सच मनसाऽप्राप्ते एव गृह्यते, इति न तत्र व्यभिचारः ।
अर्थाऽनवबोधस्वरूपो हि व्यञ्जनावग्रहः, तदवबोधकारणमाभवतु वा मनसः स्वकीयहृदयाऽऽदिचिन्तायां प्राप्यकारिता,
त्रत्वात् तस्य, मनस्त्वर्थावबोधरूपमेव, मनुतेऽर्थान् मन्यन्ते. तथाऽपि न तस्य व्यञ्जनावग्रहसंभव इति दर्शयन्नाह
ऽर्था अनेनेति वा मन इति सान्वर्थाभिधानाभिधेयत्वात् । तद्देसचिंतणे हो-ज बंजणं जइ तोन समयम्मि । ।
किश्च-यदि व्यञ्जनावग्रहकाले मनसो व्यापारः स्यात् तदा पढमे चेव तमत्थं, गेरहेज न वंजणं तम्हा ॥ २४१ ।। तस्यापि व्यञ्जनावग्रहसद्भावादष्टाविंशतिभेदभिन्नता मतधिस चासौ स्वकीयहृदयाऽऽदिदेशश्च तस्य चिन्तनं तस्मिन् शय्यित । तस्मात् प्रथमसमयादेव तस्यार्थग्रहणमेष्टव्यम् । श्रसति स्याद् मनसो व्यञ्जनं व्यञ्जनावग्रहः । यदि किम् ? , न्यथा किमत्र वाधकम् .. इत्याह-'तदरणहा न प्पवत्तेज्जइत्याह-'जह तो न समयम्मि । पढमे चेव तमत्थं गेरहेज त्ति । 'यदि हि प्रथमसमयादेव मनसोऽर्थग्रहणं नेष्यते तदा ति।' यदि तद मनः प्रथम एव समय तं स्वकीयहदयाऽऽदि. तस्य मनस्त्वेन प्रवृनिरेव न स्यादनुत्पत्तिरेव स्यादित्यर्थः । कमर्थं न गृह्णीयाद्-नावगच्छेदिति । एतच्च नास्ति, यस्माद्
यथा हि-स्वाभिधेयानर्थान् भाषमाणैव भाषा भवति, नान्यथा मनसः प्रथमसमय एवार्थाऽवग्रहः समुत्पद्यते, न तु श्रोत्रा- यथा च-स्वविषयभूनानर्थानवबुध्यमानानेवाऽवध्यादिक्षाना
दीन्द्रियस्येव प्रथमं व्यञ्जनावग्रहः तस्य हि क्षयोपशमा-1 न्यात्मलाभ लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति। एवं पाठवेन प्रथममर्थानुपलब्धिकालसंभवाद युक्तो व्यञ्जना- स्वविषयभूतानर्थान् प्रथमसमयाक्षरभ्य मन्वानमेव मनो वग्रहः,मतसस्तु पटुक्षयोपशमत्वाच्चक्षुरिन्द्रियस्येवाऽर्थानु | भवति.अन्यथाञ्चध्यादिवत् तस्य प्रवृत्तिव न स्यात्। तस्मात् पलम्भकालस्यासंभवेन प्रथममेवावग्रह एवोपजायते । तस्याऽनुपलब्धिकालो नास्ति, तथा च न व्यञ्जनावग्रह इति
२१
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org