________________
अभिधानराजेन्द्रः। स्थितम् । न चैतत् स्वमनीषिकया युक्तिमात्रमुच्यते, आग
निमित्तेति:नन्वेवं तस्याऽऽत्मसंयोगसमये श्रोत्रसंशकेन नभमेऽपि व्यजनावग्रहेऽतीत एवेन्द्रियोपयोगे मनसो व्यापारा
साऽपि संयोगात् संयुक्तसमवायाविशेषात्सुखाऽऽदिवत्भिधानात् । तथा चोक्नं कल्पभाष्ये-" अत्थाणतरचारी, चि.
शब्दोपलब्धिरपि तदैव स्यात्, निमित्तस्य समानत्वेऽपि युगतं निययं तिकालविसयं ति । अत्थे उ पडप्पराणे, विणिश्रोगं
पत् ज्ञानानुत्पत्तावपरं निमित्तान्तरमभ्युपगन्तव्यमिति नातो इंदियं लहर ॥१॥" अत्र व्याख्या-अर्थ-शब्दाऽऽदौ श्रोत्रा
मनःसिद्धिः । न च कर्णशष्कुल्यवच्छिन्नाऽऽकाशदेशस्य धोदीन्द्रियव्यञ्जनावग्रहेण गृहीतेऽनन्तरमर्थावग्रहादारभ्य चर
प्रत्वात्तेन च तदैव मनसः संबन्धाभावाचायं दोषो, निरंशस्य ति प्रवर्तते. इत्यर्थानन्तरचारि मनः, न तु व्यजनावग्रह
नभसः प्रदेशाभावात् । न च संयोगस्याव्याप्यवृत्तित्वं, तस्य
प्रदेशव्यपदेशनिमित्तमुपचरितस्य व्यपदशेमात्रनिबन्धनस्थाकाले तस्य प्रवृत्तिरिति भावः, त्रिकालविषयं चित्तं, सांप्रतकालविषयं त्विन्द्रियम् । इत्यलं विस्तरेण ॥ इति गाथा
थक्रियायामुपयोगाभावात् । न हयुपचारिताग्नित्यो माणवकः ऽर्थः ॥ २४२ ॥ २४३ ॥
पाकनिवर्तनसमर्थी दृष्टो,नच कर्णशष्कुल्यवच्छिन्ननभोभागस्य
तथाविधस्यापि शब्दापलब्धिहेतुत्वमुपलभ्यत पवेतिवाच्य अमुमेव मनसोऽनुपलब्धिकालासंभवं सयुक्तिकं भावयन्नाह
तदुपलब्धेरन्यनिमित्तत्वात् किं च-चक्षुराद्यन्यतमेन्द्रियसंवनेयाउ चिय जं सो, लहइ सरूवं पईव सद्द व्य ।
न्धात् रूपाऽदिज्ञानोत्पत्तिकाले मनसः सम्बद्धसंबन्धात् मानतेणाजुत्तं तस्सा संकप्पियवंजणग्गहणं ।। २४४॥ सज्ञानं किं न भवेत्। न च तथाविधादृष्टाभावादित्युत्तरम् अहप्रतिसमय मनोद्रव्योपादानं झेयार्थावगमश्च मनसोभवत्येव, । निमित्तयुगपज्ज्ञानानुत्पत्तिप्रसक्तितो मनसोऽनिमित्तताभान पुनस्तस्यानुपलब्धिकालः संभवति । कुतः?, इत्याह-यद् वात्। श्रश्वविकल्पसमये गोदर्शनानुभवात् युगपज्ज्ञानानुत्पयस्मात् कारणात् 'सो' इतिप्राकृतशैल्या नपुंसकमपि मनः त्तिश्चासिद्धा कथं मनोऽनुमापिकान चाश्वविकल्पगोदर्शनसम्बध्यते, ज्ञायते इति ज्ञेयम्, चिन्तनीयम्, वस्तु तस्मादेव | योयुगपदनुभवेऽपिक्रमोत्पत्तिकल्पना,अध्यक्षविरोधात्न चोस्वरूपमात्मसत्तास्वभावं लभते, नाऽन्यतः । ततो यदि त्पलपत्रशतव्यतिभेदवदाशुवृत्तेः क्रमेऽपि योगपद्यानुभवाभिः तदेव ज्ञेयं नावगच्छेत् , तर्हि तस्मादुत्पत्तिरप्यस्य कथं मानः । अध्यक्षसिद्धस्य दृष्टान्तमात्रेणान्यथा कर्नुमशक्तेः, अस्यात् ? । इदमुक्तं भवति–सान्वर्थक्रियावाचकशब्दाभि- न्यथा शुक्लशङ्खाऽदी पीतविभ्रमदर्शनात् स्वर्णेऽपि तद्भाधेया हि मनःप्रभृतयः, तद्यथा-मनुते मन्यते वा मनः, न्तिर्भवेत् । मूर्तस्य शूच्यग्रस्यौत्तराधर्यव्यवस्थितमुत्पलपत्रप्रदीपयतीति प्रदीपः, शब्दयति भाषत इति शब्दः , दहती
शतं युगपद् व्याप्तुमशक्तः, क्रमभेदेऽप्याशुवृत्तेस्तव योगति दहनः, तपतीति तपनः । एतानि च विशिष्टक्रियाकर्तृ
पद्याभिमान इति युक्तम् । श्रात्मनस्तु क्षयोपशमसव्यपेक्षस्य त्वप्रधानानि मनःप्रभृतिवस्तूनि यदि तामेवाऽर्थमननप्रदीप- युगपत् स्वपरप्रकाशनस्वभावस्य स्वयममूर्तस्याप्राप्तार्थग्राहिनभाषणाऽऽदिकामर्थक्रियां न कुर्यः तदा तेषां स्वरूपहानिरेव
णो युगपत् स्वविषयग्रहणे न कश्चिद् विरोध इति किं न युगपद स्यात् । तस्माद् यथा प्रदीपनीय-शब्दनीयवस्त्वपेक्षया प्र
शानोत्पत्तिः। न च मनोऽपि शूच्यग्रवन्मूतमिन्द्रियाणि तूत्प दीप-शब्दाभिधानप्रवृत्तेः प्रदीप-शब्दयोरर्थयोरप्रदीपनमश
लपत्रवत् परस्परपरिहारस्थितस्वरूपाणि न युगपद् व्याप्तु ब्दनं चायुक्तम्, तथा मनसोऽपि मननीयवस्तुमननादेव मनो
समर्थमिति न युगपज्ज्ञानोत्पत्तिः, तथाभूतस्यैवासिद्धेः । तऽभिधानप्रवृत्तस्तदमननं न युक्तम् , ततः किम् ? , इत्याह- थाहि-सिद्धे तद्विभ्रमे मनःसिद्धिः, तत्सिद्धौ च युगपज्शानोयेनैवम् , तेनाऽसंकल्पितान्यनालोचितानि , अनवगतानी त्पत्तिविभ्रमसिद्धिरितीतरेतराऽऽश्रयत्वान्न मनःसिद्धिः । सति यावत् , असंकल्पितानि च तानि शब्दाऽऽदिविषयभा
म्म०२काण्ड । (विशेषस्तु ‘णाण' शब्दे चतुर्थभागे १९३८ पृष्ठे) वेन परिणतद्रव्यरूपाणि व्यञ्जनानि च तेषां ग्रहणमसं
सर्वविषयमन्तःकरण युगपज्ज्ञानानुत्पत्तिलिङ्गं मनः,तदपि द्रकल्पितव्यसनग्रहण तस्य मनसोऽयुक्तम् , किन्तु-संकल्पि- व्यमनः पौगलिकमजीवग्रहणेन गृहीतं, भावमनस्त्वात्मगुणतानामेवाऽर्थावग्रहद्वारेणाऽवगतानामेव तेषां शब्दाऽऽदि- त्वात् जीवग्रहणेनेति।सूत्ररथु०१२अा"एगे जीवा णं मणे" द्रव्याणां ग्रहणं युक्तम् । तस्माद् न मनसोऽनुपलब्धिका- स्थानमननं मनः औदारिकाऽऽदिशरीरव्यापाराऽऽहतमनो लोऽस्ति, तथा च न व्यञ्जनावग्रहसंभव इति स्थितम् । द्रव्यसमूहसाचिव्याजीवव्यापारो मनोयोग इति भावः।मन्यते इति गाथार्थः ॥२४४॥ विशे० । उत्त । ('इंदिय' शब्दे द्विती। वा अनेनेति मनो मनोद्रव्यमात्रमेवेति,तच्च सत्याऽऽदिभेदादयभागे ५५७ पृष्ठे नयनमनसोरण्यप्राप्यकारितोक्का) (युग- नेकमपि संज्ञिनां वा असंख्यातत्वादसंख्यातभेदमप्येकं मपद् शानानुत्पत्तिर्मनसो लिङ्गमिति — दोकिरिय' शब्दे ननलक्षणत्वेन सर्वमनसामेकत्वादिति । स्था० १ ठा० । चतुर्थभागे २६३६ पृष्ठे व्याख्यातम् ) श्रथ “युगपत् ज्ञानानु- “एगे मणे देवासुरमणुाणं तंसि तसि समयसि ।” तत्र त्पत्तिर्मनसो लिङ्गम्" इति वचनादात्मेन्द्रियविषयसन्निधा | मन इति मनोयोगः, तश्च यस्मिन् यस्मिन् समये विचार्यते नेऽपि यतो युगपत् शानानि नोपजायन्ते ततोऽवसीयते अस्ति तस्मिन् तस्मिन् समये कालविशेष एकमेव, वीप्सानिर्देशन तत्कारणं, यतस्तथा तदनुत्पत्तिरिति तत्कारण मनः सिद्धम्। न क्वचनापि समये तत् द्यादिसंख्यं सम्भवतीत्याह-एकननु तदनुत्पत्तिमनःप्रतिबद्धा कुतः सिद्धा, यतस्तस्यास्तद- त्वं च तस्यैकोपयोगत्वात् जीवानां स्यादेतत् नैकोपयोगो नुमायेत । अथाऽऽत्मनः सर्वगतस्य सर्वार्थः संबन्धात् पश्च- जीवो युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्, नथाभिश्चेन्द्रियरात्मसंबद्धः स्वविषयसंबन्धे एकदा किमिति यु- विधभिन्नविषयोपयोगपुरुषद्वयवत् । अत्रोच्यते-यदिदं शीगपत् ज्ञानानि नोत्पद्यन्ते । यद्यणु मनो नेन्द्रियैः संबन्धमनुभ- तोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनवेत् तत्सद्भवितु यदेकेनेन्द्रियेणैकदा तत्संबध्यते न तदाऽ- सोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति । परेण, तस्य सूक्ष्मत्वादिति सिद्धा युगपत् शानानुत्पत्तिर्मनो- श्राह च-"समयातिसुहुमया, मनसि जुगवं च भिन्न
www.jainelibrary.org
For Private & Personal Use Only
Jain Education Interational