________________
मण अभिधानराजेन्द्रः।
मणगुत्ति कालं पि । उप्पलदलसयवेहं , व जह व तमलायचक्कं ति | नं रचयित्वा पाठयामास पिता, ततः स काले स्वर्गतः। ॥१॥" यदि पुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति | जै० इ० । तदा किमन्यत्र गतचेताः पुरोऽवस्थितं हस्तिनमपि न वि-
तिचताः पुराऽवास्थत हस्तिनमाप न वि. | मणगपियर-मनकपित-पुं० । मनकाऽऽख्यापत्यजनके, दश०१ पीकरोतीति । श्राह च-"अन्नविणिउत्तमन्न, विणिश्रो.
अन्नावाणउत्तमन्न, विणिश्री.] अ० । श्रीशय्यंभवसूरी," मणगपियरं मंसामि ।" कल्प०२ गं लहइ जइ मणो तेणं । हत्थि पि ठियं पुरओ, किमन्न-1
अधि०८ क्षण। चित्तो न लक्खा ॥१॥इति । इह च बहु वक्तव्यमास्त तनु
मोगर-त्रिका मनोनियन्त्रणया संवृते, मनोगुस्थानान्तरादवसेयमिति । अथवा-सत्यासत्योभयस्वभावा-1 नुभयरूपाणां चतुर्णा मनोयोगानामन्यतर एव भवत्वेकदा
प्त्या गुप्तः । उत्त० १२ अ०। यादीनां विरोधेनासम्भवादिति, केषामित्याह-(देवासुरम- | मणगुत्तयामा
मणगुत्तया-मनोगुप्तता-स्त्री० । मनसोऽशुभपदार्थाद गोपने, णुयाणं ति ) तत्र दीव्यन्तीति देवा वैमानिकज्य तिष्काः । ते | उत्त। च न सुरा असुरा भवनपतिव्यन्तरास्ते च मनोजीता म-| मणगुत्तयाए णं भंते ! जीवे किं जणयइ । मणगुत्तयाए नुजा मनुष्यास्ते च देवासुरमनुजास्तेषाम् । स्था० १ णं जीवे एगग्गं जणयह, एगऽग्गचित्ते णं जीवे मणगुत्ते ठा० । मनोयोगेन मनस्त्वेन परिणामितानि वस्तुप्रवर्तकानि | द्रव्याणि मनांसीन्युच्यन्ते । अनु० । कर्म । संशयप्रतिभा-|
संजमाऽऽराहए भवइ ॥ ५३॥ स्वप्नशानोहास्सुखाऽऽदिक्षमेच्छाऽदयश्च मनसो लिङ्गानि ।
हे भदन्त ! मनोगुप्ततया जीवः किं जनयति। तदा गुरुराहसम्म०२ काण्ड । " इङ्गिताऽकारितैज्ञेयः, क्रियाभिर्भाषि-|
हे शिष्य ! मनोगुप्ततया जीव एकाग्रं धर्मे एकान्तत्वम् उपातेन च । नेत्रवत्रविकारश्च गृह्यतेऽन्तर्गतं मनः॥१॥" अ-|
जयति एकाग्रचित्तो जीवो गुप्तमनः सन् संयमस्याऽऽराधनु० । प्रा० क० । " शुभाशुभानि सर्वाणि , निमित्तानि |
कः पालको भवति । उत्त० २६ अ०। स्युरेकतः । एकतस्तु मनो याति , तद्विशुद्ध जयावहम् मणगुत्ति-मनोगुप्ति-स्त्री०। मनोनियन्त्रणायाम्, उत्तका मनो॥१॥" ज्ञा०१श्रु०१६ श्र० । द० प० । मनःपर्यायज्ञाने, गुप्तिखिधा-श्रातरौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रमनो जीव इति बौद्धमतनिरासः यथा-" मणं च मणजी थमा १, शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुबन्धिविया वयंति ति ।" न केवलं पश्चैव स्कन्धान मनश्च मन
नी माध्यस्थ्यपारेणतिदितीया २, कुशलाकुशलमनोवृत्तिनिस्कारो रूपाऽऽदिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रि
रोधेन योगनिरोधावस्थाभाविन्यात्मारामता तृतीया ३ तदुक्तं त्य परलोकोऽभ्युपगम्यते बोद्धैः, मन एव जीवो येषां मते- विशेषणत्रयेण योगशास्त्रे-"विमुक्तकल्पनाजालं समत्वे सुप्रन ते मनोजीवाः, ते एव मनोजीविकाः , अलीकवाहिता तिष्ठितम् , आत्माराम मनस्तज्ज्ञ-मनोगुप्तिरुदाहृता ॥१॥" चैषां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे कल्पितेऽपि प. एवंविधा मनोगुप्तिरित्यर्थः।ध०३ अधिनि० चू० । द्वा० । रलोकासिद्धः, तदसिद्धिश्चावस्थितस्यैकस्याऽऽत्मनोऽसत्वा- सच्चा तहेव मोसा य, सच्चामोसा तहेव य ।। त् मनोमात्राऽऽत्मनः क्षणान्तरस्यैवोत्पादनात् अकृताभ्याग- चउत्थी असच्चमोसाओ, मणगुत्ती चउबिहा ॥२०॥ माऽऽदिदोषप्रसङ्गात् कश्चिदनुगामिनि तु मनसि जीवत्वा
मनोगुप्तिश्चतुर्विधा-प्रथमा सत्या मनोगुप्तिः, तथा द्विती. भ्युपगमः सम्यक् पक्ष एवेति । प्रश्न० २ श्राश्र० द्वार ।।
या असत्या मनोगुप्तिः, तथैव तृतीया सत्यामृषा मनोकल्प।
गुप्तिः । तथा चतुर्थी असत्यामृषामनोगुप्तिः। यत्सत्यं वस्तु मणइच्छिय-मनईप्सित-त्रि० । मनसीष्टे, “ मणइच्छियचि
मनसि चिन्त्यते जगति जीवतत्त्वं विद्यते इत्यादिचिन्तनस्य तत्थो, नायब्वो होइ इत्तरियो।” (११) मनसि ईप्सित इ.
योगस्तद्पा गुप्तिः सत्यामनोगुप्तिःप्रथमा १, यत् असत्यं पृश्चित्तोऽनेकप्रकारोऽर्थः स्वर्गापवर्गाऽऽदिस्तेजोलेश्यादिर्वा- वस्तु मनसि चिन्त्यते जीवो नास्ति इत्यादि चिन्तनस्य यस्मात्तन्मनईप्सितचित्रार्थम्,इत्वरिकं प्रक्रमादनशनाऽऽख्यं योगस्तद्पा गुप्तिः असत्यामनोगुप्तिः द्वितीया २, बहूनां तपो ज्ञातव्यम् । उत्त० ३० अ०।
नानाजातीयानाम् अानाऽऽदिवृक्षाणां वनं दृष्ट्वा अाम्रा
णामेव वनम् एतत् वर्तते स तत्सत्यं पुनर्मुषायुक्तम्मनएगत्तीकरण-मनएकत्वीकरण-न० । चित्तस्य नानाव्या
एव इत्यादिचिन्तनयोगस्तद्रपा गुप्तिः सत्यामृषामनोगु पारविकल्पमालाऽऽकुलस्यैकाग्रताऽऽपादने, दर्श०१ तत्व ।
प्तिस्तृतीया ३, यतोऽत्र काचित् सत्या चिन्तना काचित् मणंसि-मनस्विन-त्रि० । “अतः समृद्धद्यादौ वा" ॥5॥१॥ मृषा चिन्तना केचित् तत्र वने अाम्राः सन्ति तेन सत्या, ।१४॥ समृद्धिइत्येवमादिषु आदेरकारस्य दीर्घो भवति ।
केचित् तत्र बने धवखदिरपलाशाऽऽदयो वृक्षा अपि समाणंसी । मणसी ॥ स्वमनोऽनुगे, प्रा० १ पाद ।
न्ति तेन मृपाऽप्यस्ति चतुर्थी ५, असत्यामृषा या चिन्तना
सत्याऽपि नास्ति यत आदेशनिर्देशाऽऽदिवचनं मनसि चिमणग-मनक-पुं०। दशवैकालिककर्तृशय्यम्भवस्य पुत्रे, कल्प० न्त्यते हे देवदत्त ! घटम् अानय, अमुकं वस्तु मह्यम् श्रा२ अधि०८ क्षण । अयं च गर्भगत एवाऽऽसीद्यदाऽस्य नीय दीयताम् , इत्यादि चिन्तना व्यवहाररूपा तद्रूपा गुप्तिः पिता शय्यम्भवः प्रवव्राज, पश्चादष्टवर्षोऽयमपि त- असत्यामृषामनोगुप्तिश्चतुर्थी यत एषा चिन्तना सत्याऽपि दन्तिके प्रवजितः, षण्मासाऽवशेषाऽऽयुषं तं ज्ञात्वा नास्ति मृषाऽपि नास्ति व्यवहारचिन्तना इत्यर्थः । उत्त० २४ तदर्थसकलश्रुतनिस्यन्दभूतं दशवकालिकनामाध्ययनं नू- अ०। प्रनोगुप्तौ, प्रा० क०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org