________________
(58) मणगुत्ति अभिधानराजेन्द्रः।
मणदुप्पणिहाण " श्रावको जिनदासाऽऽख्यः, प्रतिमा सर्वरात्रिकीम् ।। सत्यामृषमनोयोग इति व्याख्यातचतुर्दा मनोयोगः । कर्म० प्रपन्नो यानशालायां , दुःशीला तस्य च प्रिया ॥१॥ ४ कर्म०। लोहकीलकयुकपादं , गृहीत्वा तल्पमाययौ।
मणजोगि (ण) मनोयोगिन-पुं० । समनस्के जीवे, स्था० अज्ञानात्तत्र पत्यहौ, लोहपादं निवेश्य सा ॥२॥
४ ठा०४ उ०॥ अनाचारं प्रकुर्वाणा-ऽविध्यत्कीलेन तत्पदम् । मणण-मनन-न० । चिन्तने, विशे० । सर्वपदार्थपरिशाने, वेदनां सोऽधिसेहे तां , न दुयानं मनोऽप्यगात् ॥३॥" |
आचा० १ श्रु०८ अ०१ उ० । सम्यक् परिच्छित्ती, सूत्र. श्रा० क०४ अ०।
१२० १५१०। मणगलिया-मनोगटिका-स्त्री०। पीठिकायाम् , मनोगुलि-मणणाणि-मनोज्ञानिन-पुं० । मनःपर्यायज्ञानिनि, प्रव०१
का नाम पीठिकति । जी० ३ प्रति०४ अधि० । रा०। द्वार। मणजीविय-मनोजीविक-पुं० । मन एव जीवो येषां ते मनो- | मणणाणिलद्धि-मनोज्ञानिलब्धि-त्रि० । मनोज्ञानिनो मनःजीवास्त एव मनोजीविकाः । मनस श्रात्मत्ववादिषु, प्रश्न०२
पर्यायशानिनो लब्धिः । मनःपर्यायज्ञानरूपे लब्धिभेदे,तश्चमपाश्रवद्वार । (ते च 'मण' शब्देऽनुपदमेव प्रतिक्षिप्ताः)
नःपर्यायशानं विमलमतिरूपमिह गृह्यते, ऋजुमतेः पृथक ल
ब्धिरूपत्वात् । श्रा०म०१०। मणजोग-मनोयोग-पुं०। मनसा सहकारिकारणभूतेन योगो
मणणिबत्ति-मनोनिवृत्ति-स्त्री० । निर्वृत्तिभेदे , भ० । मनोयोगः विशे। मनोविषयो वा योगो मनोयोगः । कर्म ४कर्म०। दर्श०। औदारिकव्यापाराद् वृत्तमनोद्रव्यसमूहसा
कइविहा णं भंते ! मणणिवत्ती परमत्ता ? | गोचिव्याजीवव्यापारे, “तह तणुवावाराहिय-मणदव्वसमूह- यमा ! चउबिहा मणणिवत्ती परमत्ता । तं जहा-सच्चजीववावारो। सो मणजोगो भएणइ, मन्नइ नेयं जो तेण।।"
मणणिवत्ती ०जाव असच्चामोसमणणिबत्ती । एवं नं०।ौ०। कर्म० । स्था०। “हितं मितं प्रियं तथ्य-मनवद्यवि
एगिदियवजं विगलिंदियवजंजाब माणियाणं । भ०१६ मृश्य च । यन्मुनिर्वक्ति बाग्योगः, शेषतद्वामवर्जनात् ॥१॥"
श०८ उ०॥ मनोयोगः पुनरय,मनसः कुशलस्य यत्।" जीत०। मनःसम्बन्धे,द्वा०२४ द्वा०।कर्मका स्था। तत्र मनोयोगश्चतु,तद्यथा- मणणिव्युतिकर-मनोनितिकर-त्रि०।मनसः निर्वृतिकरः सत्यमनोयोगः१,असत्यमनोयोगः२,सत्याऽसत्यमनोयोगः ३, | सुखोत्पादके, रा०। असत्यामृषामनोयोग४,तत्र सन्तो मुनयः पदार्था वा तेषु यथा
| मणदब-मनोद्रव्य-न० । मनोवर्गरणागते मनस्त्वेन पसंख्यं मुक्तिप्रापकत्वेन यथावस्थिततत्त्वचिन्तनेन च हितः रिणमिते द्रव्ये, विशे। "मणदव्याणि णाम-जाणि मणसत्यः यथा अस्ति जीवः सदसवूपः कायप्रमाण इत्यादिरूपतया
पाओग्गाणि दव्वणि गहिताणि ताणि मणदवाणि भरणयथावस्थितवस्तुविकल्पनपर इत्यर्थः,सत्यश्चासौ मनोयोगश्च
ति।" श्रा० चू०१०। मनश्चिन्ताप्रवर्तके द्रव्ये, विशे० । सत्यमनोयोगः । तथा सत्यविपरीतोऽसत्योः यथा-नास्ति जीव एकान्तसद्भूतो विश्वव्यापीत्यादिकुविकल्पचिन्तनप
मणतुद्विजणण-मनस्तुष्टिजनन-न० । चित्ततोपविधाने, परः । असत्यश्चासौ मनोयोगश्च असत्यमनोयोगः २, तथा
चा०६ विव०। मिश्रः सत्याऽसत्यमनोयोगः । यथा इह धवखदिरपला
मणदंड-मनोदएड-पुं० । दण्डभेदे,स्था०३ठा०१उ०(व्याख्या शाऽऽदिमिश्रेषु बहुवशोकवृक्षेषु अशोकवनमेयेदमिति
"दंड' शब्दे चतुर्थभागे २४२१ पृष्ठे) मन एव दण्डो मनोदण्डः यदा विकल्पयति तदा तत्राशोकवृक्षाणां सद्भावात्सत्यो
वा दुष्प्रयुक्तनाऽऽत्मदण्डो दण्डेन मनोदण्ड एव । स०३ समका ऽन्येषामपि धवखदिरपलाशाऽऽदीना तत्र सद्भावादसत्य इ
मनसा “तत्थ मणदंडे उदाहरणं-कोंकणए एगो खतो सो ति सत्याऽसत्यमनोयोग इति, व्यवहारनयमताऽपेक्षया चै- उड्डजाणू अहोसिरो विमतो अत्थति साधुणो अहो खंतो वमुच्यते , परमार्थतः पुनरयमसत्य एव यथाविकल्पिता- सुभज्झाणोवगतो त्ति वंदति, चिरेण संलावं देतुमारखो।
योगात् । न विद्यते सत्यं यत्र सोऽसत्यः, न विद्यते मृषा साहहिं पुच्छितो भणति । खरो वातो वायति जदि तेहिं यत्र सोऽमृषः, असत्यश्चासावमृषश्च तं नयाऽऽदिभिन्नरिति
मम पुत्ता संपत्तं वल्लराणि पलीवेज्जा ताए तेसिं यरिकर्मधारयः असत्यामृषश्चासौ मनोयोगश्च असत्यामृषमनो
सारति सरिसाए भूमीए सुबहुसालिसंपदा भवेज्ज ति। योगः । इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाऽऽशया सर्व- एतं चितियं मे आयरिएणं वारितो ठितो, एवमादी जे अशतानुसारेण किश्चिद्विकल्पते यथाऽस्ति जीवः सदसदरूप सुभं मणो चिंतेति सो मणदंडो।" श्रा० चू०४ श्र०। इत्यादि, तत्किल सत्यं परिभाषितमाराधकत्वात् , यत्तु वि. प्रतिपत्तौ-सत्यं वस्तुप्रतिष्ठाशया सर्वक्षमतोत्तीर्ण किञ्चिद्
मणदक्कड-मनोदष्कृत-त्रि० । दुष्कृतनिमित्ते, श्राष० ३ विकल्पते यथा नास्ति जीव एकान्तनित्यो वेत्या
अ० । ध०। दि तदसत्यमिति परिभाषितं, विराधकत्वात् , यत्पुनर्व
मणदुप्पणिहाण-मणदुष्प्रणिधान-न० । मनसो दुष्ट प्रणिस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रप्रतिपादनपरं व्यवहार
धानं प्रयोगो दुष्पणिधानम् । कृतसामायिकस्य गृहे कर्तपतितं किञ्चिद्धिकल्पते-यथा हे देवदत्त ! घटमानय , गां
व्यतां कथयतां सकृद्दुष्कतपरिचिन्तने , उपा० १ १० । देहि मद्यमित्यादि, तदेतत्स्वरूपमात्रप्रतिपादन व्यावहारि
प्राचा कं विकल्पलानं न यधोक्ललतणं सत्यं नापि मृषेत्य-। सामाइयं तु काउं, परिचिंतं जो य चिंतए सडो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org