________________
वसहि
(६५५)
अभिधानराजेन्द्र:। अथोपकरणप्रत्युपेक्षणादिषु द्वारेषु यतनामाह- शैक्षा प्रगीतार्थाश्च निर्माणस्ते ज्योतियो दूरे स्थापयिकडओषचिलिमिणि वा,असता सभए व बाहि जं अंतं।
तव्याः । गीतार्थवृषभाश्च तावत् जाप्रति यावत् ज्योतिरग्निः
ध्रियते, न विमायतीति भावः । मा शैक्षादयः प्रतापयेयुठाणासती भयम्मिच,विज्झाएँगणिम्मि पेहंति ॥१६॥
रिति कृत्वा मनसैव । अनेरन्तरं वंशमयः कटो वस्त्रमयी वा चिलिमिलिका न दा
अद्धाणाई अइनि-इपिल्लो गीयो उ समिमो सुबह । तव्या, ततः प्रत्युपेक्षणाप्रमार्जनादोनि सर्वाएयपि पदानि कुर्वन्ति, कटकचिलिमिलिकयोरभावे प्रतिश्रयाहिरुपकरणं सावयभय उस्सके, तेणभये होइ भयणाभो ॥ १७० ॥ प्रत्युपेक्षणीयम् । अथ बहिः सभयं-स्तेनभययुक्तं ततो यदन्त्यं अध्वादिपरिश्रान्तोऽतिनिद्राप्रेरितो वा गीतार्थस्तमग्निमपरिजीर्णमुपकरणं तद्वहिः प्रत्युपेक्षन्ते , सारोपकरणं तु पसप्यै स्वपिनि, सिंहव्याघ्रादिश्वापदभये यतनया तान्युविध्माते ज्योतिषि प्रत्युपेक्षितव्यम् । अथ बहिः स्थानं ना-| ल्मकान्युत्सर्पयति । स्तेनभये तु भजना भवति । यचाकास्ति; यदा-अन्त्योपकरणस्यापि तत्रापहरणभयं ततः सर्वमा न्तिकस्तेनास्तेतो मा ज्योतिः प्रज्वलदवलोक्य गमनं प्युपधि विध्मातेऽनौ प्रत्युपेक्षन्ते ।
कार्युरिति कृत्वा तमग्निमपसर्पयति। अथ नाक्रान्ति
कास्ततो ज्वलन्तमग्नि हा जाग्रत्यमी इति दुमया ते चिंताण पमजंती, मृगावासं तु वंदणगहीणं ।
नाभिद्रवन्ति, अतस्तेषु तमग्निमुत्सर्पयतीति ।। पोरिसि बाहि मणण व,सेहाण य दिति भणुसढि॥१६६॥
प्रद्धाणविवित्ता वा, परकड असती सयं तु जालेंति । निर्गच्छन्तः प्रविशन्तो वा तत्र प्रमार्जयन्ति आवश्यकमपि मूकं वाग्योगविरहितं बन्दनहीनं च कुर्वते। सूत्रार्थ
मूलाई व तवेडं, कपका कार अक्कमणं ॥ १७१ ॥ पौरुष्यो बहिर्विदधति, बहिःस्थानाभावे मनसैव सूत्रमर्थ वा
अध्वनि विविक्ताः-मुषिताः पाकृतमन्यप्रज्वालिलमग्नि सेव उपेक्षन्ते, ते च शैक्षा ज्योतिःप्रकाशे रागमुपगच्छन्ति । ते
न्ते , अथ परकृतोन प्राप्यते ततः स्वयमात्मनेव ज्वालयपां गीतार्था मानुशिष्टिं प्रयच्छन्ति ।
न्ति शीतार्तास्तत्रेधनं प्रक्षिपन्तीत्युक्तं भवति । शलमादि
शब्दाद्विसूचिकां वा तापयितुम्, परकृताभावे खयं ज्वालयकथमित्याह
न्ति कृतकार्या निष्ठिते क्षारणाक्रमणं कुर्वन्ति मा प्रदीपन नाणुजोया साहू, दव्बुजोबम्मि मा हु गज्झित्था ।
भविष्यतीति कृत्वा। जस्स विन एइ निद्दा,निमीलिभोवा सुवइ गिम्हे॥१६७॥
सावयभयप्राणिति व, सोउमणा वावि बाहि नीथिति । बानोदयोताः सकलजीवादिपदार्थसार्थप्रकाशकसानलक्षण
बाहिं पलीवणभया, छारे तस्स ति निव्बावे ॥ १७२ ॥ भावोद्योतकलिताः साधवो भवन्ति , अतो द्रव्योद्योतके
श्वापदभयेऽभ्यस्मात् स्थानादम्निमानयन्ति। स्वप्नुभनसो ऽपि पदपदार्थप्रकाशे ज्योतिःप्रभृतिके मा गृभ्यत-रागमु
वा तस्मात् स्थानात् बहिर्नयन्ति । अथ बहिः प्रदीपनपगच्छत । यस्य वा साधोः सप्रकाशे निद्रा न गच्छति सा
कभयान नयन्ति ततस्तत्र स्थितमेव क्षारेण छादयन्ति , तकल्यन प्रावृतः स्वपिति, प्रीष्मकाले प्रावृतस्य धर्मों भ-1
था क्षारस्याऽभावे निर्वापयन्ति-विध्मापयन्तीत्यर्थः । वति, ततो निमीलितलोचनः स्वपिति ।
सूत्रम्अथ स्खकावश्यकं वन्दनकहीनमिति पदं व्याचष्टे- ।
उवस्सयस्स अंतो वगडाए सवराईए पईवे दीपेजा,नोकभावास बाहि असई, बंदणविगडणजयणथुतिहीएं। प्पइ निग्गन्थाय वा निग्गन्थीण वा महालंदमवि वत्थए पोरिसि बाहिं भंतो, चिलिमिलि कातूण व झांति ।१६।। हुरत्था य उवस्सयं पडिलेहमाणे नो लभेजा, एवं से भावश्यकं बहिः कुर्वन्ति, अथ बहिः स्थानं नास्ति ततो
कप्पइ एगरायं वा दुरायं वा वस्थए, नो से कप्पह परं एयो यत्र स्थितः स तत्रैव स्थितः मनसैव च करोनि-द्वादशावत बन्दनकं प्रयच्छति। विकटनामालोचनां यतनया
गरायाभो वा दुरायानो वा वत्थए जे वत्थ एगरायाभो वा वर्षाकल्पप्रावृतानि श्रेष्ठा एवं कुर्वन्ति , स्तुतिहीन नाम
दुरायाभो वा परं वसेजा सेसंतरा छए वा परिहारे वा । स्तुतिमङ्गल मनसैव कुर्वन्ति । अथ 'पोरिसिवाहि' ति अस्य व्याख्यानं ज्योतिःसूत्रवन्मन्तव्यम् । पदं व्याख्यायते-सूत्रार्थपौरुष्यौ बहिः कुर्वन्ति । अथ बहिः
अथ भाष्यम्स्थानं नास्ति, ततः प्रतिश्रयस्याभ्यन्तरेऽपि चिलिमिलि- देसीमासाएँ कर्य, जा बहिया भवे हुरत्याभो। का रुत्वा क्षरन्ति-खाध्यायं कुर्वन्ति । 'वा' विकल्पोपदशेने , चिलिमिलिकाया प्रभावे मनसैष सूत्रमर्थ वाऽनुप्रे
बंधणुलोमेण कयं, छेया परिहारपुब्वं तु ॥ १७३ ॥ क्षन्ते इत्यर्थः।
अहव व वारिजंतो, निस्कारणो व तिएह व परेणं । मूगा विसंति निती, चउसगमाई कुओ वि अछिता ।।
छेयं चिय पावजे, छेयमो पुव्वमाइंसु ॥ १७४॥ सेहा य जोइदूरे, जयंति य जा घरइ जोई ॥ १६६॥
गाथाद्वयमपि गतार्थम् । मूकाः-येतूष्णीकाः प्रविशन्ति निर्गच्छन्ति,वा नषेधिकीमा
दुविहो य होइ दीवो, असवराई य सबराई य । पश्यिकी च मनसैव कुर्वन्तीत्यर्थः । उत्फुल्लकमलातपादि- ठायंते लहु लहुगा, कास अगीयत्थसुत्तं तु ॥१७॥ शम्दादग्निशकटिकां वा कचिदप्यस्पृशन्तः । तथा निर्गच्छ द्विविधश्च भवति दीपः, तद्यथा-सार्वगत्रिका, असार्वराम्ति वा प्रविशन्ति , यथा आपतन-पतने न भवतः। ये च त्रिकः । तत्र सार्वरात्रिकप्रदीपयुक्तायां तु चत्वारो लघवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org