________________
बसहि
"
करूप पुनरेतत्प्रायश्चितम् सरिराह अमीतार्थस्य इत ऊ म् "नरिथ श्रगीयत्थो वा" इत्यारभ्य " गच्छन्ति पईवसालाए " इति पर्यन्तं भाष्यं प्राग्वदत्र वक्कलयम् ।
(ext) अभिधानराजेन्द्रः ।
अथ तत्रावस्थितानां दोषानाहउनगरसे पडिलेह, प्पमजया वा सपोरिभि म य । निक्खमय पवेसे, आवमणे चैव पडणे य ॥ १७६ ॥ परागं लहुआ लडुगा, चउरो लहूगा व चउसु ठायेगु । लहुगा गुरुगा व मगे, सेसेसु वि होंति चउलडुगा । १७७| द्वे अपि गाथे व्याख्याते ।
मानद्वारे विशेषमाद
गुरुगाय पगासम्म, लडुगा ते चैव अप्पगासम्मि । सातम होंति गुरुगा, अस्साए होति चउलगा ॥१७८॥ प्रदीपस्य प्रकाशे अभिरोच्यमाने त्या गुरुका, अत्रकाशेवारो लघुः । एतदेवोत्तरान व्यावडे - सातं सुखं रतिरित्येtऽर्थः । यदि प्रकाशे रति मन्यते तदा चत्वारो गु रथः। अथाऽसी तमतमा लघुकाः ।
पटिमाए झुसियार,
उड्डाहो तणाणि वा भवे हेट्ठा । साणाइ चलणलोले,
खंभ-तणाई पलीवेजा ।। १७६ ।।
देवकुलादौ प्रदीपे शालायां या रन्दमुकन्दादिमानस्यां प्रदीपेन भूषितायां दग्धायामुड्डाहो भवेत्, श्रमीभिः श्र मसकैः प्रत्यनीकतया स्कन्दादिप्रतिमा दग्वेति । प्रास्ता द्वा संस्तारको सानि भवेयुः तानि दद्येरन् शुनादिना वर पातितस्ततः प्रदीपस्य च ततः खानादच विधेषम्। श्र शृङ्खलापोसीन ततः स्वानादवतारयितुं शक्यते त तो लोलाया शवसमुत्वा कुर्यात् श्वगवादीनां "कार"च्छुदिति प्रतिषेधकरणेन वारणं वा दएडोदिदर्शनेन अपकर्षण वा वर्त्तर्वा कर्त्तव्यम् ।
अथायसमुत्सर्पव्याख्यानपतिसंकलदीवे वत्ति उ, उव्वत्ते पीडए व मा डज्झे ।
रूपण व तं नेहं धेनू दिवा विगिचिति ॥ १८० ॥ शृङ्खलादीचे स्थानान्तरं संक्रामयितुमशके प निपीडयेद्वा मा दातांमा प्रदीप्यतामिति कृत्वा रुतेन या तं निहीत्वा ततो दिया विगि इन्ते परितापयन्ति ।
-
ट्ठा ताण सोहण, ओोसकभिसक अन्नहिं नयणं ।
गाढे कारणम्मि, यसकभिसक्कणं कुजा ॥ १८१ ॥ प्रदीपस्यारत्न शोधनं कर्तव्यम्। यद्वा-तं प्र दीपमवसर्पयति वा अभिसर्पयति । अथवा नयन्ति-संक्रा मयन्तीत्यर्थः । एवमभिवादकार समुपगीतार्थः कुर्यात् नागा
मझे व देउलाई, पाहिं उत्रियास होइ अतिगम । जे तत्थ सेहदोसा, ते इह आगाठे जयणाए ॥१८२॥
Jain Education International
सहि
ते साधवो विकाले संप्राप्ताः सन्तः संप्रदीपे देवकुले स्थिता भवेयुः । यद्वा प्रामादिमध्ये देवकुलम् आदिशब्दात्प्रपासभादिकं वा तच्च दिया सागारिकाले तत्र प्रभातेऽपि समागता दिवा बहिः स्थित्वा सन्ध्यायां तत्र प्रविशन्ति । यद्वा-बहिः स्थितानां स्तेनश्वापदादिभयमत्र राश्री भवतीति वा समस्येति गमनं प्रवेशो भवति । तत्र च सप्रपायां वसतौ स्थितेयें पूर्व शिष्यविषयाः प्रतापनादयो दोषा उक्ता ते इहागाढे कारणे पतनया परिहर्त्ताः। यदि प्रमादतः प्रदीपन कं भवेत्, तत्र को विधिरित्याहअाए तुसिणीपा, नाए दल सविउलं बोलं । चाहिँ देउल सदो समागयाणं खरंटो व ।। १८३ ।। यदि केनापि न ज्ञातम्, यथा-संयताः स्थिताः सन्ति ततः तूष्णीका भूत्वा पलायन्ते । अथ शातं संयता अत्र स्थिताः सन्तीति ततः प्रदीपं दृट्रा महता शब्देन 'सविडलं 'बोलं कुर्वन्ति यावद् भूयान् जनो मिलितः । ततो बहुजनस्य पुरतः भन्ति पश्यत पश्यत केनापि पापेन प्रदीपनकं कृतमिति पादेकुलाइदिनित्य तथैव शब्द-पोलक यते । समागतानां लोकानां खररोटना कर्त्तव्या, तेन युष्मा - भिरेवैतत्प्रदीपितं येनैते श्रमणा दह्यन्ताम्, अस्माकं चोपकरणं सर्वमप्यत्र दग्धम् । एवं खरण्टिताः सन्तो न किंचिदुल्लपन्ति । बृ० २ उ० ।
(६) अथ वसती पाठादिसञ्चालननिषेधमादसेभिक्खु वा भिक्खुणी वा से पुगा उवस्मयं जाणेआ, असंजय भिक्खुपडियाए पीढं वा फलगं वा थिसे िवा उदुखलं वा ठागाओ ठाणं साहर बहिया वा निमाक्सु तहप्पगारे उवस्सए अपुरिसंतरकडे ० जाव णो ठाणं वा चेइजा, अह पुरा एवं जाणेजा पुरिसंतरकडे जाव चे (०६५)
"
एवमचितनिःसारणसूत्रमपि नेयम् अत्र च प्रसादिविराधना स्यादिति भावः । श्राचा०२ श्रु० १ ० २ ० १ ३० साधूनामपि आगमनादिगृहेषु स्थातुं न कल्पते इत्याहकप्पर निगन्धाणं आहे आगमण हिंसि वा विगडगिहंसिया सीमूलंसि वा रुक्खमूलंसि वा अग्भावगासंसि वा
वत्थए ।। १२ ।।
अस्य व्याख्या प्राग्वत् ।
"
अथ भाष्यम्
एसेव गमो नियमा, णिग्गंथागं पि गवरि चउ लहुगा ।
वरिं पुण णाणत्तं, अभागासम्म ततियादी ||२१७॥ एष एव - निर्ग्रन्थी सूत्रोक्तो गम श्रागमनगृहादिविये नियमान्निर्ग्रन्थानामपि भवति, नवरं प्रायश्चित्तं चतुर्लधुकाः, शेषं तु सर्वमपि दोषजालं तथैव वक्तव्यम् । नवरं पुनरद्वितीयपदेहितां नानात्वम् किमित्याह-जिका गोकुलं तस्यां मानार्थ गताः सन्ति, आदिशब्दादयनि वा वर्त्तमाना अभ्रावकाशे वसेयुः, उत्सर्गतस्तु निर्यथानामप्यागमनगृहादिषु स्थातुं न कल्पते । श्रह -सूत्रेणानुज्ञातमवस्थानमतस्तेन सह विरोधः प्राप्नोति ।
For Private & Personal Use Only
www.jainelibrary.org