________________
(६५४) बसहि अभिधानराजेन्द्रः।
वमाहि गम्यूतादारभ्य द्विगुणाद् द्विगुणवृद्धया द्वात्रिंशद्योजनलक्षणं| घटादि भाजनादि करोतीत्यर्थः । पचनशाला नाम-यत्र पाकबरमपदं यावदिदं प्रायश्चित्तम् । यद्येकं गव्यूतं दह्यते ततश्च स्थाने वासु भाजनानि पच्यन्ते, इन्धनशाला तु-यत्र तृणस्वारो लघुमासाः,अर्द्धयोजनं दह्यते चत्वारो गुरुमासाः, यो. करीषकचबरास्तिष्ठन्ति, व्यावरणशाला नाम-बहुमते विजनं दह्यते पद मासलघवः, योजनद्वये षण्मासा गुरवः, चतु
पये प्राममध्ये शाला क्रियते, तत्र अग्निकुण्डं स्वयं घे योजनेषु छेदः,अष्टसु मूलम् ,षोडशसु अनवस्थाप्यम् ,शा
बरहेतोर्नित्यमेव ज्वलति, तत्र च बहवञ्चेटकाः । एका त्रिंशद्योजनेषु दग्धेषु पाराश्चिकम् ।
च स्वयंवरा चेटिका प्रक्षिप्यन्ते-प्रवेश्यन्ते इत्यर्थः ।
यस्तेणं मध्ये तस्यैव प्रतिभाति तमसौ वृणोते, एषा व्यावतथा
रणशाला । एतासु तिष्ठतां चत्वारो लघुकाः । गोणे य साणमाई, वरणे लहुगा य जं व अहिगरणं ।।
नवरम्लहुगा आवरणम्मि, खंभतणाई पलीवेजा ॥१५॥
इन्धनसाला गुरुगा, आदित्ते तत्थ नासिनो दक्खं । तन प्रविशतो गोश्वा (ना) दीन् यदिवारयन्ति तदा चतुर्ल घुकाः, एते वारिताः सम्तो हरितकायादिविराधनारूपमधि
दुविहविराहणझुसिरे,सेसा अगणी य सागरिए ॥१६॥ करणं कुर्वन्ति तनिष्पन्नम् । अथ न वारयन्ति ततोऽपि चतु
इन्धनशालायां तिष्ठतां चत्वारो गुरुकाः, कुत इत्याह-तत्र लघवः, प्रविष्टाश्च प्रज्वलदिन्धनचालनेन स्तम्भवृणादीनि प्र
तृणकरीपादावादीप्ते-प्रदीप्ते सति नष्टं दुःखं दुष्करं सुचिरं दीपयेयुः,तत्रापि गव्यूतादारभ्य द्विगुणाद् द्विगुणवृझ्या द्वात्रिं
च तत् तृणादि भवति । ततस्तत्र द्विधा विराधना, संयमाशद योजनेषु पाराश्चिकम् । यत पते दोषाः अतो न ज्योतिः
त्मविषया, शेषासु-पणितशालादिषु भाजनविक्रयऋयिकादिशालायां स्थातव्यम् । भवेत्कारणं येन तत्रापि तिष्ठेयुः ।
भाजनेन सागारिकः पचनशालायां पुनरग्निदोषो भवति । किं पुनस्तदिति चेदुच्यते
पतासु द्वितीयपदे तिष्ठतां विधिमाहप्रद्धाण निग्गयाई, तिक्खुत्तो मग्गिऊण असतीए ।
पढमं तु भंडसाला, तहि सागरि नऽत्थि उभयकालं पि । गीयत्था जयणाए, वसंति तो अगणिसालाए ॥१५६॥
कम्मापणि निसि नत्थी, सेसकमणिधणिं जाव।।१६२॥
शुद्धोपाधयालामे प्रथम भाण्डशालायां तिष्ठन्ति, यतस्तअध्वा-महदरण्यम् ततो निर्गताः, श्रादिशब्दाद्-अशिवाव
त्रोभयकालेऽपि दिवारात्री सागारिको नास्ति, तदभावे कमौदर्यादिषु वर्तमाना विकालवेलायां ग्राम प्राप्तास्त्रिकृत्वः
र्मशालायाम्, तदप्राप्तौ आपणिशालायामपि यतस्तत्र निशि. श्रीन वारान् शुद्धां वसतिं मार्गयन्ति, यदि न प्राप्यते ततो
रात्री सागारिको नास्ति । तदभावे शेषासु पचनशालादिपु गीतार्था यतनया अग्निशालायां वसन्ति ।
क्रमेण स्थातव्यं यावदिन्धनशाला । तद्यथा-प्रथमं पचनएतदेव स्पष्टयति
शालायाम्,ततो व्यावरणशालायाम्,तत इन्धनशालायामपि। प्रद्धाण निग्गयाई, तिएहं असई य फरुससालाए।
तत्र स्थितानां यतनामाहगीयत्था जयणाए, वसंति तो पचणसालाए ॥१५७|| ते तत्थ संनिविट्ठा, गहिया संथारगा बिहीपुवं । अध्वनिर्गतादयस्तिसृणां-पणितशालामाराडशालाकर्मशा
जागरमाणा वसंति, सपक्खजयणाएँ गीयत्था ॥१६॥ लानामन्यतरस्याः परुषशालाया अभाव ततो गीतार्था य
ते साधवस्तत्रोपाश्रये संनिधिष्टाः सन्तः स्वाध्यायं कुर्वन्ति, तनया पचनशालायां-भाजनपाकशालायां वसन्ति।
विधिपूर्वम्,यथा रत्नाधिकम्, संस्तारकास्तस्तत्र गृहीताः, तत इह शालात्रयग्रहणादन्याऽपि कुम्भकारशालाः
श्व, गीतार्थाः स्वपक्षयतनां कुर्वाणाः जाप्रतः सन्तो वसन्ति सूचितास्तासां स्वरूपमुपदर्शयितुमाह
तिष्ठन्तीत्यर्थः। पणिए य भंडसाला, कम्मपयणे य वावरणसालाए।
कथमित्याहइंधणसाला गुरुगा, सेसासु विहोंति चउलहुगा ॥१५८॥ पासे तणाण सोहण, अहिसकोसक अनाहिं नयणं । पणितशाला भाण्डशाला कर्मशाला पचनशाला व्यावरण
संवरणालिंपणया, छुकारणवारणा कडी ॥ १६४॥ शाला इन्धनशाला चेति । अत्र निष्कारणे इन्धनशालायां ति
अग्रे पार्श्वे यदि तृणामि भवन्ति ततस्तेषां शोधना कर्तछतां चतुर्गुरुकाः, शेषासु पणितशालाप्रभृतिषु चतुर्लघुकाः ।
व्या , श्वापदभये अनाक्रान्तिकस्तनसंभवे अनेरभिष्वष्का अर्थतासामेव व्याख्यानमाह
कुर्वन्ति, यदि तत्रोत्क्रान्तिकस्तेनानां संभवस्तदा तमग्निमवकोलालियावणो खलु, पणिसाला भंडसालॉजहि भंडं।
प्वष्कयन्ति,स्वप्तुकामा वा तमन्यन्नयन्ति बहिः संक्रामयन्तीकुंभारघडीकम्मे, पयणे वासासु आवासो ॥१५॥ त्यर्थः । कृते कार्य क्षारेण मल्लकेन वा तस्याग्रे संवरणमाच्छातोसलिए वग्घरणा, अग्गीकुंडं तहिं जलति निश्चं। दनं कर्तव्यम् । ततो यथायुष्कमनुपाल्य स्वयमेव विमापतत्थ सयंवरहेतुं, चेडाचेडी य बुझंति ॥१६॥
यति, प्रदीपनकभयान च स्तम्भस्य छगणादिना लेपनं क
र्सव्यम् । श्वा वा गौर्वा यदि तत्र प्रविशति ततो या दौकते, (पणितशालाव्याख्यानम्पणियसाला'शब्दे पञ्चमभागे३८० |
तदा छुक्कारयति छिच्छिक्कारः कर्तव्यः। अथ तथापि न तिष्ठ पृष्ठे गतम्।) भाण्डशाला यत्र घटकरकादि भाण्डजातं संगो
न्ति ततो निवारणा तेषां कर्त्तव्या । सहसा च दीपनके पितमास्ते , कर्मशाला-कुम्भकारघटी, यत्र कुम्भकारो
लग्ने कटाहैराकर्षणं कर्त्तव्यम् । यद्वा-तत्प्रदीपनकं धूल्यादिना १-कुम्मकारशाला।
| विध्मापयितव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org