________________
(५१) बसहि अभिधानराजेन्द्रः।
वसहि ठति । अथ सागारिकस्तद्वाजनस्यन्दनं रवा पृच्छति किम- इत्यादिका मचाभिलापविशेषिता गाथाः सर्वा अपि तथैथमिदं स्यन्दनमवलोक्यते , एवं पृष्ठाः सन्तो भणन्ति-नूनं | वाऽत्र वक्तव्याः। भाजनमिदं परिस्यन्दति ।।
उवस्सयस्स अंतोषगडाए सीयोदगवियडकुंभे वा उसिसबम्मि पीए अहवा बहुम्मि,
णोदगवियडकुंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गसंजोगयादी उवयंति अन ।
न्थाण वा निग्गन्थीण वा अहालंदमवि वत्थए हुरत्था य अभबमग्गी उ छुहंति तत्थ,
उवस्सयं पडिलेहमाणे नो लभेज्जा एवं से कप्पइ एगगीयं कयं वा गिहिलिङ्गमाई ॥ १२६ ॥ रायं वा दुरायं वा वत्थए नो से कप्पइ परं एगरायाभो सर्वस्मिन्नथवा-बहुके विकटे पीते सति ये संयोगपा
वा दुरायाओ वा वत्थए,जे तत्थ एगरायाभो वा दुरायामो तिनो तनिष्पत्तियोग्यद्रव्यसंयोगवेदिनस्ते तथाविधानि
वा परं वसेजा सेसंतरा छेए वा परिहारे वा ॥ ५॥ द्रव्याणि संयोज्य विकट स्थापयन्ति । अथ न सन्ति संयोगपातिनस्ततोऽन्यत् विकटं मार्गयित्वा
अस्य संबन्धमाहतत्र प्रक्षिपन्ति, तच्च प्रथमतः शुद्धम् । तदभावे छोदण दगं पिजइ, गालिंति दगं व छोदुणं वंतुं । पश्चकपरिहाण्या चतुर्लघुकं प्राप्तेन क्रीतकृतमपि प्रहीत- पातुं मुहं व धोवइ, तेणऽहिकारो सजीवं वा ।। १३३ ॥ व्यम् । यदि स्खलिनेन गृहतामुडाहो भवति, न वा तेन प्रा
यतो दकं-पानीयं प्रक्षिप्य विकटं पीयते, ततो विकटप्यते ततो गृहिलिङ्गम् । प्रादिशब्दाद्-अन्यतीर्थिकलिकं वा
सूत्रानन्तरमुदकसूत्रम् , यद्वा-वकं प्रक्षिप्य तद्विकट गाकर्तव्यम्।
लयन्ति । अथवा-विकटं पीत्वा तजनितदौर्गन्ध्यव्यपगअथ 'गेलने अ अहव तेण गंधेणं' इत्यादि मार्थ उदकेन मुखं धावन्ति, तेन कारणेन विकटानन्तरम् पदानि व्याख्याति
उदकाधिकारः प्रारभ्यते । यद्वा-तद्विकटं निर्जीवं वा भवेत् तम्भावियट्ठा व गिलाणए वा,
इत्यनेकैस्संबन्धेरायातस्यास्य (५) व्याख्या प्राग्वत् , नवरं पुराणसागारियसावए वा।
विकृत-शीतोष्णादिशस्त्रेण विकारप्रापितं प्राशुकीकृतमित्यवीसं भणीबाण कुलाण भावा,
र्थः शीतोदकं च तद्विकृतं च शीतोदकविकृतम्। तस्य कुतो
घटः, एवमुष्णोदक विकृतकुम्भोऽपि । • गिएइंति स्वस्स विवजिएणं ॥१३०॥
अथ भाष्यम्तेन विकटेन पूर्व भावितस्तद्भावितः, स तत्र विकटे ना
सीतोदे उसिणोदे, फासुगमप्फासुगे चउन्भनी। ध्यापयितुं भवति, ग्लानो वा कश्चित्तेनैवोपयुक्नेन प्रगुणीभवति, नान्यथा । ततस्तदर्थ पुराणस्य-पश्चात्कृतस्य सका
ठायंतगाण लहुगा, कास अगीतत्थसुत्तं तु ॥१३४ ॥ शात्तद्भयेन वा पितृसमानो यः सागारिकस्तस्य हस्ता- शीतोदकोष्णोदकमप्राशुकप्राशुकयोश्चतुर्भङ्गी भवति । गात्तदप्राप्तौ प्रतिपन्नाणुव्रतस्य मातापितृसमानस्य श्राव- थायां प्राकृतत्वात् पुंस्त्वनिर्देशः, तद्यथा-शीतोदकं प्राशुकम्१, . कस्य वा पााद् ग्रहीतव्यम् । अमीषामभावे, यद्वा-भद्रका- शीतोदकमप्राशुकम्२, उष्णोदकं प्राशुकम्३, उष्णोदकमप्राशुन्यपि यानि विश्रम्भणीयानि कुलानि नोडाहकारीणीत्यर्थः ।। कम्, तत्र प्रथमभने उष्णोदकमेव शीतीभूतं तन्दुलधावनातेषु प्रहीतव्यम् , तेषामप्यभावे यदि स्खलिनेन गृह्णाति ततः | दिकं वा, द्वितीय शीतोदकमेव स्वभावस्थम् । तृतीयभन्ने प्रवचनोपघातो भवेत् । अतो रूपस्य विपर्ययेण गृहन्ति लिङ्ग- उष्णोदकमुद्वृत्तत्रिदण्डम् । चतुर्थभने तप्तोदकादिकं मन्तव्यविवेकं कृत्वा विकटमुत्पादयन्तीति भावः ।
म् । एवंविधोदकप्रतिबद्ध प्रतिश्रये तिष्ठतां चतुर्नघुकाः, एवमच्चाउरं वा वि समिक्खिऊणं,
मविशेषणोक्तावप्ययं विशेषः-प्रथमतृतीययोलघु. द्वितीयचतु.
र्थभनयोश्चतुर्लघु । आह च निशीथचूर्णिकृत्-' पदमतइयभंगे खिप्पं तो घेतु दलिनु तस्स ।
ठायतस्स मासलहुं, बितियचउत्थेसु चउलहुं,' आह-कस्य अनं रसं वा वि तहिं छुभंति,
पुनरेतत् प्रायश्चित्तम् , गुरुराह-अगीतार्थस्य सूत्रं पुनरनुसा. ___ संगं व सेतं हवयंति तत्तो ॥१३१ ॥ विषयं गीतार्थमधिकृत्य प्रवृत्तमित्युपस्कारः इत ऊर्ध्वम् - अत्यातुरं वा तं ग्लानं समीक्ष्य क्षिप्रं-शीघ्र ततः प्र
थि अगीयत्थो वा' इत्यारभ्य 'का स इच्छा समुप्पना' इति तिश्रयवर्तिनो विकटभाजनाद् गृहीत्वा तस्य ग्लानत्य दत्त्या पर्यन्तं भाष्यमुदकाभिलाषविशषितं वक्तव्यम् । गीताथोस्तत्राम्यं वारयन्ति प्रतिपन्ति, ततश्च से' तस्य- कीरशी पुनरिच्छा तस्य समुत्पन्ना ? उच्यतेग्लानस्य तं विकटविषयं संहापयन्ति कार्य तिष्ठति
अणुभृया उदगरसा, नवरं मुत्तुं इमेसि उदगा। सति विकटप्रसङ्ग निवारयन्तीति भावः । गता स्वप
काहामि कोउहल्लं, या सुत्तेसुं समारो॥१३५॥ क्षयतना। अथ परपक्षयतनामाह
अनुभूता मया उदकानां रसाः, नवरं मुक्त्वा अमीषामपरपक्खितम्मि दारं, पिति जयणाएँ दो वि वारेति ।
दकानां रसान् , अतः करिष्याम्यहमेतद्विषयं कलासं स.
फमिति विचिम्त्य प्रसुभेषु शेषेषु साधुष समारब्धमुकतह विय अडॉपमाणे, उवेह पुट्ठा व साहति ॥१३२॥
कपान कर्तुम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org