________________
बसहि अभिधानराजेन्द्रः।
वसहि कानि पुनस्तान्युवकानीत्याह
गहियं च तेहि उदकं, वित्तूण गया जहिंसि गंतव्वं । धारोदए महासलि-लाजले संभारिते व दब्बेहिं । सागारिभो व भणई, सउनीविय रक्सई तिएई ।१४१॥ तराहा य तस्स व सती, दिवाव रामो व उप्पजे ॥१३६॥ उतार्था । धारोदकं नाम-गिरिनिकरजलम्, यथा-उज्जायन्तादी, प्रान्त दगमायणाणि दहूं, सजनं बहियं दगं च परिसडियं । रिक्षवा,महासलिला-नाप्रभृतयो महानद्यस्तासां जलं महा- केण इमं तेणेहिं, भसिट्टे भद्देयर इमे उ ॥ १४२॥ सलिलाजलम्, द्रव्यैः-कर्पूरपाटलादिभिः संभारित-बासितं द्रव्यसंभारितम् । एष पानीयेषु वृष्णयाऽपि तस्याभिलाषो भ.
सागारिको दकभाजनानि स्वजनं चाहाजनमपहतं दर्क पति, पूर्वानुभूतेषु तु दिवा वा रात्रौ वा स्मृतिः संस्मरणसु
वा परिशटितं राष्ट्रा पृच्छति-केनेदं जलमपहतम् , साधयो त्पद्यते।
झुवते-स्तेनैः । ततोऽसौ भूयः प्रश्नयति के पुनः स्तेनाः? ततमोदकमपि पिवनात्मनो हृदयस्य प्रत्यक्षमिदमाह
ततो यदि नाम्ना घराणेन वा तान् कथयन्ति ततस्तेषां इतरा कहासु सुणिमो, इमं तु तं विमलसीतलं तोयं ।
बन्धनादयो दोषाः । अथन कथयन्ति ततोऽशिष्ट-भकथिते
भद्रकमान्तकृता इमे दोषाः। विगयस्त वित्थि रसो,इति सेवे धारतोयादी॥१३७|| इतरथा कथान्तरेषु शृणुमः, परमद्य विमलशीतलं तत्कथा
लहुगा अगुग्गहम्मी, गुरुगा अपत्तियं च कायव्वा । उम्तरभुतं ततोयमास्वादितम् , यचोष्णोदकादिकं विकृतं- लहुगुरू संकुणते, छम्मासा करमरे छेमो ॥ १४३॥ ज्यपमतजीवमुदकं पिवामः तस्यापि शस्रोपहतत्वेनान्यथा- इत ऊर्ध्वम् “बामन्ति अम्भुवगए, भिक्खवियारा निग. भूतस्य रसो नास्तीति मत्वा धारतोयादिकं जलं सेवते। । यमपसुं । भणइ गुरू सागारिय, कत्थ दगं जाणखट्टाए।" विगतम्मि कोउतम्मि, छट्ठवयविराहण ति पडिगमणं ।। इति पर्यन्तं गाथाकदम्बकं प्राग्वत् । वेहाणसमोहाणा, गिलाणसेहेण वा दिहो ॥१३८॥ कथं पुनः सूरयः सागारिकं प्रश्नयन्तीस्याहविगते उदकपानकौतुके स संयतः षष्ठव्रतविराधना म-| चउमूल पंचमूलं, तलोदगं तावतिलयतोयाणं । या कृतेति मत्वा प्रतिगमनं वा वैहायसं वा मरणम् “ओ-|
दिद्वं.मऍ सम्मिचया, अनयदेसे कुटुंबीयं ॥ १४४ ॥ हावण सि"अवधावनं कुरुते । ग्लानेन वा शैक्षेण वा स
चतुर्मूलं नाम-चतुर्भिः सुरभिमूलैर्भावितमेवं यत्पश्चदृष्टो भवेत् ।
भिर्मूलैर्भावितं तत्पश्चमूलम् , तलोदकानि यत्र तोसलिषिषततश्च
ये तलतोयानि राजगृहादौ एवंविधानामुदकानां संतहाइओ गिलाणो, तं ददु पिवेज जा विराहणया । | निचया मयाऽन्यस्मिन् देशे कुटुम्बिनां गेहेषु रष्टाः, “एवं एमेव सेहमादी, पियंति अप्पच्चो वासिं ॥ १३६ ॥ च भणियमन्त्र-म्मि कारणे सो भणार मायरिपत्रग्लानस्तृष्णायितस्तं संयतमुदकमापिबन्तं दृष्टा पानी
स्थिमहं संनिचया, पच्छह नाणाविहे उदए " इत भारभ्य यं पिबेत् । तेन या पथ्यतया तस्यानागाढपरितापादिका | "जाणता वि य यतण, मवन्नमवेण सा होति" इति पर्यविराधना , तनिष्पन्नम् । एवमेव च शैक्षादयोऽप्यपरि
| तं भायं तथैवात्र वक्तव्यं नवरमवकाभितापः कर्तव्यः। णतास्तदुदकमापियन्ति, अप्रत्ययो वा अमीषां भवेत् ।
ज्योतिःसूत्रम्यथैतन्मृषा तथाऽन्यदपि, सर्वममीषामुन्मत्तप्रलपितमिति | उवस्सयस्स अन्तोवगडाए सब्बराईए जोई झियाए" उहाहं च करिजा, बिप्परिलामो व हुज सहस्स। | जा, नो कप्पइ निग्गंथाण वा गिग्गन्धीण वा प्रगिराईतेल व तेणं, खंडियबद्धे च भिन्ने वा" इत्यारभ्य " उदकासम्रो य छसू-सबो कजं पि य तारिसे
हालंदमवि वत्थए हुरत्थाय उवस्सयं पडिलेहमाणे नो ण उद्गेण । तेणाण य आगमणं, अच्छह तुरिहकया ते | लभेजा, एवं से कप्पइ एगरायं वा दुरायं नाववा" इति पर्यन्ता गाथा गतार्थाः ।
स्थए नो से कप्पइ परं एगरायानो वा दुरायाभो मथ यैः कारणैः स्तेना उदकमपहरन्ति तानि दर्शयति-- | वा बत्थए । जे तत्थ एगरायाभो वा दुरायाओ बा ऊसपछणेसु संभा-रियं दगं तिसिय रोगियट्ठाए। । परं वसेजा सेसंतरा छए वा परिहारे वा ॥ ६ ॥ दोहलकुतूहलेण व, हरंति पडिवेसियाई य ॥१४॥
एवं प्रदीपसूत्रमप्युच्चारणीयम्।
प्रथास्य सूत्रद्वयस्य का सम्बन्ध इत्याहउत्सवाः क्षणाश्च पूर्वोक्काः तेषु प्रत्यासनेषु स्तेना उदकं हरेयुः । यद्वा--तृषिताः सन्तः सूर्यपानार्थ संभारितं |
उदकाणंतरमग्गी, सो उ पईवो व होज जोई वा। कर्पूरपाठादिवासितं चतुर्थमूलं पञ्चमूलरुतं वा तदु
पडिवक्खेणं व गयं, समागमो एस सुत्ता ॥ १४५ ।। दकमपहरन्ति । यद्वा-रोगी कश्चित्तेषामस्ति, तस्य ता प्रवचने ह्यष्कायप्ररूपणानन्तरं अग्निकायः प्ररूप्यते, अतोऽपानीयं पथ्यं तदर्थम्, अथवा--गर्भिण्यास्ताश- त्राप्युदकसूत्रानन्तरमग्निसूत्रमारभ्यते । स चाग्निःप्रमुदकपाने तु दोहदं समुत्पन्नम् , यदि वा--कुतूहलं ते- दीपो वा स्यात्,ज्योतिर्वा । 'पडिवक्खेणं वगय'ति भावप्रधापामुदपादि कीदृशोऽस्य पानीयस्य रसः, एवमेभिः कार-| नत्वानिर्देशस्य, पक्षतया वा इदं सूत्रमागतम् । किमुक्तं भवतिबैः प्रतिवेश्मिकादयः स्तेना अपहरेयुः ।
अप्कायस्याग्निकायः शस्त्रम् , अग्निकायस्याकायः, अत एतौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org