________________
(६५०) अभिधानराजेन्द्रः।
वसहि अथ यदि तत्र विकटयुक्तोपाश्रये गुर्वादिना वार्यमाणो राचार्यों भिक्षाविचारभूम्यादिनिर्गतेषु अगीतार्थसागारिक निष्कारणं तावदपतस्तिष्ठति त्रयाणां चाहोरात्राणां परत- भणति कुत्र मद्यमस्तीत्येवं परिझानार्थम् । स्तिष्ठति, तदा छेदास्यमेव प्रायश्चित्तमसावापद्यते । तच्छेद
किं भवतीत्याहपदं पूर्व प्रथममुक्तवन्तो भगवन्तो भद्रबाहुस्वामिनः ।
गोडीणं पिट्ठीणं, वसीखं चेव फलसुराणं च । अथ सुरासौवीरकपदं ब्याचष्टे
दि8 मऍ संनिचया, अन्ने देसे कुटुंबीणं ॥१२॥ पिढेण सुरा होति, सोवीरं पिट्ठवजियं जाण ।
गौडीना-गुडनिष्पन्नानां पिष्टीनां-ब्रीह्यादिधान्यक्षोदठायंतगाण लहुगा, कास अगीयत्थसुत्तं तु ॥ ११६ ॥
निष्पनानां वंशीनां-वंशकरीलकनिष्पन्नानां फलसुराणां ग्रीह्यादिना सम्बन्धिना पिष्टेन यद्विकटं भवति सा सुरा,
च तालफलद्राक्षाख‘रादिनिष्पन्नानाम् एवंविधानां सुयतु पिटवर्जितं द्राक्षाखर्जूरादिभिर्द्रव्यैर्निस्पाद्यते तन्मय
राणां संनिचया अन्यस्मिन् देशे मया कुटुम्बिना सौवीरकविकटं जानीयात् । एतद् द्विविधमपि यत्रोपनिक्षिप्त
गेहेषु दृष्टाः, “एवं च भणियमित्त-म्मि निकारणे सो भवति तत्रोपाश्रये तिष्ठतां चतुर्लघुकाः,कस्य पुनरेतत्प्रायश्चि
भणइ बेहिच्छं। अत्थिमहं संनिचया, पिच्छह नाणासमित्याह-अगीतार्थस्य सूत्रं तु-"कप्पर पगरायं वा दुपयं
विहे मज्" इत्यादिका, दारं ' न हो इत्ती' इति या वत्थर" इत्यादिलक्षणं गीतार्थविषयं मन्तव्यम् । इत ऊर्व "नऽस्थि अगीयत्थोव"इत्यादिकाः "कास इच्छा समुप्पा"
पर्यन्ता गाथाः प्राग्वदत्र सव्याख्याना द्रष्टव्याः। इति पर्यन्ता गाथास्तवस्था एवात्र द्रष्टव्याः ।
अथात्रैव विशेषतो यतना कर्त्तव्या अथ कीशी तस्येच्छा समुत्पन्नेत्याह
तामभिधित्सुराहअणुभूमा मज्जरसा, गवरि मुत्तणमेसि मज्जाणं। गहियम्मि व जा जयणा, गेलने अधव तेण गंधेणं । काहामि कोउहल्लं, पासुत्तेसु समारद्धो ॥ १२०॥ सागारियादिगहणं, णायब्वं लिङ्गभेयाइ ॥ १२६ ॥ अनुभूता मया बहबो मद्यरसाः परममीषां मद्यानां रसान् | शैक्षपि विकटे गृहीते पीते सति या यतना सा वक्तमुक्त्वा अतः करिष्यामि कौतूहलमिति विचिन्त्य प्रसुप्तेषु सा
व्या । ग्लानत्वे वा वैद्योपदेशन विकटं ग्रहीतव्यम् । अथधुषु समारब्धोऽसौ तद्भाजनमुद्धाट्य विकटपानं कर्तु,'ततश्च- वा-तेन विकटसंबन्धिना गन्धेन कस्यापि गृहवासे विकटइहरा कथासु सुणिमो, इमं खु संकाविसायणं मजं। भावितस्याध्युपपातो भवेत् , ततः सागारिकः शय्यातरपीते वि जायति सती,तज्जुसिताएं किमु अपीते।।१२१॥
आदिशब्दात्-श्रावको वा यो मातापितृसमानस्ततो विक
टस्य ग्रहणं कर्त्तव्यम् ,यदि स्वलिङ्गेन न प्राप्यते उडाहो वा भइतरथा अद्यदिनात्पूर्व कथास्वेवं शृणुमः परमिदं तत्कथा
वति ततो लिङ्गभेदादिकमपि नेतन्य-कर्त्तव्यमिति यावदेष स्तरभूतकातिशायिनं मद्यम् , एवं तम्मा-जुषितं-सेवितं निर्यनिगाथासमासार्थः । यैस्ते तज्जुषिताः, गृहवासे विकटपायिन इत्यर्थः। तेषां पीतेऽपि विकटे स्मृतिरुपजाते । किं पुनरपीते।
अथैनामेव विवरीपुराहविगयम्मि कोउहल्ले, बहुवयविराहण त्ति पडिगमणं ।
पीयं जहा होज वि गोविएणं,तत्थाणइंताण रसं छुभंति । वेहाणस ओहाणे, गिलाणसोहाग वा दिवो ॥१२२॥
भिन्ने उगोणादिपए करेंति,तेसिं पवेसस्स तु संभवम्मि १२७ गतार्था ।
यदि कदाचित् कोविदेन शैक्षकेण शेषसाधुषु प्रसुप्तेषु तउहाहं च करिजा, विप्परिणामो पहुज सेहस्स ।
द्विकटं पीतं भवेत्तदा गीतार्थास्तत्र विकटभाजने रसमिधुरगिएहतेणं तेणं, खंडियविद्वे व भिने वा ॥ १३३ ॥
सादिकमानीय प्रक्षिपन्ति । अथ कथमपि तद्भाजनं गृह्यमाणं
मुच्यमानं वा भिन्नम्, ततो भिन्ने सति तस्मिन् गवादीनां पशैक्षस्तं संयतं विकटपानं कुर्वाण दृष्टा लोकस्य पुरत उहाहं कुर्यात्, विपरिमाणो वा शै तस्य भवेत् । विपरिणतश्च
दानि प्रतिश्रयप्राङ्गणे प्रविशन्ति निर्गच्छन्ति च कुर्वन्ति
श्रालिखन्तीत्यर्थः । येन सागारिको जानीते, यथा-गवादिना सम्यग्दर्शन चारित्रं लिङ्गं वा परियजेत् , तथा तेन संयतेन विकटभाजनं गृह्णता वाशब्दात्-मुश्चता वा तद्भाजनं ख
प्रविश्य भग्नमिदं भाजनमिति । परं यदि तेषां गवादीनां तत्र रिडतम्-एकदेशभग्नम्,विद्धं वा-पतितछिद्रम्, भिन्नं वा-द्विधा
प्रवेशः संभवति,अन्यथा हि सागारिकः प्रद्वेषं जायात् । एवं
तावदमी इत्थं कर्मकारिणः, अपरं च तदपढ़वनायेत्थं कृतं भवेत् । इत ऊर्व 'फेडियमुद्दा तेणे' इत्यारभ्य"अम्हे ठि
प्रपञ्चमुपरचयन्ति । धिगमीषां पासण्डिनां धर्ममिति । एलगंथिय, अहापवत्तं वहह तुम्भे” इति पर्यन्तं गाथाकदम्बं तथैवाध्येतव्यम् , नवरं मद्याभिलापः कर्त्तव्यः ।
बिंधिं तु पीए जउणा ठवेति, ततश्च
मुद्दा जहा चिट्ठइ अक्खुणासे । आम ति अन्भुवगए, भिक्खवियाराइनिग्गयामएसु । जाणम्मि दिट्ठम्मि भणंति पुट्ठा, भणइ गुरू सागॉरियं,कहि मजं जाणणढाए ॥१२४॥ नूणं परिस्संदति भाणमेयं ॥ १२८ ॥ यदि शय्यातरेणापि अभ्युपेतम् , यूयं निश्चिन्तास्तिष्ठत विकटे पीते तद्भाजनं द्वारदेशे वस्त्रादिना तद्वत् जतुनावयं यथा प्रवृत्तं व्यापारं चिन्तयाम इति । ततो गुरु- लाक्षया स्थगयन्ति,तथा-'सेतस्य भाजनस्य मुद्रा क्षता ति
गताथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org