________________
(१४) अभिधानराजेन्द्रः।
वसहि थोवे वि थाथि तत्चो, को य रसो असमस्याणं ॥१११॥ इहोपाश्रये प्रकृतमधिकारो वर्तते, तेषां चोपाश्रयाणां इतरथा यदि तावत्पूर्व वयं गन्धशालीन् कथासु वार्ता
व्याघातदोषाः। अन्योन्ये अपरापरे वा ये विकटोदकप्रतिबद्ध न्तरेषु शृणुम इमे तु प्रत्यक्षमुपलभ्यमानाः ते कथान्तरश्रुताः
तादयो भवन्ति तेषु च यत्राल्पतरा दोषा भवन्ति तत्र कलमशालयः सुरभयः, तथा स्तोकोऽप्यत्र कलमशालौ म
स्थातव्यमिति सापनार्थ साधारणसूत्रप्रत्येकसूत्राणां समामास्तु सप्तिकच रसाऽऽस्वादोऽन्योन्यमिश्रितानाममीषाम् ,
रम्भः क्रियते । 'जा पिंडो त्ति उबस्स य, अंतोषगडाए पिंडए. इत्थं विचिन्स्य पल्यात्तान् शालीनाकृष्य स्थधिरायाः समर्प
वा वि' इत्यादिकं वक्ष्यमा पिण्डसूत्रं यावदेष सम्बयति, साऽप्युपस्कृत्य तस्य संयतस्य दत्स्वा शेषमात्मना भुझे।
न्धो मन्तव्यः, साधारणसूत्राणि नाम यत्रैकसूत्र दयादिततोऽसौ लब्धाऽऽस्वादो दिवसे दिवसे पवमेव विदधाति ।
प्रभृतीनि बहूनि पदानि भवन्ति , प्रत्येकसूत्राणि तु यत्रैकततः किमभूदित्याह
सूत्रे एकमेव पदं ततश्चात विकटसूत्रमुदकसूत्रं पिण्डसूनिग्धोलिय तप्पलं, कज्जे सागारियस्स प्रतिगमणं। ।
अमित्येतामि त्रीणि साधारणसूत्राणि प्रदीपसूत्र ज्योतिः
सूत्रं च प्रत्येकसूत्रे एष पश्चानामपि सूत्राणां सम्बन्धः सागारिभो विसनो, भीतो पुण पासए कूरं ॥ ११२ ।।
सामान्यत उक्तः। तेन संयतेनैवं शालीनपहरता तत्पल्यं निर्धालितम् ,रिकीक.
अथ विशेषतः संबन्धमाहतम् , ततः कचिदात्मीयकार्ये सागारिकस्य तत्रातिगमन प्रवे. शो भवेत् , ततः सागारिकः पल्यं रिलीकृतं रष्ट्रा विषण्णो
सालिच्छहि वि कीरइ, विगडं भत्तति सितोदयं पिवति । विषादमुपगतवान् भीतश्च । किमु स्तेनादयोऽत्र प्रविष्टा पाहारिमम्मि दोसा, जह तह पेजेवि जोगो यं ॥११६॥ भवेयुरिति शङ्कया तत्र परिभ्रमन् शालकूरमानीतं पश्यति । शालिभिरिक्षुभिर्वा विकटं क्रियते, अतो धान्यसूत्रानन्तसो भणइ कतो लद्धो, एसो अम्हं खु लद्धिसम्पन्नो। रमिदं विकटसूत्रमारभ्यते शालिकूरादिकमाहारं भुक्त्या अोभावणं च कुजा, धिरत्थु ते एरिसो लाभो ॥११३ ॥
दृषितो भवेत् , तृषितश्चोदकं पिवतीत्युदकसूत्रं निरूपणीस सागारिको भणति-कुत एष शालिकूरो लब्धः, ततः
यम् । यद्वा-प्राहारिमे तिलादौ भुक्ने सति यथा दोषा भव
न्ति तथा पेयेऽपि मद्यादौ पीयमाने दोषा भवन्त्येवेति साधवस्तदीयं वृत्तान्तमजानाना ब्रुवते-एष साधुरस्माकं लघिसम्पत्रः, अतः प्रतिदिनमीदृशं शालिकूरमानयति । ततः
तत्प्रतिश्रयेऽपि न स्थातव्यमित्यनेन संबन्धेनायातस्यासागारिकस्तं साधु ब्रूते-धिगस्तु मुण्ड ! तवेदृशं लाभ
स्य सूत्रस्य(४)ब्याख्या । सुरा-काष्ठपिष्टनिष्पन्नम् ,सौवीरक
किटं तु पिष्टवअँगुंडाविद्रव्यैर्निष्पन्नम्।ततस्सुराविकटकुम्भो येन प्रतिदिवसं शालीनपहत्यास्माकं पल्यं रिक्कीकृतमिति,
सौवीरविकटकुम्भो वा यत्रोपाश्रयस्यान्तर्वगडायाम्-उपनि अपभ्राजनं चा असौ लोकमध्ये कुर्यात् । यथा स्तेनका
क्षिप्तः स्यात्तत्र नो कल्पते निर्ग्रन्थानां वा यथालन्दकमपिकालं अमी अत्र च भद्रकमान्तकृता दोषा भवन्ति ।
वस्तुम् । 'हुरत्थाय'त्ति देशीपदं बहिराभिधायकम् ।चशब्दो भद्रकस्तावदिदमभिदध्यात्
वाक्यभेदद्योतकः । ततोऽयमर्थः-अथ बहिरन्योपाश्रय प्रत्युइहरह वि ताव अम्हं,भिक्खं व पलिं व गिएहइ न किंचि।। पेक्षमाणो नो लभेत तत एवं (से)-तस्य साधोः कल्पते एइम्हि सु तारिओ मि, ठवेमि अन्ने विजा धनो ॥११४।। करात्रं वा द्विरात्रं वा तत्र वस्तुम् । यस्तत्रैकरात्राहा द्विउतार्था । यस्तु प्रान्तो भवति स ब्रूयात् , अहो धर्मकम्बु- रात्राद्वा परम्-ऊर्ध्व वसति (से) तस्य संयतस्य स्वान्तक! प्रविष्टा अमी लोकं मुष्णन्तीत्यादि । अत्र “लहुगा - रा स्वस्वकृतं यदन्तरं त्रिरात्रादिकालावस्थारूपं तस्मात् गुग्गहम्मी, अप्पत्तिय धम्मकंबुए गुरुगा" । इत्यारभ्य “से-| छेदो वा पञ्चरात्रिन्दिवादिः, परिहारो वा मासलघुकादिजायरो य भएणइ, अन्नं धनं पुणो वि होइ इणमो । एसो अणु | स्तपोविशेषो भवतीति सूत्रार्थः। ग्गहो मे, जा साहुन दुक्खिनो कोह॥१॥” इति पर्यन्ता
अथ विस्तरार्थ भाष्यकृद्विभणिषुराहगाथास्तदवस्था एवात्र द्रष्टव्याः।
देसीभासाइकयं , जा बहिया सा भवे हुरत्यायो । उवस्सयस्स अंतोवगडाए सुरावियडकुंभे वा सोवीरय
बंधणुलोमण कयं , परिहारो होइ पुव्वं तु ॥ ११७॥ वियरडंभे वा उवनिक्खित्ते सिया, नो कप्पइ निग्गंथाण
'हुरत्थे' त्ति यत्पदं तद्देशीभाषया कृतं निबद्धं बहिरामिवा निग्गंथीण वा अहालंदमवि वत्थए हुरत्था य उवस्सयं धायकम् । ततो यो विवक्षितोपाश्रयादहिवर्तिनी बगडा सापडिलेहमाणे नो लभेज्जा, एवं से कप्पइ एगरायं वा
'हुरत्थेति' शब्देनोच्यते । अथ परः प्राह-परिहारस्तावदुरायं वा वत्थए हुरत्थए, नो से कप्पइ परं एगरायाओ |
तपोविशेष उच्यते , छेदस्तु पर्यायच्छेदरूपः तत्सूत्रम्-से
संतरा परिहारे वा छेए वा' इति पठितुमुचितं किमर्थवा वत्थए दुरायाओ वा वत्थए। जे तत्थ एगरायाश्रो वा
व्यत्यासेन पाठ इत्याशयाह-बन्धानुलोम्येन सूत्रे परिदुरायानो वा परं वसेजा सेसंतरा छेए वा परिहारे वा ॥४॥ हारपदात् पूर्व छेदपदं कृतम् । किमुक्तं भवति-एवंविधो हिएवमुदकादिसूत्राएयुचारणीयानि।
पाठः सुललितपदविन्यासतया सुसिष्टो भवतीति हत्या अथामीमां कः संबन्ध इत्याह
सूत्रकृता प्रथमं छेदपदमुपन्यस्तम् । एगंत उवस्सऍहि, वाघाया तेसि होति अबोबा। । अहवा वारिजंतो, निकारणो वि तिण्ह वि परे। साहारगपत्तेगा, जा पिंडो एस संबन्धो ॥ ११५ ॥ | छेयं चिय भावज्जे , छेयमो पुबमाइंसु ॥ ११८॥
२३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org