________________
(६३८) अभिधानराजेन्द्रः।
वसहि प्राज्यैः पातनभैषज्यैः , स कृतैरपि नाऽपतत् ॥६॥
गच्छत्रयावासभूते क्षेत्रे, नि० चू०१७ उ० । (तत्र वृषभक्षेत्र जातश्च वैरिवद् दृष्टा, दास्याश्चर्दितुमर्पितः ।
द्विविधमिति, 'खेत्त' शब्दे तृतीयभागे ७६२ पृष्ठे गतम् । ) स रष्ट्राऽऽनीय पित्रा तु , दास्याः कस्याश्चिदर्पितः ॥७॥
वसभग्गाम-वृषभग्राम-पुं० । तादृशे वृषभावासे,समयपरिभाअविज्ञातं जनन्या तं, जनकोऽवर्द्धयत्सुतम् । महीयान् राजललितो, गङ्गादत्तस्तु कन्यसः ॥८॥
षिते ग्रामे, वर्षासु एकविंशतिजेना उपलक्षणत्वाहतुबद्धे पसुखादिकादिकं ज्यायान् , यत्किचिल्लभते ततः।
श्चदश जना यत्र जघन्येन संस्तरन्ति स वृषभग्राम उच्यते ।
उत्कर्षतस्तु द्वयोरपि कालयोात्रिंशत्सहस्रसंख्याको गच्छो विश्राणयति तस्यापि , भाग भ्रातुः कनीयसः ॥ ६॥ तं विज्ञाय कुतोऽप्यम्बा , दृष्टा हन्ति यथा तथा।
यत्र संस्तरति । बृ०३ उ० । (गाथा 'उग्गह' शब्दे द्वितीय
भागे ७१३ पृष्ठे गता।) अन्यदेन्द्रमहे जाते, भुखाने स्वजने जने ॥१०॥ पित्रानीय निवेश्याऽध-स्तुल्यं यावत्स भोज्यते ।
वसभ(ह)वाहण-वृषभवाहन-पुं०। गोवाहने ईशानेन्द्रे, जं. सा तावत्प्रेक्ष्य वृत्ताऽथ, केशेष्वाकर्षति स्म तम् ॥ ११ ॥
२ वक्षः। चपेटाचैस्ताडयित्वा-क्षिपग्छन्दनिकान्तरे ।
वसभ(ह)वीहि-वृषभवीथि-स्त्री० । ज्योतिषप्रसिद्ध शुक्रादिनीत्वाऽन्यत्रारुदत्सोऽथ , स्नानं तातेन कारितः ॥१२॥ महाग्रहाणां सञ्चरणयोग्ये आकाशमार्ग, स्था०६ ठा०३ उ० । तदा च तत्र भिक्षार्थ-मेकः साधुः समाययौ ।
वसभा(हा)णुगत्त-वृषभानुगत्व-न० । वृषभस्य स्वस्थानानुभेष्ठी पप्रच्छ तं मातुः, पुत्रोऽनिष्टः प्रभो ? भवेत् ॥ १३ ॥ गतकल्पे, सत्त्वे, नि० चू०२ उ०। मुनिरुवाच
वसभाणुजाय-वृषभानुजात-पुं० । अनुजातशब्दः सदृशषयंदा वर्द्धते कोपः , स्नेहश्च परिहीयते ।
चनो वृषभस्यानुजातः-सदृशो वृषभानुजातः । वृषभाकारेण स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः ॥ १४॥
चन्द्रसूर्यनक्षत्राणि यस्मिन् योगे एव तिष्ठन्ति, तारशे योगे, यंरष्वा वर्द्धते स्नेहः , क्रोधश्च परिहीयते ।
सू० प्र०१२ पाहु०। स विशेयो मनुष्येण , एष मे पूर्यबान्धवः ॥ १५ ॥ ततः श्रेष्ठी तमाहवं, दीक्षस्वा, सुतं मम ।
वसभी-वृषभी-स्त्री० । अभिषेकायाम् , नि० चू०१५ उ० । मीतस्तेन गुरुपान्तं , गुरुभिः सोऽथ दीक्षितः ॥१६॥
वसभुद्ध-देशी। काके, दे० ना० ७ वर्ग ४६ गाथा। समागत्य ततः सद्यः , पाखें तस्यैव सद्गुरोः।
वसमाण-वसत-त्रि० । मासकल्पविहारिणि , आचा० २ ज्यायानपि प्रववाज , भ्रातृस्नेहानुरागतः॥१७॥
श्रु०१चू०१ १०४ उ० । नि००। बसमाणो उडुबद्धिप जातौ साधू ततस्तौ द्वौ , तपोनिष्ठौ क्रियापरौ।
अट्टमासे वासावासं व णवमए य णवविहविहारेतो वसमाकशयन्तौ भवं स्वं च , व्यदुषातामनिश्रया ॥१८॥ णो भष्पति । नि० चू०२३० । वास्तव्ये, प्राचा०२ श्रु० १ इतस्तपःप्रभावेन , भूयांसं भाविजन्मनि ।
चू०१०११ उ०। जगदानन्दन इति , निदानं विदधे लघुः ॥ १६ ॥ वसल-देशी । दीघे, दे० ना०७ वर्ग ३३ गाथा। गत्वाऽथ त्रिदिवं पश्चा-निदानी वसुदेवसूः ।
वसवत्ति-वशवर्तिन-त्रि०। प्रात्मवशं वर्तितुं शीलमस्येति नवमो वासुदेवोऽभू-द्वलदेवोऽपरः पुनः ॥ २०॥"
वशवर्ती । वशेन्द्रिये, सूत्र०१ श्रु०११०३ उ०। प्रा० क०१०। प्राव० श्रा०म०।
वसह-वृषभ-पुं० । वृषभे, “उक्खा बसहा य बच्छाणा" वसणपच-व्यसनप्राप्त-त्रि० । इन्द्रियपरायत्तताक्रोडीकृत
पाइ० ना० १५१ गाथा। खेनोन्मादं वा प्राप्ते, दर्श० ३ तत्त्व । शनु०।
वसहि-वसति-स्त्री०1"वितस्ति-वसति-भरत-कातर-मातुबसणभूय-व्यसनभूत-त्रि० । आपद्भूते, भ० ३ श०७ उ०।।
लिने हः" ॥८।१।२१४॥ इति तस्य हः। प्रा० । प्रश्न । वसणविणास-वृषणविनाश-पुं० । वद्धितकरणे, स०।।
निवासे, अनु० । स्थाने, स्था०१ ठा० आषासस्थाने, शा०१ वसबसेल-व्यसनशैल-पुं० । कष्टपर्वते, अष्ट० २२ अष्ट। थु०१५१०। निलये,प्रामे, जीता उपाश्रये, वृ०२उ० (तत्रोवसथि (य)-व्यसनिन्-त्रि० । सप्तानां व्यसनानाम- पाश्रयनिक्षेपः 'उवस्सय' शब्दे द्वितीयभागे १०४७पृष्ठे उक्तः।) न्यतरेण व्यसनेन युक्ते, ०१ उ०२ प्रक०।
(१) इह यथा याहगुपाश्रय आश्रयणीयस्तथोच्यतेबसधि-वसति-सी० । घसन्ति साधवोऽस्यामिति वसतिः।।
सर्वोऽपि शय्याविषयः , इत्युद्देशार्थाधिकारप्रतिपादनाय अपाश्रये, पृ०२ उ०। आचा।।
नियुक्तिकृदाहक्सम (ह)-वृषम-पुं० । वृषम्-पुण्यं तेन भातीति, वृषभः ।
सव्वे विय सिजविसो-हिकारगा तह वि अस्थि उ विसेसो। संथागीतार्थे, पृ०३ उ० । आव० । कल्पनागृहीतवसति
उद्देसे उद्देसे, वुच्छामि समासो किंचि ॥ ३०२॥ निवासिनि यतिजने, ध०३ अधि० । उपाध्यायो वृषभानुग
सर्वेऽपि-त्रयोऽप्युदेशका यद्यपि शय्याविशुद्धिकारकास्तथात्यच्यते।.०१.२प्रका महायथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति। चिपे, व्य० ३३० । गवि, जं०२ वक्षः।
एतदेवाहबसमकरण-वृषभकरण-न। वृषभमुद्दिश्य यत्र किश्चित् क्रि- उग्गमदोसा पढमि-ल्लुयम्मि संसत्तपचवाया १य। बते वारशे स्थाने, प्राचा०२५०२ चू० ३१०।
बीयम्मि सोप्रवाई, बहुविहसिजाविवेगो २ य॥३०३॥ बसमस्खेत्त-वृषभवेत्र-न० वर्षासु साऽचार्यगणावच्छेवक
तत्र प्रथमोदेशके वसतेरुद्दमदोषा प्राधाकर्मादयस्तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org