________________
यहारि
रिणः । व्य० १ उ० | जीत | ( श्रष्टौ व्यवहारिणः श्रष्टावव्यवहारिणश्ध 'ववहार' शब्दे पृष्ठेऽनुपदमेव दर्शिताः ) वदेशी मते दे० ना० ७ वर्ग ४१ गाथा । वहियवहित न० शून्ये विशे० यत्र प्रकृतं मुक्या
प्रकृतं व्यासतो ऽभिधाय पुनः प्रकृतमुच्यते तादृशे सूत्रदोषे. विशे० । अनु० । व्यवहितं नाम श्रन्तर्हितम्, यत्र प्रकृतमुत्सृज्याप्रकृतं विस्तरतोऽभिधाय पुनः प्रकृतमधिक्रियते । यथाहेतुकथामधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्र वाऽभिधाय पुनर्हेतुवचनम् । श्र० म० १ ० । वहियकपणा व्यवहितकल्पना खौ साकाङ्गायां वयहितानां पदानां साध्यकल्पना व्याख्यानाचा
१ श्रु० १ ० ५ उ० । ववीलय- अपीडक पुं० । श्रपवीडयति-लजां मोचयतीति अपीडकः । आलोचकं लज्जया उतीमारान गोपायन्तं यो वि चित्रमधुरादिवचनप्रयोगैस्तथा कथञ्चनापि वलि, पचास ल जामपहाय सम्यगालोचयति तादृशे श्रालोचना, व्य०१७०। वस - वश - त्रि० । पारतन्त्र्ये, शा०१ श्रु०८० । अस्वायत्ततायाम्, सूत्र० १ ० ४ श्र० १ उ० ज्ञा० औ० स०| प्रश्न। बले, शा० । १ श्रु० १७ अ० । सामर्थ्ये, पो० १५ विव० । भ० ॥ श्र० । वस - पुं० वसतीति वसः अच् प्रत्यये रूपम् । वासिनि, जै०गा० । वृष - पुं० | वृषभ, कर्म० १ कर्म० ।
1
वसंत - वसन्त-पुं० | लोकोत्तररीत्या नवमे मासे, सू० प्र० १० पाहु० | कल्प० । स्था० ऋतुभेदे, स च चैत्रफाल्गुनी । ० ० ० इति जनमतम् ) चैत्र वैशाखाविति लोके, चं० प्र० १२ पाहु० सू० प्र० । प्रश्न० । भ० । अनु० । वसन्तऋतौ, "सुरही महू वसंतो। " पाइ० ना० १२६ गाथा । वसंतउर - वसन्तपुर - न० । मगधजनपदे स्वनामख्याते नगरे, यत्र समाधिको नाम कुटुम्बी प्रतिवसति । सूत्र० २ श्रु० ६ ० । आव० । विशे० । श्रा० म० । दर्श० । श्रा० क० | ज्यो०। श्रा० चू० । वसंतवि वसन्तनृप पुं० । विडम्बग्रापचैत्रमासपरिहासराजे पो० १२ विव० ।
-
( १३७ ) अभिधानराजेन्द्रः । वसण पीडितो वा वशे या विषयपारतयतः प्राप्त शान्तेः । वशासनया ने श्री० । बसट्टमरण - बशार्थमरण - न० विषयपात्तख्यतया दुःखरणे, भ० २ ० १ उ० । स्था० । शा० । स० । उत्त० | प्रब० । नि० चू०|(पापा'मरण' शब्देऽस्मिन्नेव मागे १०६ पृठे गता ।) वसण - वसन - न० | वर्तने श्रा० म० १ ० । श्रावासे, जं० २ वृक्ष० । चीनकादी वस्त्रे, पं० भा० ५ कल्प । वस्त्रे, "चैलं वासं वसणं च, सुश्रं अम्बरं वत्थं" । पाइ० ना० ६६ गाथा । परिधाने, शा० १ ० १६ श्र० । प्रज्ञा० । नि० चू० । वृषण - पुं० । अण्डे, औ० । विपा० । पोत्रके, उपा० २ श्र० । व्यसन - न० । श्रायति, [ श्राव० ४ श्र० । ] दुःखे, द्यूतादिषु, दर्श० ४ तत्त्व |
1
,
वसंतमास - वसन्तमास पुं० फाल्गुनमासे, चं० प्र० १० पा०| वसंतय- वसन्तक पुं० उधिन्यां प्रयोतनुपतेतिवाहके, श्र० क० ४ श्र० । श्रम्बष्ठे, " एष प्रयाति सार्थः काञ्चनमाला बसन्तकीय भद्रवती घोषयति वासवदत्ता उदयनश्च । १।” श्रा०चू०४श्र० । श्राव०। ('सेणिय' शब्दे कथा वक्ष्यते) वसंतसिरी- वसन्तश्री स्त्री० विराटदेशे धराधरनगरे व सन्तसेनगृहपतेर्भार्य्यायाम्, दर्श०२ तत्व । ( रागे तदुदाहरणं दर्शनशुद्धिग्रन्थादावुक्तम् । )
2
बस वशात्र० शेन्द्रियपारतयेश ऋताः पीडि ताः वशार्त्ताः । वशं वा- विषय पारतन्त्र्यमृताः - प्राप्ताः वशार्त्ताः । शा० १ ० १७ अ० । कर्मायत्तेषु सूत्र० १ श्रु० ३
अ० १ उ० ।
समय-वर्णमृतक पुं० शेन्द्रपारयेः
२३५
Jain Education International
,
"
-
अथ व्यसनसप्तकमाह
9
इत्थी जब मजे मिगाव तहा पणफरुया । दंडफरुसत्तमत्थस्स, दूसरां सत्त वसणाई ।। १३४ ।। यद्राजा अन्तःपुरस्त्रीषु नित्यमासनस्तिष्ठति तत् श्रीव्यसनम् यद् तं विनोदेनानवरतं दीव्यति तत् पूतसमम् यत्पुनर्मद्यपानकेन नित्यं मूर्द्धित इवास्ते तन्म व्यसनम् प मृगया आखेटकस्तत्रानेकेषां मृगादिजन्तु नां वधं करोति तन्मृगयाव्यसनम् एतेषु व्यासक्तो राज्यकार्याणि न शीलयति । तथा यत् खरपरुषयचनैः सर्वान जनान्निर्विशेषमाक्रोशति तद्वचनपरुपताम्पसनम् अत्र पचदोषेण दुरधिगमनीयो भवति । यत्पुनरनपराधे स्वल्पे वाऽपराधे प्रत्युदण्डं निर्वर्त्तयति तदण्डपारुष्यम्पसनम् प्रथ व पौरजानपदानामत्युग्रदण्डभयेन नश्यतां क्रमेण च प्रजायाः अभावे की राज्यमिति । अर्थोत्पत्तिहेतवो येषामाद्युपायचतुष्टयप्रतयः प्रकारास्तेषां यद्दूपतं तदधपस्यसनम् अत्र चार्थोत्पत्तिहेतून दूषयते न तथाविधोऽर्थ उत्पद्यते, अर्थात्स्वभावे चाचिरादेव कोशः परिहीयते परिधीनकोशस्य विनष्टमेव राज्यम् । एतानि सप्त व्यसनानि । बृ० १ उ० । शा० । ध० र० । दुःखे, पाइ० ना० १७० गाथा । राजाद्युपप्रवे शा० १ ० २ श्र० । ' वसणं पुरा वाइतगीतादि वसणं णाम तम्म वसतीति वसणं । तस्स वा वसे वट्टतीति वसं । नि० चू० १ उ० । व्यसनेन सामायिकलाभो भवति ।
आ० म० ॥ श्र० क० ।
9
व्यसने द्वौ भ्रातराबुदाहरणम्—
" कुतोऽपि शकटेन द्वौ भ्रातरौ गच्छतः पथि । चक्रे मण्डलिनीं रथ्या स्थितां दृष्ट्वाऽवदन्महान् ॥ १ ॥ एकटं टालवेतस्वं पापो नाटालयलघुः ।
,
ऊचे चास्यां विपन्नायां भ्रातः ? किं भावि सूतकम् ॥ २ ॥ श्रुत्वा सा संबिनी तत्र चक्राि मृता तदा । कुरुदेशे श्रीनिवेशे हस्तिनागपुरे परे ॥ ३ ॥ कुले कापि बभूव स्त्री तो धन पायत। बृहच्छाकटिकस्यात्मा, पूर्व तस्याः सुतोऽभवत् ॥ ४ ॥ जीवितादण्यभीष्टं तं परां पुष्टि निनाय सा । द्वितीयोऽप्युटरे तस्याः समुत्पन्नः स्वकर्मणा ॥ ५ ॥ निषिष्ट इव पाषाणो, नाभीष्टो गर्भगोऽपि सः ।
For Private & Personal Use Only
"
www.jainelibrary.org