________________
वहारि अभिधानराजेन्द्रः।
वहारि बागमतश्च । तत्र-आगमतो व्यवहारिशब्दार्थशाः ते चानु-1 तिः। एतांश्च यथोक्तविशेषणेन विशिष्टि । अपि गीतार्थत्वपयुक्ताः, नोमागमतस्त्रिबिंधाः-शरीरभव्यशरीरतव्यति- मृते भाषव्यवहारकारिलो भवन्तीति गीतार्थ (त्व) प्रतिपस्यरितभेदात् । तत्र शरीरभव्यशरीरदब्यव्यवहारिणः प्रती- र्थमाह-'सुत्तत्थतदुभयविऊ'-सूत्र व अर्थश्च तदुभयं चेति । ताः। तद्व्यतिरिक्ता द्विविधाः-लौकिकाः, लोकोत्तरिका- तच तत्-सूत्रार्थलक्षणम् , उभयं च, तदुभयम् । सूत्रार्थतदु. च । भावव्यवहारिणोऽपि द्विविधाः-आगमतो, नोभाग- भयानि विदन्तीति सूत्रार्थतदुभयविदः । किमुक्तं भवति-सू. मतश्च । श्रागमतो व्यवहारिशब्दार्थज्ञाः, तत्रैवोपयुक्ताः, नो- प्रचिन्तायां सूत्रम्, अर्थचिन्तायाम) तदुभयचिन्तायां तदुबागमतो विधा-लौकिका, लोकोत्तरिकाश्च । तत्र पूर्वार्द्धन भयं ये विदन्ति ते सूत्रार्थतदुभयविदः । इह सूत्रार्थवेदने चनोबागमतो द्रव्यभावलौकिकव्यवहारिणः प्रतिपादयति- तुर्भङ्गी, सूत्रविदो नामैके नार्थविदः ११ नो सूत्रविदोऽर्थविदः द्रव्ये विचार्यमाणे नोागमतो-शरीरभव्यशरीरव्यतिरि- २। अपरे-सूत्रविदोऽपि अर्थविदोऽपि ३ । अन्ये नो सूत्रविदो का लौकिका व्यवहारिणः । " खलु लंचिल्ला ' इति लश्चा नाप्यर्थविदः ४। अत्र तृतीयभनाधिकारः, तत्रापि सूत्रवेउत्कोच इत्यनान्तरम् , तद्वन्तः। किमुक्तं भवति-परलचामु
लायां सूत्रविद्भिरर्थवेलायामर्थविद्भिस्तदुभयवेलायां तदुभयपजीव्य ये सापेक्षाः सन्तो व्यवहारपरिच्छेदकारिणस्ते द्र- विद्भिरिति सूत्रार्थतदुभयग्रहणम् । 'अणिस्सियववहारकारी ग्यतो लौकिकाः व्यवहारिणः । 'भावतो उ मज्झत्था' इति। य' इति निश्रा-रागः निश्रा संजाता अस्येति निश्रितः,न निभावतः पुनः-नोआगमतो लौकिकाः व्यवहारिणो-म
श्रितोऽनिश्रितः, स चासो व्यवहारश्च अनिश्रितव्यवहारस्तध्यस्था-मध्ये-रागद्वेषयोरपान्तराले तिष्ठन्तीति मध्यस्थाः।
करणशीला अनिश्रितव्यवहारकारिणः, न रागेण व्यवहारये परलञ्चोपचारमन्तरेणारतद्विष्टाः सन्तो न्यायैकनिष्ठत- |
कारिण इति भावः । एकग्रहणे तज्जातीयस्याऽपि ग्रहणमिति या व्यवहारपरिच्छेत्तारस्ते नोवागमतो लौकिका भावव्य
न्यायादनुपश्रितव्यवहारकारिण इत्यपि द्रष्टव्यम् । तत्र उपबझरिण इति भावः । अधुना लोकोत्तरिकान् नोागमतो
श्रा नाम-द्वेषः, उपश्रा संजाता अस्येति उपश्रितः, न द्रव्यव्यवहारिणः प्रतिपादयति-उत्तरदब्वगीया' इत्या.
उपश्रितोऽनुपश्रितः स चासो व्यवहारश्च तत्करणशीला दि। उत्तरे-लोकोत्तरे द्रव्ये विचार्यमाणा नोश्रागमतो
अनुपश्रितव्यवहारकारिणः, न द्वेषेण व्यवहारकारिण द्रव्यव्यवहारिणः, अगीता-अगीतार्थाः, ते हि यथावस्थित इत्यर्थः । अथवा-एषोऽनुपर्तितः स न मह्यमाहारादिकव्यवहारं न कर्तुमवबुध्यन्ते । ततस्तद्व्यवहारोऽद्रव्य- मानीय दास्यतीत्यपेक्षया, निश्रा-एष मदीयः शिष्यः, यदि व्यवहार एव,भावस्य यथावस्थितपरिक्षानलक्षणस्याभावात्। वा-प्रतीच्छकः, अथवा-मदीयं मात्रादिकुलमेतत् मदीया वा द्रव्यशब्दोऽत्राप्रधानवाची , अप्रधानव्यवहारिणस्ते इत्यर्थः। एते श्रावका इत्यपेक्षया उपश्रा । शेष तथैव । अनिश्रितव्यव'गीया वा लंचपक्खेहिं ' इति । यदि वा-गीतार्था अपि
हारकारिण इति । किमुक्तं भवति--लञ्चोपचानिरपेक्षव्यवसम्तो ये परलञ्चामुपजीव्य व्यवहारं परिच्छिन्दन्ति, तेऽपि |
हारकारिणः न रागेण व्यवहारकारिणः । किमुक्तं भवतिद्रव्यव्यवहारिणः । अथवा-वित्तादिलश्चया गीतार्था अपि
पक्षपातनिरपेक्षव्यवहारपरिच्छेसार इति । ये ममायं भ्राता ममायं निजक इति पक्षण-पक्षपातेन
श्रथ प्रियधर्मदृढधर्मसंविग्नसूत्रार्थतदुभयविद्ग्रहणे किं फव्यवहारकारिणस्तेऽपि द्रव्यव्यवहारिणः,माध्यस्थ्यस्वरूपस्य
लमित्यत श्राह। भावस्यासंभवात्।
पियधम्मेदढधम्मे य, पच्चो होइ गीयसंविग्गो। सम्प्रति नोआगमतो लोकोतरिकान् भावव्यव
रागो उ होइ निस्सा, उपस्सितो दोससंजुत्तो॥ १५ ॥ हारिणः प्राह
प्रियधर्मणि दृढधर्मे, चः समुच्चये, भिन्नक्रमश्च । गीते-गीपियधम्मा दढधम्मा, संविग्गा चेव ऽबञ्जभीरू य। । तार्थे सूत्रार्थतदुभयविदि संविग्ने च प्रायश्चित्तं ददति प्रत्ययोसुत्तत्थतदुभयविऊ, ऽणिस्सियववहारकारी य॥ १४॥ विश्वासो भवति । यथाऽयं प्रियधर्मा दृढधर्मः गीतार्थः सं प्रियोधर्मो येषां ते प्रियधर्माणः,धर्मे दृढा दृढधर्माः,राजदन्ता
विग्नश्चेति नान्यथा प्रायश्चित्तव्यवहारकारीति प्रियधर्मादि ऽऽदित्वात् दृढशब्दस्य पूर्वनिपातः। अत्र चतुर्भङ्गिका-प्रियध.
पदानामुपन्यासः । तथा अनिश्रितव्यवहारकारिण इत्यत्र यो र्माणो नामैके नो दृतधर्मा इति प्रथमो भङ्गः । नो प्रियध
निश्राशब्दस्तदर्थमाच-रागस्तु भवति निश्रा,अनुपश्रितव्यर्माणो रढधा इति द्वितीयः । अपरे प्रियधर्माणो
वहारकारिण इत्यत्रोपश्रितशब्दस्य व्याख्यानमाह-उप
श्रितो द्वेषसंयुक्तः, उपश्रा-द्वेष इत्यनीन्तरमिति भावः । बढधर्माश्चेति तृतीयः । अन्ये नो प्रियधर्माणो नो दृढधर्मा
द्वितीयं व्याख्यानं निधो-पश्राशब्दयोर्दर्शयतिइति चतुर्थः । अत्र तृतीयो भङ्गोऽधिकृतो न शेषा इति प्रतिपस्यथै विशेषणान्तरमाह-संविग्नाः-संविग्ना नाम-उत्त्र
अहवा आहारादी, दाहिइ मज्झं तु एस निस्सायो । स्तास्ते च द्विधा-द्रव्यतो. भावतश्च । द्रव्यतः संविग्ना मृगा.
सीसो पडिच्छोवा, होइ उवस्सा कुलादी वा ॥१६॥ स्तेषां यतस्ततो वा विभ्यतां प्रायः सदैवोत्त्रस्तमानसत्वात् ।
अथवेति-व्याख्यानान्तरोपदर्शने, एषोऽनुवर्तितः सन् मभावसंविग्ना ये संसारादुत्त्रस्तमानसतया सदैव पूर्वरात्रा- हामाहारादिकं दास्यतीत्येषा अपेक्षा लञ्चोपजीवनस्वभावा, दिप्येतच्चिन्तयन्ति-"कि में कडं किं च ममऽथि सेस, किं निथा, तथा-एष मे शिष्य एष मे प्रतीच्छक इदं मे मातृकुलसक्कणिजं न समायरामि" इत्यादि, अत्र भावसंविग्नेरधिका- म् , इदं मे पितृकुलम् श्रादिशब्दाद्-इमे मम सहदेशनियारः । भावसंविग्नप्रतिपस्यर्थमेव विशेषणान्तरमाह- ऽवज- सिनः भक्ता वा इमे सदैव ममेत्यपेक्षाभ्युपगमस्वरूपा भवत्यु भीरू' अवयं-पापं तस्य भीरवः। ये च अवद्यभीरवस्ते भाव- पथा, अस्यां हि व्यवहारिणो भवन्ति । 'गीया या लंचपसंविना एवेति भवन्ति । अवयभीरुग्रहणेन भाषसंविग्नप्रतिप-। खेहि " इति वचनात्तत एवायं प्रतिषेधः । उफ्ना व्यवहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org