________________
(६३५). पवहारभावकुसल अभिधानराजेन्द्रः।
ववहारि र्थिविम्बविक्रयं न करोति । अर्थकुशलः-पुनरर्थोपार्जनं हस्त
रवान् । यः सम्यगामादिव्यवहारं जानाति, सात्वा च सलाघवादिपरित्यागेन करोति ।) दर्श। (कामकुशलव्याख्या |
म्यक् प्रायश्चित्तदानतो व्यवहरति स व्यवहारवानिति भा'कामकुशल' शब्दे तृतीयभागे ४३३ पृष्ठे गता।) लोककुश
वः । व्य०१3०। स च यथावच्छुद्धिसमर्थो भवति । ध०२ लता पुनर्यदुत्तमलोकसंपर्कः क्रियते,राजाऽमात्यादेर्वा यत्सदा
अधि० भ०। सद्भावावसरमुपचरति । दर्श० ३ तत्व ।
ववहारसच्च-व्यवहारसत्य-न० । व्यवहारेण सत्यं व्यवहारववहाररासि-व्यवहारराशि-पुं० । व्यवहाररूपे राशी, सेन०1] सत्यम् । सत्यभेदे, यथा दह्यते गिरिगलति भाजनम् , अयश्च "जात्रा होही पुच्छा , जिणाण मग्गम्मि उत्तरं तइश्रा।। गिरिगततृणादिदाहे व्यवहारः प्रवर्तते, उदके च गलिते सती. इकस्स निगोअस्स य . अणतभागो असिद्धिगो॥१॥"| ति । स्था० १० ठा०३ उ०। इत्येतद्वचः किं बादरनिगोदापेक्षिकमुत सूक्ष्मनिगोदापेक्षि- ववहारसच्चा-व्यवहारसत्या-खी०व्यवहारतो लोकविवक्षातः कम् ?, सूक्ष्मनिगोदापेक्षायामपि सांव्यवहारिकसूक्ष्मनिगो
सत्या व्यवहारसत्या । लोकव्यवहारमपेक्ष्य साधोरपि तथा दापेक्षिकत्वे व्यवहारराशिमनुप्राप्ता अपि केचन जीवा न अवतो भाषायाम् , प्रज्ञा०११ पद । ध०। मुक्ति कदाचिद्यास्यन्तीति महत्यनुपपत्तिः कथं निरस्यति ?, |
ववहारसत्थ-व्यवहारशास्त्र-न० लोकव्यवहारप्रतिपादकेशाप्रश्नः, अत्रोत्तरम्-एकस्य निगोदस्यानन्ततमो भागो मोक्ष
खे,"ननात प्रोषितायातः, सचेलो भुक्तभूषितः। नैव स्नायागत इति सामान्येनोक्तमस्ति, न तु सूक्ष्मनिगोदस्य वादरनिगोदस्य वेति विवेकेन, परमुभयथाऽपि न कश्चिद्विरोधः,
दनुवज्य, बन्धून् कृत्वा च मङ्गलम्" ॥१॥ इत्यादि । ध०२
अधि०। यतो व्यवहारराशि प्राप्ताः सर्वे जीवा मोक्षे यान्तीति नियमो नास्ति , तथा च सति श्रीमदुद्भाविताऽनुप
| ववहारसम्मत्त-व्यवहारसम्यक्त्व-न० शानश्रद्धाचरणः सप्तपत्तिरप्यनवकाशेति ॥ ७४ ॥ सेन० १ उल्ला० । " सि
| पष्टिमेदशीलनेच व्यवहारमात्रतः सम्यक्त्वे, ध०२ अधिक। ज्झंति जत्तिा किर , इह संववहारजीवरासीश्रो । ववहारसुद्धि-व्यवहारशुद्धि-स्त्री०। व्यवहारस्य शुद्धिः व्यवजंति प्रणाइवणस्सइ-रासीनो तत्तिा तम्मि " त्ति ॥१॥ हारशुद्धिः व्यवहारशुद्धथैव च सर्वोऽपिधर्मः सफलः, यदाहइति वचनानुसारेण यावन्तः सिध्यन्ति तावन्त एव जीवा
"ववहारसुद्धि धम्मस्स , मूल सबन्नुभासए । अनादिनिगोदा व्यवहारराशी यान्त्येवं सत्यनादिसंसारमा
ववहारेण तु सुद्धेणं, अत्थसुद्धी तो भवे ॥१॥ श्रित्य विचारे यावन्तः सिद्धाः तावन्त एव सदैव व्यवहारि
सुद्धणं चेव अत्थेणं, आहारो होड सुद्धश्रो। णोऽपि मृग्यन्ते नाधिकाः, परम्-"जइबा होही पुच्छा, जि
श्राहारेण तु सुद्धेणं, देहसुद्धी जो,भवे ॥२॥ णाणमग्गम्मि दंसणं तइया । इक्कस्स निगोअस्स य, अणंत.
सुद्धेणं चेव देहेणं, धम्मजुग्गो अजायह। भागो असिद्धिगो ॥१॥" एतदनुसारेणैकस्य सूदमबादरा
जं जं कुणइ किञ्च तु, तं तं से सफलं भवे ॥३॥ भ्यतरनिगोदस्यानन्ततमो भागः सिद्धिगतस्तथैव व्यवहा- अमहा अफलं होइ, जं जं किच्चं तु सो करे। रिणोऽप्येकस्य निगोदस्यानन्ततम एव भागे युज्यन्ते दृश्यन्ते
यवहारसुद्धिरहिओ, धम्म खिसावए जो ॥४॥ च-"जीवाः सर्वे व्यवहार्य-व्यवहारितया द्विधा । सूक्ष्मनि
धम्मखिंसं कुणताणं, अप्पणो अपरस्स य । गोदा एवान्त्या-स्तेऽन्येऽपि व्यवहारिणः ।।" इत्येतद् व्यवहा.
अबोही परमा होइ , इन सुत्ते वि भासि ॥५॥ रिलक्षणानुसारेण बादरनिगोदादी सिद्धेभ्योऽनन्तानन्तगु
तम्हा सव्वपयत्तेणं, तं तं कुजा वियक्खयो। णास्तस्मान शायन्ते सिद्धेभ्यो व्यवहारिजीवा अधिका वा
जेण धम्मस्स खिसं तु, न करे अबुहो जणो ॥६॥" तुल्या वेति सम्यक् प्रसाद्यमिति ? प्रश्नः, अत्रोत्तरम्-सिद्धा निगोदस्यानन्ततमे भागे उक्लाः,निगोदाश्च द्विधा-सूक्ष्मा बाद
अतो व्यवहारशुद्धथै सम्यगुपक्रम्य इत्युक्तलक्षणे शुद्धिस्वराश्च, यावन्तः सिध्यन्ति तावन्तः सूक्ष्मनिगोदेभ्यो व्यवहार
रूपे, ध०२ अधिक। राशौ समायान्ति, तथा च कथं सिद्ध जीवानां व्यवहारराशि
ववहाराऽऽभास-व्यवहाराभास-पुं०। अयथार्थे व्यवहरे, योजीवानां च तुल्यता, 'सिझंति जत्तिये' त्यादिगाथार्थोऽपि पारमार्थिकद्रव्यपर्यायप्रविभागभिप्रैति । स्था०२ ठा०३ व्यवहारराशेस्तत्तद्ग्रन्थानुसारेणानादितया प्रतिभासात्त- उ०। (अस्य स्वरूपम् ‘णयाभास' शब्दे चतुर्थभागे दनुरोधेनैव भावनीय इति ॥२१॥ सेन०२ उला। (केचन | १९०३ पृष्ठे दर्शितम् ।) निगोदजीवा लघुकर्मीभूय व्यवहारराशौ समायान्तीति णि- ववहारि(ण)-व्यवहारिन्-त्रि० । व्यवहारः पण्यक्रयविक्रयगोयजीव ' शब्दे चतुर्थभागे २०३२ पृष्ठे प्रतिपादितम् । )। लक्षणो विद्यते यस्य सः । सांयात्रिके, सूत्र०१ श्रु०११ अ० व्यवहारराशि प्राप्तो जीवः पुनः सूदमनिगोदमध्ये याति न | व्यवहारस्य कर्तरि, व्यवहारच्छेत्तरि, व्य०१ उ०।। वा? इति प्रश्नः, अत्रोत्तरम्-स जीवः सूक्ष्मनिगोदे याति.परं
संप्रति व्यवहारिण(ण)इति द्वितीयं द्वारमभिधित्सुराहव्यावहारिक एवोच्यते इति ॥११८॥ सेन०४ उल्ला० ।
दव्वम्मि लोइया खलु, लंचिल्ला भावतो उ मज्झत्या। ववहारवं-व्यवहारवत-
त्रिआगमथुताशाधारणजीतलक्षणा- उत्तरदव्वअगीया, गीया वा लंचपक्खेहि ॥ १३ ॥ नां पञ्चानामुक्तरूपराणां व्यवहाराणां शातरि, स्था० ८ ठा० ३ व्यवहारिणश्चतुर्की, तद्यथा-नामव्यवहारिणः, स्थापनाउ० व्यवहियते-पराधजातं प्रायश्चित्तप्रदानतो येन स व्यव- व्यवहारिणः, द्रव्यव्यवहारिणो, भावव्यवहारिणश्च । तत्र हारः। आगमादिकः पञ्चपकारः, सोऽस्यास्तीति व्यवहा- नामस्थापने सुझाने। द्रव्यव्यवहारिणो द्विधा-आगमतो, नो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org