________________
( २३६ ) अभिधानराजेन्द्रः ।
सह
गृहस्थादिसंसक्तप्रत्यपायाश्च चिन्त्यन्ते, तथा द्वितीयोदेशके शौचवादिदोषा बहुप्रकाराः शय्याविवेकश्च - त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः ।
तइए जयंतबला, सज्झायस्तऽणुवरोहि जइयच्वं । समविसमाईए य, समणेयं निजरट्ठाए ३ ।। ३०४ ॥ तृतीयोदेशके यतमानस्योद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात् तत्परिहारे यतितव्यम् । तथा स्वाध्यायानुपरोधिनी समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्था तव्यमित्ययमर्थाधिकारः । श्राचा० २ ० १ चू०२०१ उ० ।
(२) सारडं सपरिकर्माणमुपाश्रयं न मार्गयेत् । से भिक्खु वा भिक्खुणी वा अभिकंखिजा उवस्सयं एसित्तए अणुपविसित्ता गामं वा • जाव रायहाणि वा से जं पुण उवस्सयं जाणिज, सअंडं ० जाव ससंताणयं तहप्पगारे उस्सए नो ठाणं वा सिजं वा निसीहियं बाजा ।। से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जाणिजा अप्पंडं० जाव अप्पसंताणयं तहप्पगारे उवस्सए पडिलेहित्ता पमजिता तो संजयामेव ठाणं बा० ३ चेहजा । ( सू० ६४ X )
स भिक्षुः उपाश्रयम् - वसतिमेषितुं यद्यभिकाङ्क्षततो प्रा. मादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगमम्, न. वरम्, स्थानं - कायोत्सर्गः शय्या-संस्तारकः निषेधिकास्वध्यायभूमिः ' णो चेइज्ज' ति नो चेतयेत्-नो कुर्यादित्यर्थः । एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति । (३) सम्प्रति प्रतिश्रयगतानुगमादिदोषान् विभणिपुराह
.से जं पुण उवस्सयं जाजा असि पडियाए एगं साहम्मियं समुद्दिस्स पाणाई ० ४ समारम्भ समुद्दिस्स कीयं पामिचं अछि अणिसङ्कं अभिहडं आहद्दु चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा अपुरिसंतरकडे वा० जाव अयासेविते वा णो ठाणं वा चेइजा एवं बहवे साहम्मिया एगं साहिम्मि बहवे साहम्मिणी ।। से भिक्खू वा भिक्खुणी वा से जं पुण उवस्सयं जागेजा बहवे समणमा
अतिहिकिविणवणीमए पगणिय २ समुद्दिस्स तं चैव भाणियन्त्रं ॥ से भिक्खू वा भिक्खुणी वा से जं पुरा उवस्सयं जाणेज्जा बहवे समणमाह अतिहिकिरणवणीमए पगणिय २ अस्सि पडियाए एगं साहम्मियं समुद्दिस्स पाणाइ ४ ०जाव चेते, तहप्पगारे उवस्सए अपुरिसंतरकडे ३ ० जाव णासेविए यो ठाणं वा०३ चेइज्जा०, ३
पुणे जाणेजा पुरिसंतरकडे ० जाव सेविए पडिलेहित्ता पमजित्ता तो संजयामेव चैतेजा । ( सू० ६४ X )
सः- भावभिक्षुर्यत् पुनरेवंभूतं प्रतिश्रयं जानीयात् तयथा-' श्रसि पडियार' प्ति एतत्प्रतिज्ञया एतान् साधून प्रतिज्ञायोद्दिश्य प्राण्युपमर्देन साधुप्रतिश्रयं कचिच्छ्राद्धः
Jain Education International
सहि कुर्यादिति । एतदेव दर्शयति- एकं साधमिकं साधुमईत्प्रगीतधर्मानुष्ठायिनं सम्यगुद्दिश्य - प्रतिज्ञाय प्राणिनः समारभ्य प्रतिश्रयार्थमुपमद्यं प्रतिश्रयं कुर्यात्, तथा - तमेव सा· धुं सम्यगुद्दिश्य क्रीतं मूल्येनावाप्तम्, तथा - 'पामि ति अन्यस्मादुच्छिनं गृहीतम् 'आच्छेज' ति श्रच्छेद्यमिति भृत्यादेर्यादा गृहीतम् । श्रनिसृष्टं स्वामिनाऽनुत्सङ्कलितम् । श्रभ्याहृतम् - निष्पन्नमेवान्यतः समानीतम् । एवं भूतं प्रतिश्रयम् । श्राहृत्य - उपेत्य 'चेरह' सि साधवे ददाति तथा प्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति । एवं बहुवचनसुत्रमपि नेयम् । तथा साध्वीसूत्रमप्येकवचनबहुवचनाभ्यां नेयमिति । श्राचा० २ ० १ चू० २ अ० १ उ० ।
(४) श्रदेशिक शय्यां न गृह्णीयात्जे भिक्खु उद्दिसियं सेज्जं श्रणुपविसति अणुपविसंत वा साइअइ ।। ६३ ॥
उद्दिश्य कृता श्रद्देसिका उबागच्छति प्रविसति तस्स मासलहुँ ।
गाहा—
हे विभागेण य, दुविहा उद्देसिया भवे सिज्जा । हेव तियाणं, वारसभेदे विभागम्मि ॥ ११८ ॥ श्रोही- संखेवो श्रविसेसियं समणाणं वा माहणारां वा व रिद्दिसति एवं वा अविसेंसेति, पञ्चरहं वा जणारा अत्ताएकता, पविट्ठा जा भवन्ति ताहे जो श्ररोगेण णातितो पविसति तस्स कप्पति । एसा हु उद्देसिया । वारसभेया विभागे भवन्ति
जामातियमंडव, रसवति रसाल श्रावणगिहादी । परिभोगमपरिभोगे, चउरहऽट्ठा कोई संकप्पे ।। ११६ ॥ जामातियणिमितं कायमाणं मंडवो कतो श्रासी, भत्ते वारसवती कता आसी, रहट्ठाय वा साला कता आसी, वहरणट्ठा वा श्रवणो कतो आसी, अप्पणो वा गिद्धं कर्त सी, अप्पा परिभूतं अपरिभूतं वा अप्पो विश्वमोजि भूयं ण भुजति ।
इमेसि चउरई । गाहाउद्देसमा समुद्दे - सगा य आदेस तह समादेसा । एमेव कामचउरो, कम्मम्मि वि हाँति चत्तारि ॥१२०॥ एयस्स इमं वक्खाणं । गाद्दाजावंतियमुद्देसा, पासंडाणं भवे समुदेसा । समणाय नु आदेसा, निग्गंथाणं समादेसा ॥ १२१ ॥ श्रीचंडाला जावंतियं उद्देसं भष्ठति, सामरणं पासंडीय समुद्देसं भक्षिति, समणा णिग्गंथसकतावसगेरुय आजीवा एतेसिं उद्दिट्ठे श्रादेसं भवति । खिग्गंथा- साहू, तेलि उदि समा देवं भवति । कडेति एते चेव चतुरो भंगा ।
इमं विसेसलक्खणं । गाइासडितपडिताय करणं, कुडकडादीण संजतऽढाए । एमादि कर्ड कम्मं, तुब्भं जं पुणो कुखति ॥ १२२ ॥ कुडकडातीं सडियं संजयट्ठा करोति, कुडकडातीं प डियं संजयट्ठा करेति, कुडकडाती खंड पडियं संजयट्ठा करेति आदिग्गद्दयेणं
ण
For Private & Personal Use Only
www.jainelibrary.org