________________
अभिधानराजेन्द्रः।
ववहारणय वेत्तो मूलनिबंध अणुमुयंतेणं सच्चित्ताबित्तमीसएण य
| ववहारक्खेवणी-व्यवहारक्षेपणी-सी० । कथामेदे, स्था० ४ अम्भरगुपहाबा, कालम्मि उउवासासु वा अक्खेत्ते वसडीए मग्गणा, गाहा-जइ होइ, जर पुण संपहाणाणि खेत्ताणि
ठा०। ('अक्लेवणी' शब्दे प्रथमभागे १५२ पृष्ठे व्याख्या गता।) मासकम्पपाडम्गाणि न होति, ताहे पगम्मि चेव खेत्ते बहु
ववहारपलिका-व्यवहारचूलिका-स्त्री० । खनामख्याते प्रया विमग्छंति, तत्थ सन्वेसि पि समं ठियाणं उग्गहो भ
न्यावयवविशेष , सेन । व्यवहारचूलिका किंकर्तृकेति ?, पह। जहा-नगरे सगरिनगरे वसहीए उग्गहो खेतं न होइ, प्रश्नः, अत्रोत्तरम्-सा अमुककढकेति शातं नास्तीति मगरं जत्थ वा बहाणं, जत्थ वा राया एस खेतोषसंपया।
॥१०१। सेन०१ उल्ला। मानोवसंपयाए गाहा-माया पिया जा छ एहालबद्धा- ववहारणय-व्यवहारनय-पुं०।संग्रहेण गोवरीकृतानामर्थानां शितं चेव अभिधारताणि पंति लभा । गाहा-सुह- विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः । बुकिायस्स सुहक्खिो मायापिइपक्ने अभिधारेता य व्यवहरणं व्यवहरतीति वा व्यवहियते वा अपलप्यते सासुससुरपालेय पुश्वुहिटो सम्वे वि लभ । खेसोवसंपया सामान्यमनेन विशेषान् वाऽश्रित्य व्यवहारपरो व्यवहारः। ए मायापियाइ ० जाव मित्तवयंसे वि लभा । मग्गोव- स एव नयः । विशेषप्रतिपादनपरे भयभेदे, स्था० संपयार गाहा मग्गोवसंपयाए पुण जे म- ७ ठा० ३ उ० श्रा०मा०चूछ। विशे। ग्गे निजंति देसिएण ते माया पिया जाय सहदे- अथ व्यवहारनयमाह-व्यवहरणं व्यवहारः । यदिवासिए वि लभा । जा तेसिं उपट्टेति ते सेसं जो दिसि- विशेषतोऽचहियते-निराक्रियते सामान्यमनेनेति व्यवहारः
यो सोलहा जाव देसेड। जद य न? मूढे च गवेसह विशेषप्रतिपादनपरो व्यवहारमय इत्यर्थः । प्रा० म०१०। विणभोषसंपवाए, सावरि विणयं उपचारार्थ दर्शयति-विसमोषसंपया नाम देसिया पव्वया, अन्नविसयं जंति, ला
ववहरणं ववहरए, सतेण ववहीरए व सामन्नं । इविसयार, तत्थ पुष्बढियाणं पायरियाणं गीयत्थसंविग्गा- वबहारपरोव जभो, विसेसभो तेण ववहारो ॥२२१२॥ णं अप्पं निवेति । जहा-अम्ह खेत्ताणि दरिसेह । ते दरि- व्यवहरण व्यवहारः, व्यवहरति स इति वा व्यवहारः, सयंति,तेसि प्रणापुच्छाए अपुव्वेसु खेत्तेसु नटुंति । तत्थ विशेषतोऽवहियते-निराफियते सामान्य येनेति व्यवहारः, यठिया जंपव्याति तं तेसिं । पुष्वट्टियाणं निवेदयंति एस लोके व्यवहारपरो वा विशेषतो यस्मात्तेन व्यवहार इति। षिणयोषसंपया । गीयत्थसंविग्गा परोप्परं संवच्छरियचा. अयं च न यदुक्कसूक्तिका प्रतिपद्यते "वह विणिच्छियउम्मासिएसु पालोयणाघिणयं पउंजंति, न पुण किंचि | स्थं, ववहारो सव्वदव्वेसु" ति ( गाथा०२१८३) अस्य सकयंति परस्परतः । केइ पुण भणन्ति जाव आलोचयति व्याख्यामाहताष जं लभा सच्चित्ताइ सुत्तनालबद्धं सेसं जस्सालो- सदिति भणियम्मि गच्छइ,विणिच्छयं सदिति किं तदमंति। पर तस्साऽभवद । पायच्छित्तेववहारो दसमे उद्देसे व्यव- | होज विसेसहितो, संववहारादवेतं जं ॥ २२१३ ।। हारस्य वक्ष्यामः । सब्वासु वि उवसंपयासु मायापियाइना
सदिति भणिते सति विनिश्चयमसौ गच्छति , विचार्य लबखाणि सो लभा । जस्स वा ओबद्धति सो लभद । -
विशेषानेव वस्तुत्वेन व्यवस्थापयतीत्यर्थः । तथा खेवमयं खो वि एस बवहारकप्पो । पं००५ कल्प।
विचारयति-ननु सदिति यदुच्यते तबटपटादिविशेषेववझारकुदिदि-व्यवहारकुदृष्टि-स्त्री० । अनादिमत्यां वितथा
भ्यः किमन्यत्राम यत्संव्यवहारादप्यपेतं व्यवहारे न कबोचरायां विद्यापराभिधानायां कुब्यवहारवासनायाम् , चिदुपयुज्यते, वार्तामात्रप्रसिद्धं सामान्य नास्त्येव कापि “व्यवहारकुदृष्टयो-रिष्टानिष्टेषु वस्तुषु। कल्पितेषु वि- तदित्यर्थः। बेकेन, तस्वधीः समतोच्यते"॥द्वा० १८ द्वा०।
अपि चबबहारकुसल-व्यवहारकुशल-पुं० । देशादिव्यवहारानुरूप,
उवलंभब्यवहारा, भावाभो निविसेसमावायो। प०र०॥ सम्पति व्यवहारकुशल इति षष्ठं भेदं विवरीषुर्गाथोत्त
तं नास्थि खपुष्पं पिव,संति विसेसा सपञ्चक्ख॥२२१४॥ राईमाह
नास्ति सामान्यम्, उपलम्भव्यवहाराभावात्-उपलब्धिलदेसद्धादणुरूचं, जाणइ गीयत्वववहारं ॥ ५४॥
क्षणमाप्तस्यानुलब्धेरित्यर्थः । तथा निर्विशेषभावात्-विशेष
व्यतिरिकत्वात् , खपुष्पषत् । विशेषास्तु सन्ति खप्रत्यक्षदेशः-सुस्थितदुस्थितादिः, अद्धा-कालः-सुभिक्षदुर्भि
स्वाबटादिवदिति। पादिः, मादिशब्दात्-सुलभदुर्लभादि द्रव्यम्, प्राग्लाना
उपचयहेतुमाहविभावध परिगृह्यते , तेषामनुरूपं जानाति गीतार्थग्य
जैव विसेसेहिं चिय, संववहारो वि कीरए सक्खं । पारं यो यत्र देशे काले भावे या, वर्तमानैर्गीतार्थैरुत्सपवादवेदिभिर्गुरुलाघवपरिज्ञाननिपुणेराचरितो व्यवहार
जम्हा सम्मत्तं चिय, फुडं तदत्यंतरममावो ॥२२१५॥ स्तत्र दूषयतीति भावः । एवंविधव्यवहारकौशल षष्ठं यस्माच्च जलाऽऽहरणवणपिण्डिनदानादिको लोकम्यवकौशलं भवति , एतबोपलक्षणं ज्ञानावित्रयप्रमृति स- हारो घनिम्बपत्रादिविशेषैरेव साक्षाक्रियमाणो पश्यते, न भावग्यपि यः कुशलः स प्रवचनकुशलः, अभयकुमार
सामाम्येन । तन्मात्रमेव च-विशेषमात्र यस्मारस्फुटमुपलबद । प००२ अधि०६ लक्षा(अभयकुमारकथा च 'भ- भ्यत इति शेषः, तस्माचदर्थान्तरभूतं सामान्यमभाव भयकुमार' शम्दे प्रथमभागे ७०४ पृष्ठे गता।)
1 पानतु भावति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org