________________
बवहारणप
किंव
अममण व मयं साम जइ विसेोऽभं । तम्मत्तमन्नमहवा, नऽत्थि तयं निव्विसेसं ति ।।२२१६ ॥ विशेषेभ्यः सामान्यमन्यद् अनन्यद्वा मतं भवतः ? । यदि विशेषेभ्यस्तदनन्यद्-अभिन्नम्, तर्हि तन्मात्रं - विशेषमाश्रमेय तदिति । अथान्पडिशेपेभ्यो भिनं सामान्य तर्हि नास्त्येव तर्विशेषत्वादिति । यदुक्तम्-“चूत्रो वणस्सरश्चिये "त्यादि १० तद्विपक्षमाहतह चूयाविरहियो, अनो को सो वसई नाम । अणस्स चिप तयो, घटो व्य वादभावाओ । २२१७| तथा चूनाऽऽदिधिरहितः चूतनिम्बकदम्यम्प्रभृतिविशेषे भ्योऽन्यः को नाम वनस्पतिर्यः सामान्यत्वेन गीयते ? । अथास्ति चूताऽऽदिभ्योऽपरः कोऽपि वनस्पतिः । ननु पयेवम् तर्हि ततोऽम्यः कोऽसावचनस्पतिरेव चूनाद्यभावरुपत्वाद पटादिवदिति ।
२१८३ ) इत्येता
तदेवं वच्च विवि ख्यायोपसंहरन्नाह -
तो ववहा गच्छ विच्वियं को वणस्सई पृथो । होज बउलाइरूवो, तह सम्बदम्बमेसु ।। २२१५ ॥ ततस्तस्मादुक्तन्यानेन विचार्य विगतसामान्यानां विशेपायां नियो विनियस्तं गति स्वीकरोति व्यव हारनयः । कथं विचार्य ? इत्याह-को नाम वनस्पतिर्भवेत् ? इति चिन्तायां चूतो बकुलादिवसो भयेन तु तदतिरिवृत्यसामान्यम् । तथा तेनैव प्रकारेण सर्वोच्चपि द्रव्यभेदेषु वक्तव्यम् - गोतुरगरथादयो विशेषा एव गोत्वादिसामान्यं न पुनरम्यदित्येवं सर्वत्रवाच्यमित्यर्थइति ।
66
अथवा अन्यथा विनिश्चयशन्दार्थ व्याविष्यासुराह अहिगो ओत वा निओ नि सामन्नमस्स ववहारो। वश्च विणिच्छियत्थं, जाइ वि सामन्नभावं ति ॥ २२१६ ॥ वा अथवा श्रधिकश्चयो निश्चयः यथा अधिको दाघो निदाघः, स च निश्चयोऽत्र सामान्यम् । श्रस्य सामान्यस्य व्यवहारनयो व्रजति याति । किमर्थम् विनिश्चयार्थम् । कोऽर्थः ? विसामान्यभावं विसामान्यभावार्थ तदभावाय यतत इत्यर्थः ।
"
अथवा लोकव्यवहारो विनिश्चयस्तदर्थं व्रजति व्यवहार इति दर्शयति
भमराह पंचवा निच्छए जत्थ वा जरावयस्स | त्थे विणिच्छ सो, विणिच्छयत्थो त्ति सो गज्भो ॥ बहुतरउनिपतंचिय, गमे संते विसेस सुपए। सववहारपरतया ववहारो लोग मिच्छंतो ।। २२२१ ।। वा अथवा निश्चये निश्चयनयमते विचिन्त्यमाने भ्रमरादेः पञ्चवर्थ द्विगन्ध-परसा-एस्परांवे सत्यपि यत्रदाय जनगस्य नियो भवति स विनियार्थस्तं व्रजति व्यवहारनय इति प्रकृतम् । कोऽर्थ ? सत्स्वपि वी- गन्ध-रस- स्पर्शेषु यो यत्र जनपदस्य ग्राह्यस्तमेव व्यवहारनयो हामयति मन्यते प्ररूपगति च । सतोऽपि ।
२३४ Jain Education International
( ३३ ) अभिधानराजेन्द्रः ।
3
1
वचहारणय
शेषान् वदन्मुञ्चति । कुतः १ स एव बहुतरः स्पष्ट इति कृत्वा । किं कुर्वन् ? लोकव्यहारमिच्छन्. कया ?, व्यवहारपरतया व्यवहारप्रधाननयेति । तदेवमभिहितो व्यव रनयः । विशेः । स्या० | द्रव्याः । श्र० म० । ( व्यवहारनय. व्याख्या 'राय' शब्दे चतुर्थभागे १८५६ पृष्ठे गता । ) व्यवहारं लक्षयति
,
उपचारेण बहुलो, विस्तृतार्थच लौकिकः । यो बोधो व्यवहाराख्यो, नयोऽयं लचितो बुधैः ॥ २५ ॥ 'उपचार' ति उपचारेण-गौरया कृत्या बटुलो बाल्न व्यवहारकारी विस्तृताय नानाम्यक्रिकशब्दसंकेतयणः लौकिकःपजीविममा पातिरिकप्रमाणपक्षपाती यो बोधः सोऽयं व्यवहारायोनयः बुधैर्लक्षितः, उपचारबहुलाद्यध्यवसायवृत्तिनयत्वव्याप्यजातिमत्त्वं लक्षणं तेन नामनुगम इत्यर्थः " लौकिकसम उपचारप्रायो विस्तरतोर्थो व्यवहार " इति तत्त्वार्थभाध्यमनुरुध्येत्थं लक्षितम् । ' वच्चर विदित्थं ववहारो सम्बम्बे' ति निर्देशि तीकपर्यालोचनायां तु विनिश्चितार्थप्रापकत्वमस्य लक्षणं लभ्यते । विनिश्चितार्थप्रातिवास्प सामान्या न तूपगमे सति विशेषाभ्युपगमात् अत एव विशेषेणावहियते— निराक्रियते सामान्यमनेनेति (निरुक्) युक्त्युपपत्तिः । जलाहरणाद्युपयोगिनो घटादिविशेषानेवायमङ्गीकरोति, न तु सामान्यं तस्यार्थक्रिया हेतुत्वात्, न हि गां बधानेत्युक्ते कश्चि त्वं वद्धमध्यवस्यत्यनुगत व्यवहारश्चानपोहादिनाऽप्युपपत्स्यते, अखण्डाभावनिवेशाच नाऽन्योन्याश्रयोऽस्तु वा सर्वत्र शब्दानुगमादेवानुगतत्वव्यवहारा कारसत्वव्याप्यादावित्थ मेवाम्युपगमादित्यादिकं प्रपञ्चितमन्यत्र ।
"
उपचारबाहुल्यं विवृणोति -
"
दह्यते गिरिरध्वाऽसौ, याति श्रवति कुण्डिका । इत्यादिरुपचारोऽस्मिन् बाहुन्येनोपलभ्यते ॥ २६ ॥ "दात" इति असी गिरिधते गिरिपदस्य गिरिस्थ दादी लक्षा, भूयो दग्धत्वप्रतीतिः प्रयोजनम् असावया याति, अत्राध्यपदस्याध्वनि गच्छति पुरुषसमुदाये लक्षणा, नैरन्तर्य प्रतीतिः प्रयोजनम् । कुरिङका स्त्रवतीत्यत्र कुण्डिकापदस्य कुरिकाले निचित्प्रतीतिः प्रयोजनम् । सर्वोदेश्यप्रतीतिदपार्थे मुख्यार्थामेदाध्यवसायात्मकव्यञ्जनामहिम्ना व्युत्पत्तिममिग्ना वेति विवेचितमन्यथादिरुपवा गोलोऽस्मिन् प्यपहारनये बाहुल्येनेतरनपापेक्षया भूम्नोपलभ्यते ।
विस्तृतार्थं विवृणोति -
विस्तृतार्थो विशेषस्य, प्राधान्यादेव लौकिकः । पञ्चवर्णादिभृङ्गादौ श्यामत्वादिविनिश्वयात् ।। २७ ॥ "विस्तृतार्थ " इति विशेषस्य प्राधान्यादेष विस्तृतार्थः, तत्प्राधान्यं च व्यक्तिष्वेवोपयुक्ततया संकेताश्रयणादिना बोध्यम् । तथा वस्तुतः पञ्चवर्णावयवारब्धशरीरत्वेन पञ्चवर्णादिमति भृङ्गानी श्यामन्यादेरेय विनिधादेव लौकिकः । यथा दि लोको निश्चयतः पञ्चवर्षेऽपि भ्रमरे कृष्णवर्णत्वमेवाड़ीकरीति, तथाऽयमपीत्यस्य लोकिकसमत्वमिति नयविदः । न
For Private & Personal Use Only
www.jainelibrary.org