________________
ववहारकप्प
अभिधानराजेन्द्रः। तइओय निरवसेसो, एस विही होह अणुओगे ॥१॥" ते पमा- अन्तरे पत्ता नाम गाहा। गेलण्हमग्गखेसोग्गहो पुणवासा. णा ववहारे जे पठणीयादओ ते अप्पमाणा। सेसंगाहासिद्धं । घासेसु आसाढसुद्धदसमीए खेत्तपडिलेहिया पयट्टेयम्या । तगराए एगस्स आयरियस्स सोलस सीसा । तत्थऽढ ववहा. तेहि य पयट्ठिएहि खत्तं पहिलेहिय, विहिणा भएणुहवेत्ता। री अट्ठ श्रव्यवहारी । गाहा-मा किं ते कंकडयं कंकडयभूत्रो सारूवियसिद्धपुत्तसनिभद्दमहत्तरगंडाहावियधुवकम्मियनाम वल्लाइणं अग्गिणा वि न सिझर, एवं तस्स ववहारो अकराणोवम्मिय वाह जा अराह पयं खेसं रुचियं अम्हे कंकबुयभूमो न सिझड । कुणिमो नाम जहा कुलिमनहो पहामो । जे अन्ने पव्वहगा पज्जा तेसिं कहिज्जाइ, जहा एयं घडिज्जतो वि निम्मलत्तं न जाइ । एवं तस्स वि ववहारो पव्वाएहिं पडिलेहियं तेसिं खत्तं, जे अम्हे तेसिं ठियाण या कुलिमनहभूश्रो निम्मलत्तं न जाइ । पक्को नाम जहा महिसो अट्टियाण वा एंति ते खेत्तोवसंपनया । ते खेरो पडिलेहेतुं पाणीए अोइनो, एवं सोऽवि महिसो विव पाडयालं करेह । आगया आयरियसगासे , तेसिं पायरियाणं पालोश्यं जहा उत्तरो नाम ववद्दारो छिराहे उत्तरं भसह । चब्वाइ नाम वव- सुंदरं, खत्तं गच्छपाउग्गं, तं च अन्नण पाहुणएण सुयं सोहारं वञ्चतो अच्छह । वधिरो नाम-छिन्ने ववहारे भणइ मया गंतूण अप्पणो पायरियाणं कहे-अमुयाण पब्यापहिं पतिन चेव सुयं । लाडगुंठसमणो नाम लाडगुंठाहिं ववहारं घबह- लेहियं , तत्थ गच्छामो ॥ श्रायरिया सामत्थेति गंतम्वे रह । अंबिलसमाणो नाम अंधं ववहारं करे । एसेव निद्धम्मो। भिन्नए सो निम्मायहं वच्चामो मासलहुं, पच्छिया मासगुरूं, एए सम्वे ववहारी तगराए ! गाहासिद्धं इह लोए य अकित्ती' पंथे चउलहुं, पत्ताण चउगुरूं । तत्थ गया सचित्ताह दवं गाहा सिद्धं । इमे ववहारी पूसमित्ताइ गाहासिद्धं । सो पुण गेण्हंति, सचिते-सहाइ, चउगुरुं । अचित्ते उवहिनिप्फराई। दुविहो ववहारो-आभवणे य, पायच्छित्ते य । आभवणे ताव अहवा-सचित्ते अणवटुप्पो, पच्छा आगपहिं निच्छुम्भंति । पंचविहो, पायच्छिते वि पञ्चविहो । सञ्चित्ते ताव सेहाइ, वलो मोठीए कुलाइथेरेहिं निच्छुम्भति चउगुरुयं दाऊल । अचित्तं से वत्थाइ । मीसे सभंडोवकरणे सेहे । खेत्तं वसहि- अहवा-खेत्तपडिलेहया पत्थिया अमुयस्खे बच्चामो,अग्रेसि मार काले उउवासासु । अहवा-श्राभवणार पंचविहा गा- प्रायरियाणं पव्वइयगा।तंचेव ने परिलहेउं पत्थियाण पुष हा पंचविहं उपसंपयं नाउं खेत्ताइकालं पवज्जेंतो संघ- जाणंति, जहा अरणे तत्थ पधाविया, दो वि समं पत्ता । दोहिं मझयारे बवहरियव्वं । अणिस्साणं गाहा सुयसुहदुक्खाई वि विहिणा सारूवियाइ अणुएहविया दोरह वि.सामरा सत्ता ण सा पंचविहा,सा पुण उवसंपया सुयाई पंचविहा,सब्बावे. अह एगं खत्तं पत्तत्ति काऊणं नाणुराहवेति। अहिंसमं पत्तेहि याओ उपसंपयाओ सुयनाणे पविजंति । अहवा-सुयना- पच्छावा आगहि विहिया सारूवियाइअणुबहविया, तेसि णे वा अणुपविसति । अहवा-सुओवसम्पत्तस्स सव्वाऽवि खेतं, जेहिं पुवमणुबहवियं खेत्तं । अह तेहिं समं पत्तेहिंतेसि उवसंपयाश्रो भवन्ति । सो पुण सुयं गेएहतिको सीसो वा, एगो गिलाणो जाओ तेण नाणुराहवियं सामयहं वेतं । महहोज्जा पडिच्छो वा । गाहा दोन्नि य सीसायरिया तेसु वा-खमगपारणए बाउलपपहिं नाणुराहषियं अएईक्षेसं। पुण सीसपडिच्छएसु किं केण कायब्वमायरियस्स सीसेण अहवा-कुलाइकजेहि वावडेहिं नाणुएहविय सामरावं,पुग्वं ताव बेयावच्चं अहाराह गुरुणो कायव्याणि । पायरिएण पच्छा वा पत्ता हुंतुं । अहवा-दोहिं वग्गेहिं समीहिय क्षेत्र वि तस्स मुत्तत्थाणि दायब्वाणि । जहिं वा गुरुणो गच्छन्ति बग्गेति दोराहायरियाणं । तत्थेगो असढमावो सिग्धगई तेपेसन्ति वा तहिं गंतव्वंऽणेण । केचिरं कालं ? जावज्जीवाए | हिं पत्तेहिं अणुबहविया सारूवियाइतेसिं खेतं । अहवा-एगे आगए उद्देइ, जइ किश्चि सचित्ताइ इमं पि गुरुणो चेव ।। आसने, एगेसिं दूरमद्धाणं । जे पढम पत्ता विहिणा य अनुइयाणि पडिच्छएण किं कायव्वं ? बेयावच्चं तहेव गुरुणो एहवियं, अहवा-पुब्वं पच्छा वा आगयाणं मायरिया सुवा तस्स गमणे तहेव दो वि काले जाव रोया जाय पढा|
तत्थविसारदा जप्पसरीराते, अण्हे पायरिया दडसरीरा जाव इयाणि पडिच्छगलाभो सचित्ताइदब्वे । तत्थ गाहा जं
जप्पसरीराण खेत्तमणुजाणन्ति । अहवा-समं पिपत्ता जेसि होइ नालबद्धं, पडिच्छगस्स जातं चेव अभिधारयति
गिलाणोतेसि अणुराहवह खतं माइग्गहणणं असा सा पिसामायापियभायभगिणीधीयपुत्तो वा ताहेतस्सव । पहाय
| रया वा विदेसिया वा जुंगा वा समं पि उम्गहिए तेसि मनुह रियं अभिधारेंति तो पायरियस्स । अहवा-संगारविश्वयंज
वह ले। गाहा:पुम्बुग्गहिरो विग्गहोति पुवट्टियामेतिया, इपताणि निवेपा गुरुणो जहा मम सेहाणि बक्षिणायाणि
अग्ने य तत्थ भागया गिलाणाइपत्ता, तत्थागयाणं वाजामो जाव न चेव तुम्भं पाया अभिधारेमि ताणि पहिति । प्रमुयं गिलाणो ताहे ते पुवट्ठिया वचंति । अह दोण्ड वि संघरवं अमुयं विधि प्रमुयकाले प्रागया तस्सव । मह कालविसंवा
होज्जा ताहे दोहिम्मि अच्छियव्वं । महवा-साह साहुलीनो मो वा ताहे भणति । कीस नागोऽसि । सिङ्गारकाले जा
वा तत्थ वि साह अच्छति साहुणिनो अच्छति । गाहा गिकिशिकारणं निवेश गेलाहार तस्सेव ते। मह विपरिण
लाणोवहिजे पुण गिलाण त्ति नियडि काऊण प्रहार वि यभायो पासिज्जा, सकारकालस्सऽम्भंतरे पुणो वि पवजा
गिलाणपाओग्गाणि खेत्ताणि कहिऊण एंति भत्तालोमेव परिणामो उप्पो पडिग्छियस्सेव । मह सङ्गारकाले माकं
परखेस पेशंति, ते य पुवट्ठिया गिलाणो शिकाऊसतं ते पच्छाभावे उप्पो ताहे मायरियाण। एवं पडिग्छयस्स
ति । ताहे इयरेसिं जं सचित्तार उप्पज्जातं व जीवंति । सेसं सुयगुरुपोवसंपया सकोसं जोयणं पायरियस्सोग्गहं साहम्मियतेणिया दुषिहासचित्तमचिसंवा। किञ्चन बियपु. वाघायरहिए वाघामो, अडविजलसावयतेणपाहि पएणं वट्टिये वि भण्डमच्छरियत्तणं कायव्वं । गाहा अस्थिर वाघाएणं अकोसं पि होज्जा । भएहयरीसु दिसासु एवं सभग्गामा जम्हा अस्थि बसभग्गामहायणपाउग्गमा तत्थ बासउउबद्ध । एवं ताव एगस्स खेत्तियस्स जड पुण| महानिज्जरापेहीहि होयव्वं । न होर अह झाइयच । नगरे बहुगा होज्जा, एगम्मि खेते संनिवड्या पत्थ मग्गहा ।। वा बहवे साहू बसंति । सम्वत्थ सकोसं मण्डलं, अत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org