________________
(६३०) यवहारकप्प अभिधानराजेन्द्रः।
ववहारकप्प समणाण य समणीण य,अच्छंति य संजतीनों णियमेणं। लभती दिवा भट्ठा-दि जो य लाभो पुरिल्लाणं ॥ जेण बहुपच्चवाता, अणुकंपा तेण समणीणं ।
दारं-बिणोवसंपदा पुण,कुव्वति वीयं तु जो उ राइणिए। संथारभत्तसंतुट्ठा, तस्स लोभम्मि अप्पड ।
सव्वं तस्साऽऽभवती, जो उ उवट्ठायती तस्स ॥ जुगियमादीएम य, वयं तक्खेत्तीण ते जेसि ॥
उवसंपद इच्चेसा, पंचविहा वष्मिता समासेणं ।
खत्तम्मि परक्खेत्ते, णिक्खमिश्रो जो तु होजाहि ।। दुयमादी गच्छाणं, खेत्ते साहारणम्मि वसियव्वे । अप्पत्तियपडिसेह-दुताए मेरा इमा तत्थ ।।
काल उदुवास वा,वसिऊणं णिग्गताण जो अएहो ।
पढमबितियदिवसेसुं, णिक्खामे कालो एसो । अत्थी बहुवसभगामा, कुदेसनगरो व मासु ववहारा । इच्चेसो पंचविहो, ववहारो श्राभवंतिम्रो णामं । बहुमच्चुग्गहकरा, सीमच्छेदेण वसियव्वं ॥
पच्छित्तव्यवहारो, जह दसमहेस ववहारे ॥ पं०भा० पायरियउवज्झाया,दुहि तिहि सेही तु पंचो गच्छे। ५ कल्प। एवं तिगिच्छतिण्ही, उदुयद्धे संथरे जत्थ ॥
इयाणि यवहारकप्पो-गाहा भिक्खू य मुसाबाई एयाबासाहुँ ति चउ जुत्ता, आयरिय उवज्झ सत्तो गच्छो।
ओ गाहारो-ववहारे सिद्धानो, किंचि उल्लोय से तं भराहा।
कोइ बहुस्सुत्रो आयरिश्रो एग नगरं गो,तेण समं ववहारो. एव तिगिच्छा तिहि तु, वासासु संथरे जत्थ ॥
छिनो। सो तत्थ प्रमाणीकृतो। ताहे सो सव्वाणि णियायाणि कालयम्मि वि एयं, जहएहयं होति वासखत्ते तु । काउमारखो। सचित्तेत्ति खुदो वा से केणा दिने निवाया बत्तीसं तु सहस्सा, गच्छो उक्कोस उसमम्मि ।
वसही दिरहा, महुराणि या खंडाई केणई दिनाणि । तेस
सो वितहं ववहरिउमारद्धो। गाहा-सोऊणं कुलसई गणसई बहुगच्छुबग्गहकरा, एत्तियमेत्ताण जत्थ संथरणं ।
वा सोऊणं कहं पुण प्राणा विजाइ, संघसमबानो वा प्राणऊणाअणुवग्गहिता, सीमच्छेदं अतो वोच्छं ।।। तो, इहरा वा मिलिएसु समिति तिनि वेला उच्चारिजाह ।
गाहा-'सोऊण संघसई धूली' तत्र कश्चिचूलीजंघो तत्थेवनतुज्झत्तो महयाहिं, तुझ सचित्तं ममेतरं वाऽवि ।
गरियाओ बहियाए पडिकमह । तहेव तेण आगंतव्वं.कजे निप्रागंतुयवत्थव्वा, थीपुरिसकुलेसु व विवेगो॥
च्छियकारी सुपरिच्छियकारो ति । एक्कासि पायहीए नएसेसे सकोसजोयण-मूलणिबंधं अणुस्सुयंतेण । जसो पश्चरथी विहए विजं किंचि कारणं नऽत्थि, ताए वा सञ्चित्ते अञ्चित्ते, मीसे विय दिनकालम्मि ।
ताहे सक्खिणो घेलूण प्रत्याचक्षीत एस पागच्छर ति ।
कोइ भणिज्जा-एस संघमेरं भंजद, किं किज्जंते न पडू । उसंसेति निसाहरणं , मूलखेत्ते अणुस्सुयं नाणं ।
ग्घाडिज्जाउ । तत्थ निच्छियकारी संघो भणइ, न जुजा किं होति सकोसं जोयण-दिसि विदिसासुं तु सम्वत्तो। कारणं न पर पुच्छिजउ । अज्जो!जा कारणं दीवेद, जं नि
मित्तं न एताहे न उग्घाडिज्जा । अह परिभवेण न पा ता. एवं खेत्तउ एसो, काले उदुवढे होति मासो तु ।
हे तिएिह वारा उच्चारिज्जा । एस अज्जो! नागच्छर उववासासु चउम्मासो, एवति कालो विदिण्हो तु ॥
ग्गहवषहारी जाओ।भणउ-वच्छ ! कोइ किंचि ताहे उग्घाडिएवति कालविदिण्हं, पुस्मे णिक्कारणम्मि तेण परं ।
खा एस निच्छियकारी संघो । एवं जावनगारबेण सका
तत्थ भणिज्जा कोर-तुम उस्सुचं मंतेसि । सो भण-अम्हे स तु उग्गहो विदिण्हो, मोत्तूर्ण कारणमिमेहिं ॥
ओमराणिया, अएणो भण-अम्हे लोगामो सकारसम्माणं असिवादिकारणेहिं, दुविहतिरेगे वि उग्गहो होति । लभामो तुम्भं न लभामो उल्लाबेउं । अन्नो भण-अहं प्रावजा कारणं तु घिण्हं, तेण परं उग्गहो स भवे । चनी धर्मकही वादी वा एवमादी । तत्थ राइणिो भएणहजदि होति खत्तकप्पो, असती खेत्तंण होज बहुगा वि ।
जया बंदणए पोयणं तया उबढाएज्जसि, परिवारातो खेत्तेण य कालेण य, सव्वस्स वि उग्गहो णगरे ।
भएहर-जया किंचि परिवारेण कज्जं तया तुमं परिवार
देज्जासि, तबस्सी भराहा-तुमं जया किंचि पभाषेयव्वं देवया सलिलं मे खेत्ताणं , जोग्गाणं जो तु जत्थ संथरति । वा आकंपेयव्वा तया उवट्ठाएजासि । जो भण-लोगानो हं सो तहिं तं संवेक्खे, खेवाण सती पुणो बहूबीए ।
सकारं लभामि, तो तुम्भं सगासे न लभामि । ववहारं तु
मावेउ सो वि भण्डा-जया लोए किंचि पोजणं तया उवगच्छतु गामादीसु, जहियं तू संथरंति तहि अत्थे ।
टाएज्जासिाजो वादी सो भण्हा-तुम वादकाले सो भवेजासब्बेसि तहि उग्गहों, साहारणे हेीत जह णगरे । | सि । इह-गीयत्थमउज्झत्थाणं विसनो, अरहतेहिं भणियं जं एसा खेत्तुवसंपद, पुरपच्छा संयुए लभति एत्थ ।
तं कायव्वं । जेसिं पारायणं समत्तं, जे य थिरपडिवाडी पुणो
संविग्गा गुरुहिय विमा सो ववहारी। जेण भूयं हुंकारं वा तह मेत्तवयं साया, जं जं लंभे सुतोवेसपम्मो ॥
जाव परिनिट सेत्तमे एतेहिं भाणियव्वं । संघसमाए जेहि य दारं-सग्गोवसंपदाए, मग्गं देसेति जाव सो तस्स। | “सुत्तस्थो खलु पढमो, विश्री निज्जुत्तिमीसो भणियो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org