________________
(१२) पवहारकप्प अभिधानराजेन्द्रः।
ववहारकप्प दारं-कुणती पाडिच्चो वितु,वेयावचं तु असणमादीहिं। समगं पुणो ऽणुपहविए, सामएहं होति दोण्हं पि॥ बच्चइ वइमाणेणं कालेणं रोयती जाव।
बितीयभंगे दप्पेण, पुब्धि पत्ता उ जदि णऽणुएइवते । गेएहइ वा जाव सुतं, ता कुणती सव्वमेव पाडिच्छो । इयरेसिं असहाण य, अणुबहवंताण खेत्त तु ।। एत्तो दवे पुन्छ, जाभवती तु पाडिच्छे ।
पुरणिग्गता कहं पुण, पच्छा पत्ता उ ते हवेजाहि । जं होति णाणबद्धं, अभिसंधारे तगं तगं एति । गेलण्हखमग पारण, वाघातो अंतर हव्वेजा ॥ संदेसदिण्हगं वा, णामे विवे य काले य ॥
गेलण्हें वाउलाणं तु, खेत्तमन्नस्स खोदए । वल्ली मणंतरसंतर-अणंतरा छजणा इमे होते।
णिसिद्धो खमश्रो चेव, तेण तस्स ण लम्भती ।। माया पिया य भाता, भगिणी पुत्तो य धूया य ।।
अंतर वाघाएणं, पच्छा पत्ताण पुचि जे पत्ता ।
असढेहि अणुएहवित, पुब्धि पत्ता ण तं खेतं ।। मातुम्माया य पिता, भाता भगिणी य एव पितुखो वि।।
अह समगमणुएहविए, कातु पमादं पि तो उ साहारं । माओ भगिणीणवचा, धूता पुत्ताण वि तहेव ॥
एवं तु बितियभंगो, अहुणा तइयम्मि वोच्छामि ।। परंपरवद्धि एसा, जदि वारेंति पडिच्छगस्सेव ।
पच्छा वि पत्थियाणं, सभावसिग्धगतिणो भवे खेत । अह लो अभिवारेंति, सुतगुरुखो तो उ प्रामव्वा ॥ एमेव य आसले, दूरद्धाणं व एयाणं ॥ संगारो पुम्बकमो, पच्छा पाडिच्छमो तु सो जाओ। भंगे चउत्थभंगी, पुव्वाणुहागू असहमावाणं । तेण निवेदेयव्यं, उवद्विता पुव्व सेहा मे ॥
पढमगभंगसरिच्छा, आभवणा तत्थ वायव्वा ।। एवतिएहि दिणेहि, तुज्झसगासं अवस्स एहामो। पुष्वगहिओ वि उग्गहो,होति गिलाणडताए जहियन्यो। संगारो एव कतो, बिबाणि य चेसि चिंचेइ ।। अह होजा संथरणं, कालक्खेवो दुपक्खे वि ॥ कालेण य बिंबेहि य, भविसंवादीहि तस्स गुरुनिहरा । पुष्वहितकेत्तीणं, जदि आगच्छे गिलाणइत्तऽएहे । कालम्मि विसंवदिए, सुच्छिाति किएह प्रायोसि ॥ जदि दोएह असंथरणं, ते णिग्गमो खेत्तियाणं तु॥ सिंगारयदिवसेहिं, जदि गेलएहादी वयि तु तो तु।। अह दोएहँ वि संथरणं,दोएह वि अच्छंति जा गिलाणोउ। तस्सेव अह तु भावो, विपरिणतो पच्छ पुणों जातो।। एते य दोएिह पक्खा, अहवा समणा य समणीयो । तो होति गुरुस्सेव तु, एवं सुतसंपदाए भणितं तु ।
गेलण्ण उवहि किच्चा, भत्तोवहि लद्धिता विहिग्गहितं । दारं-सुहदुक्खुवसंपण्हे, एत्तो लाभ पवामि ॥
पेल्लंती परखेतं, साहम्मियतेणिया तिविहा ।। बट्टसु मम सुहदुक्खे, अहमवि तुम्भ तु एवमुपसंपे ।
उवही नियडी माया, गिलाणणिस्साए विजमाणे वि । पुरपच्छसंथुगाउ, सो लभती जे य बावीसं ॥
छड़ेतु एंति खेत्ते, भत्तोवहिलुद्धताए उ ॥ दारं-सुहदुक्खसंपदेसा, एत्तो खत्तोवसंपदं वोच्छं ।
लभंति सुंदराई, गिलाणणियडिऍ एंति तो तत्थ । खेसोग्गहो सकोस, वाघाए वा अकोसं तु ॥
इतरे वि गिलाणो त्ति य,काउ तो यति खेत्तामो॥
तेसिं तु णिग्गएसुं, सञ्चित्तादी उ तिविह जं गेएहे। पत्ते उग्गहसारण, वासावासे तहेव उडुबद्धे । सम्वदिसासु सकोसं, णिव्याघातेण पत्ते उ॥
तं तेसि होंति तेएहं, पच्छित्तं चेव तिविहं तु ॥
जे पुण असंथरंता, एंति तर्हि तेसिमा भवे मेरा । अडविजलतेणसावद-वाघाते एगदुगतिचउसु वा ।
आयरिऍ वसभअजा-ण चेव वोच्छ समासेणं ।। होजा अकोसों उग्गहों , अहुणा साहारणं वोच्छं । अच्छति संथरे सव्वे, वसभाणीति ऽसंथरे ।। साहारण होजाही, पडिलेहणपुचपच्छणिगमेणं ।
जस्थ तुना भवे दो वि, तत्थिमा होति मग्गया । पुब्वा पच्छा य परे, पायरिए वसह प्रजासु ॥
णिप्पण्हा तरुणे सेहे, जुंगितपादच्छिखासकरकराहा । दुगमादी गच्छाणं, पडिलेहगणिग्गताण सममं तु ।
एते व संजतीणं, णवरं वुड्डीसु णाण ॥ पत्ता खत्तं एसो, पढमगमंगो मुणेयव्वो॥
परिवारप्रणिप्फएहो, अच्छति णिफएहतो तु णिग्गच्छे । समग णिग्गयएके, पच्छा पत्ता य वितियभो भंगो। अच्छंति बुडतरुणा, य णिति सेहे असेहिएहोणीति ।। पच्छा बिग्गयपुव्वं, पविट्ठ पच्छा य दुरणे वि॥ । अच्छंति जुंगिया तु, णिति अरे तुह व जुंगिता दोऽवि । पढमगभंगे जो खलु, पुखि तु अणुएहति ते खत्ती।। तत्थाऽऽहला अच्छे, अच्छे समयीन तरुणीभो॥
२३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org