________________
ववहार अभिधानराजेन्द्रः।
ववहारकप्प प्रथमो भलोऽर्थाभेदशब्दाभेद इत्येवंम्पः, यथा-न्द्र इन्द्र प० । विविधमवहरणम्-( उत्त० ७ ० । सूत्र० ।) इति । तथा धेकेनापि इन्द्र इत्युक्तं द्वितीयेनापि इन्द्र - व्यवहारः। निक्षेपे, आव०६अ। उपा० । विविधं विधिवद्वा ति । अत्र च द्वयोरपि शब्दयोः स्वरूपाभेदोऽर्थाभेदश्च । द्वि-| व्यवहरणमनेकार्थत्वादाचरणं व्यवहारः । यतिकर्तव्यतीयोऽर्थाभेदः शब्दस्य भेद इत्येवंरूपः, यथा-इन्द्रः शक तायाय , उत्त०१०। व्यवहियतेऽसीक्रियते धर्मार्थिभिरिइति । अत्र हि शब्दस्य नानात्वमर्थस्त्वभिन्न एव, द्वयोरपि ए- ति व्यवहारः। विशेषेखापहरति पापमिति व्यवहारः । प्राणाकार्थिकत्वात् । तृतीयोऽर्थस्य भेदःशब्दस्याभेद इत्येवंलक्षणः,
तिपाताद्याश्रवनिवारके साध्वाचारे, उत्त०५०। गीतार्थयथा-भूपशुरश्मिषु पुरुषभेदेन कालभेदेन वा प्रयुज्यमाना
चरिते, ध०२ अधि० । व्यवहरणं व्यवहियते वा विशेषण गोशम्दाः । अत्र हि गोरिति सर्वत्राप्यभिन्न रूपमर्थस्तु भि
वा सामान्यमवहियते-निराक्रियतेऽनेनेति लोकव्यवहारपरो इति । चरमो यथा-घटः पटः इति । अत्र हि द्वयोर
व्यवहारः। विशेषमात्राभ्युपगमपरे (स्था० ३ ठा० ३ उ०। पि शब्दयो रूपभेदोऽप्यस्ति अर्थभेदोऽपि ततः उपपद्यते।
विशे० । अनु०।) नयविशेषे , द्वा० १७ द्वा० । प्रश्न० । शब्दाभेदेपि अर्थनानात्वम् ,अर्थाभेदेऽपि शब्दनानात्वम् ,तेन
व्यवहारवत् । मतुब्लोपाद् व्यवहारवान् । ध० २ अधिः । यदुच्यते-अभिधानाभेदतो नास्ति विशेष इति , तदनैका
स्था० । आगमश्रुताशाधारणाजीतलक्षणानां पश्चानामुक्तरूपान्तिकमुपदर्शितम् भूपशुरश्मिवाचिनां गोशब्दानामभिधाना
णां व्यवहाराणां शातरि, स्था०८ ठा०३ उ०। मेवेऽप्यर्थविशेषदर्शनात् , सचार्थविशेषोऽत्राप्यस्ति । यथोक्तं प्राक अभिधानाभेदे इति यदुक्तं तत्प्रत्यक्षविरुद्धम् , व्यञ्जन
विषयाःमेवस्य साक्षादुपलभ्यमानत्वात् , तथा ह्येकत्र कल्प इति
(१) व्यवहारे व्यवहर्तव्यम् । अपरत्र व्यवहार इति । अथाऽर्थगत्याऽभिधानाभेद उच्यते (२) व्यवहारस्य नामादिभेदनिदर्शनम् । नखरपतः, तदप्यसत्, अर्थविशेषस्याप्युभयत्र भावात् ।
(३) व्यवहारा धारणाऽऽदयः।
(४) आभवव्यवहारनिरूपणम् । तथा चाह
(५) चरणार्थमभिधारयन्तमधिकृत्य वर्णनम् । वंजणेण य नाणतं, अत्थतो य विकप्पियं ।
(६) व्यवहारे मार्गोपसंपवर्णनम् । दिस्सए कप्पनामस्स, ववहारस्स तहेव य॥१५८॥
(७) व्यवहारे विनयोपसंपवर्णनम् । कल्पनाम्नोऽध्ययनस्य, तथैव च व्यवहारस्य-व्यवहाराध्य
(८) व्यवहारे आलोचनाक्रमः । यनस्य दृश्यते,व्यञ्जनेन-व्यञ्जनभेदेन नानात्वं प्रत्यक्षत एव पृ.
(६) समवायघोषणामाकर्य धूलीधूसरैरपि वादेऽवश्य
मागन्तव्यम् । थग्विभिमानां व्यञ्जनानामुपलभ्यमानत्वात् । तथा-अर्थतोऽ र्थमाश्रित्य अस्ति नानात्वम् , अविकल्पितं-निश्चितं प्राय
(१०) व्यवहारे संघशब्दव्युत्पत्तिनिदर्शनम् ।
(११) सुव्यवहारिणामिह परलोके च फलम् । चित्तभेदानां प्रतिसेवनासंयोजनादीनां प्रायश्चित्ताईपुरुषे जानानां व कल्पाध्ययनानामुक्तानामिह व्यवहारेऽभिधानात् ।
ववहारउत्त-व्यवहारोक-त्रि० । छेदप्रन्थभणिते, “भणिमो तदेवम्-'भज्झयणेण विसेसो' इति द्वारं व्याख्यातम् । व्य०
| नो तकरण, तहा य ववहारउसं च" । जी०१ प्रति०। १३० । वृ० । स्वकार्यनिर्णयार्थराजकुलादौन्यायकारणे,आ. | ववहारज्माण-व्यवहारध्यान-न० । व्यवहारः स्वकार्यनिर्णदुक विविधाभिधायकत्वेन (स०) व्यवहरणं व्यवहारः। स्ना- | यार्थ राजकुलादीन्यायकारणं तस्य ध्यानम्। पुत्रधनार्थ देशानपानदहनपचनादिकायां क्रियायाम् , द्वा०८द्वा०। 'यब- न्तराऽऽयातसार्थवाहपन्योः-सपत्न्योरिव दुर्ध्याने, श्रातु । हारस्स परमनिपुलस्स' अत्र परमग्रहणं मोक्षाङ्गत्वानिपुण
ववहारकप्प-व्यवहारकल्प-पुं०प्रायश्चित्तदानसामाचार्याम् , ग्रहणं त्वव्यंसकत्वात् , न खल्वयं व्यवहारो मन्वादिप्रणीत
पं० भा०। व्यवहार इव व्यंसकः 'सव्व पइन्ना खु ववहारा' इति वचनात् । मा०म०१०। मिश्रकव्यवहारश्रेणी व्यवहारादौ, पा
ववहारकप्पमहुणा, गुरुवएसेण वोच्छामि । टीगणितप्रसिद्ध संख्यानभेदे, स्था० १० ठा० ३ उ० । सूत्र०।
ववहारे कोऽवि भिक्खू, सच्चित्तणिवायणिद्धमहुरेहिं । व्यवहरणं ब्यवहारः।लोकस्यैहिकामष्मिकयोः कार्ययोः प्रवृ ववहरती ववहारं, वितहं सो संघमज्झम्मि ।। त्तिनिवृत्तिलक्षणेऽथै, "एपहिं दोहिं ठाणेहिं ववहारो न वि
कोऽपि बहुस्सुयभिक्खू , अपुवणगरम्मि किंचि ववहारं । जह" इति । सूत्र०२७०५ अ०। ('अणायार' शब्दे १ भागे
णाएणं छिदिसा, वत्थव्वेहिं पमाणकतो ॥ ३१६ पृष्ठे व्याख्यातम्।) "अभब्वस्स ववहारोण विजा" श्राचा।'अकम्मस्स' इत्यादि, न विद्यते कर्म अष्टप्रकारमस्ये
अह पच्छा सञ्चित्तं, खुड्डादी तस्स केणवी दिएहं । त्यकर्मा तस्य 'व्यवहारोन विद्यते' नासौ नारकतिर्यग्नराम- बसही पाउरणं वा, वरणहपक्खं ववहरे तु॥ रपर्याप्तकापर्याप्तकबालकुमारादिसंसारिव्यपदेशभाग भवति। घततेल्लादी णिद्धं, खंडगुलादीहि वावि संगहितो। यश्च सकर्मा स नारकादिव्यपदेशन व्यपदिश्यते। आचा०१
अच्चालिएहि ताहे, ववहरए पक्खवाएणं ।। धु०३०१ उ० अन्योन्यदानग्रहणादौ विवाद, स्था०४ ठा० १उ० । व्यवहारो नाम-विसंवादे सति राजकुलकरणे गत्वा
दुट्ठववहारिए सं, को तु थिसिहिजतो वदे संघो । निजनिजभाषालेखापनलक्षणः कार्यपरिच्छेदनार्थं वा पणमु
एतवा संघमेलो, कीरति इणमो य संपत्तो । क्तिलक्षणः । प्रा० म०१ अ० । पएयविनिमये, सूत्र.१ ध्रु०१२ | अहो तहिं तु गीओ, संघसमित्ती य तिरिह वाराको ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org