________________
( १२७ ) अभिधानरराजेन्द्रः । ववहारकप्प आयारपरिन्भट्ठो, सुखचरणदेसखे भइयो || तित्थगरे भगवंते, जगजीववियाणए तिलोयगुरू । जो ण करेइ पमाणं, ण सो पमाणं सुतधराखं ॥ तित्थगरे भगवंते, जगजीववियाणए तिलोयगुरू । जो तू करे पमाणं, सो उ पमाणं सुतधराणं || संघो गुणसंघातो, संघातविणयओ य कम्माणं । रागोसविमुको, होति समोसव्वसाहूणं ।। परिणामियबुद्धीए, उववेो होति समणसंघो तु | कसे शिच्छितकारी, सुपरिच्छितकार संघो । एकसि दु तेव तिहि व, पेसविएवं ति परिभवेणं तु । आणानिकमणिज्जू - हणा तु आउट्टववहारो ॥ आसासो वीसासो, सीतघरसमो य होति मा भायी । अम्मापत्तिसमाणो, संघो सरणं तु सव्वेसिं ॥ सीसो पडिच्छओवा, आयरिओ वा य सोग्गतिं खेति । जे सच्चकरणजोगा, ते संसारा विमोति ॥ सीसो पच्छिम वा, कुलगणसंघो ण सोग्गतिं येति । जे सच्चकरणजोगा, ते संसारा विमोएंति ॥ सीसो पच्छिओवा, कुलगणसंघो व एते इह लोए । जे सच्चकरणजोगा, ते संसारा विमोएंति ॥ सीसे कुल वा गणव्वऍ व संघवए व समदरिसी । ववहारसंथवेसु थ, सो सीतघरोवमो संघो । गिदिसंघातं जहिउं, संजमसंघाययं उनगएणं । याचरणसंघातं, संघाएंतो भवति संघो || गाणचरणसंघातं रागद्दोसेहि जो विसंघाते । सो संघार अहो, गिहिसंघातम्मि अप्पाणं ॥ खाणचरणसंघातं रागद्दोसेहि जो विसंघाते । सो भमिही संसारं, चतुरंतं तं अणवदग्गं ॥ दुक्खेण लभति बोहिं, बुद्धो वि य न लभति चरितं तु । उम्मग्गदेसखाए, तित्थगराऽऽसायणाए य ॥ उम्मग्गदेसखाए, संतस्स य छायणाए मग्गस्स । बंधति कम्मरयमलं, जरमरणमयंत गं घोरं || पंचविहं उवसंपद, खाऊणं खेत्तकालपन्त्रजं । तो संघमज्झकारे, ववहरियव्वं श्रणिस्साए । खिदरिसणं तत्थ इमं, तगराणगरीऍ सोलसायरिया । अहो य नायकारी, वत्थव्यवहार अट्ठ इमे ॥ मा कित्ते कंकडुयं, कुणिमं पकुत्तरं च चव्वायं । बहिरं च गुंठसमणं, अंबिलसमणं च गिद्धम्मं ॥ कंकडु विव मासो, सिद्धिं स उवेति जस्स ववहारो । कुणिमहो व ण सुज्झति, दुच्छिओ एव त्रितियस्स ।। पकुल्ला व भयातो, कजं पि न सेसगं उदीरेति ।
ववहारकप्प
उच्चारें सिद्धपुत्तो, सत्थ य मेरा इमा होति ॥ धुम्म संघसदे, धूलीजंघो वि जो ख एजाहि । कुल गणसंघसमाए, गग्गति गुरुओ चउम्मासो ॥ जं काहिंति अक, तं पावति सति बिले अगच्छन्तो ।
हाई याव हा वणादि तेर्सि व जं कुआ ॥ वोऊण संघसद्दं, धूलीजंघे वि होति आगमणं । धूलीजंध निमित्तं ववहारो उवट्ठितो होति ॥ सोऊण संघसद्दं, धूलीजंघो उ मागतो संतो । विहं ववहरमाणे, साहू समएण वारेह || सिद्धं महुरनिवादं, कितिकम्म विजाणएसु जंपतो । सच्चित्तवेत्तमसे, अत्थधरणिहोडदिसहरणं ॥ भिक्खू य मुसावादी, ववहारे तइयगम्मि उद्देसे । सुतं उच्चारेति, य अह बहुपक्खो इमं होति ॥ रागेण व दोसे व, पक्खग्गहणम्मि एकमेकस्स । कज्जम्मि कीरमाणे, किं अच्छति संघमज्झत्थो । रागेण व दोसे व पक्खग्गहणेण एकमेकस्स । अम्मि कीरमाणे, अहेव भणेतु ता कोइ || कुलगणसंघष्टुवण, इहं ण याणामि देसि मि श्रहं ।
1
विता के वि, कप्पति इह जंपितुं किंचि ॥ संघेण अणुहाए, यह जंपति सो तर्हि गुणसमिद्धो । ववहारनीतिकुसलो, अजाणतो तयं संघं || संघ महाणुभावो, महं च वेदे सिओ इहं भंते ! | संघसमिति ण जाणे, तुब्भे सव्वं खमावेमि ॥ देते देसे वरणा, अहं अस्मत्थ होति समिती य । गीतत्थेाचिष्मा, तं देसीओ व जाणामि || अणुमाता एवं, ताहे श्रणुरहाऍ जंपर इणमो । परिसा ववहारीण य, इमे गुणे तू समासेणं ॥ परिसा ववहारीया, मज्झत्था रागदोसनिहुया य । जदि होंति दो हि पक्खा, ववहरितुं तो सुहं होति ॥ वृत्ते वत्थधरेणं, जदि तु ववहारिणो तु जंपेजा । नूगं तुम्हे महह, मज्भं सच्चिकवयणं ति || सेसा तु मुसावादी, सव्वपरिब्भट्ठगा तु किं सच्वे । भण्हति सुह एत्थं भूतत्थमिमं समासेणं ॥ ओसण्हचरणकरणे, सव्वव्यवहारता दुसदहिया | चरणकरणं जहंतो, सन्धवहारितं पि जहे ॥ जइया अण चतं अप्पणओ गाणदंसणचरितं । तइया तस्स परेसुं, अणुकंपा खत्थि जीवेसुं || भवसतसहस्सदुलहं, जिणत्रयणं भावतो जहंतस्स । जस्स ण जातं दुक्खं, ण तस्स दुक्खं परे वुहिते ।। आयारे वतो, आधार परूवणे असंकीओ।
,
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org