________________
बवहार
मत्वा गुरुपदकमलं व्यवहारमदं विचित्रनिपुणार्थम् । विणोमि यथाशक्ति, प्रबोधहेतोर्जडमतीनाम् ॥ २ ॥
( १२५ ) अभिधानराजेन्द्रः ।
मदर व्यवहर्त्तव्यो व्यधायि साधूनाम् । येनायं व्यवहारः, श्रीचूर्णिकृते नमस्तस्मै ॥३॥ भाष्यं क वेदं विषमार्थगर्भ क चाहमेयो ऽल्पमतिप्रकर्षः । तथापि सम्यगुरुपर्युपास्ति प्रसादतो जातमतिशः ॥४। उक्लं कल्पाध्ययनम् इदानीं व्यवहाराध्ययनमुच्यते तस्य चायमभिसम्बन्धः करपाध्ययने भवत्प्रायश्चित्तमु, न सुदानप्रायश्चित्तम्। दानव्यवहारे तु दानप्रायश्चित्तमालोचनाविधिश्वाभिधास्यते, तदनेन सम्बन्धेनायातस्यास्य व्यवहाराध्ययनस्य व्याख्या प्रस्तूयते । व्य० १ उ० ।
2
2
“देशक इव निर्दिष्टो, विषमस्थानेषु तत्त्वमार्गस्य । विदुषामतिप्रशस्यो, जयति श्री चूर्णिकारोऽसौ ॥ १ ॥ विषमो ऽपि व्यवहारो व्यधायि सुगमो गुरूपदेशेन । यदचापि चात्र पुण्यं तेन जनः स्यात्सुगतिभागी ॥ २ ॥ दुर्बोधातपक - व्यपगमलब्धैकविमलकीर्तिभरः । टीकामिमामका गिरिपेशलचोभिः ॥ ३ ॥ व्यवहारस्य भगवतो, यथास्थितार्थप्रदर्शने दक्षम् । विवरणमिदं समाप्तं, श्रमणगणानाममृतभूतम् ॥ ४ ॥ " इति श्रीमलयगिरिविरचिता व्यवहारटीका समाप्ता । व्य० १० उ० । श्राव० पा० ।
कल्पव्यवहारयोर्भेदमाह
कप्पम्म विपच्छित्तं ववहारम्मि वि तहेव पच्छिनं । कप्पव्यवहारार्थ को छु विसेसो नि चोए ।। १५२ ।।
ननु कल्पेऽपि प्रायश्चित्तमुक्तम्, व्यवहारेऽपि च तदेव प्रायश्चित्तमभिधीयते, ततः कल्पव्यवहारयोः को नु विशेषो: नैव कश्चनापीति भावः । ' नु' शब्दस्याक्षेपद्योतकत्वादिति, चोदयति प्रश्नपति शिष्यः अपि वाऽभिधानतो ऽपि कल्पव्यवहारयोविंशेषानुपपत्तिः ।
,
-
Jain Education International
तथा चाह
जो अवितवबहारी, सो नियमा बढए उ कप्पम्मि इयवि हुनत्थि विसेसो, अज्झयणासं दुवेरहं पि । १५३ । यो नाम साधुरवितथव्यवहारी - अवितथव्यवहारकारी स नियमादवश्यंभावेन वर्तते एव तुरेवकारार्थः कल्पे-पाचारे, चारवर्तित एव यथोचितव्यवहारकारित्वात् । यश्च वर्तते कल्पे - आचार स नियमादवितथव्यवहारकारी, श्रवितथव्यवहारकारिण एवाचारे वृत्तिसंभवात् । इत्थं च परस्परमविनाभावित्यम कल्पव्यवहारशब्दयोरेकार्थवा त् । तथाहि - कल्पो व्यवहार आचार इत्यनर्थान्तरमिति । इषि इति इत्यवमपि अर्थगत्याभिधानाभेदसोऽपि आस्तां प्रागुक्रप्रकारेणाभिषेयामेद इत्यपिशब्दार्थः थे निश्चित्तम्योहारयोरध्ययनयोर्नास्ति विशेषः ।
4
1 --
२३२
एवं परेणाभियातोऽभिधानाभेदये प्रतिपादिते सूरिरभिध्येयभेदं दर्शयन् " कप्पारोवणे सिव्याख्यानयतिकप्पम्मि कणिया खलु मूलगुला देव उत्तरमुखा य । ववहारे व हरिया, पायच्छित्ताऽऽभवंते य ।। १५४ ॥ कल्पेश्वाध्ययने कल्पितान्येव प्ररूपितान्येव खलुशब्दस्यैवकारार्थत्वात् । ननु दामव्यवहारे प्रवर्तितानि का नीत्याद" मूलगुणा चैव उत्तरगुणा य" इति विषये - विषयिणो लक्षणात् मूलगुणापराधप्रायश्चित्तानि उत्तरगुणापराधप्रायश्चित्तानि व्यवहारे व्यवहाराध्ययने पुमन्येष हृतानि दानव्यवहारविषयीकृतानि किमुक्कं भवति-कल्या व्ययमे मूलगुणापराधे या उत्तरगुणापराधे वा भवति प्रायश्वितान्युक्तानि परिस्तु व्यवहाराध्ययने तेषामाभवतां प्रायश्वितानां दानमुक्रमिति । यानि च कयाध्ययने आमयन्ति प्रायश्विचानि नोक्तानि तानि व्यवहारेऽभिधीयन्ते तेषां दानं च ।
ववहार
"
कंचअविसेसि च कप्पे, इह तु विसेसियं इमं चउहा पडिसेवण - संजोयण - आरोवण- कुंचियं चेव ।। १५५ ।। चः समुच्चये, अन्यथेत्यर्थः कल्पे-कल्पाध्ययने प्रावधिसम विशेषितं विशेषरहितमुक्रम् तुति इः पादपूरणे, सानुखारता पूर्ववत् तुः पुनरर्थे इह व्यवहाराध्ययने पुनरिदं प्रायश्चित्तं चतुर्द्धा चतुर्भिः प्रकारैर्विशेषितम् । तानेव प्रकारानाह - प्रतिसेवनं संयोजनमारोपणं कुञ्चनमिति प्रतिकुञ्चनम् । एतानि अनन्तरमेव समपचे व्याख्यातानीति न भूयो व्याख्यायन्ते । तदेवमभिधेयाभेदतो नास्ति विशेष इति बहु तदसिद्धमिति प्रतिपादितमभिधेयमे[दस्य दर्शितत्वात् ।
यत्पुनरुच्यते श्रभिधानाभेदतो नास्ति विशेष इति तदनेकान्तिकमिति दर्शयति
For Private & Personal Use Only
I
नारानं दिस्सए अत्थे, अभिने जसम्मि वि । वंजणस्स य भेदम्मि, कोइ अत्थो न भिजए ॥ १५६ ॥ भिद्यते प्रकटीक्रियतेऽर्थोऽमेन: प्रदीपेनेव घट इवेति व्यञ्जनम्राम्यस्तस्मिन् अपिशब्द भिक्रमः स चैवं योज नीयोऽभन्नेऽपि एकरूपेऽपि अर्थे श्रर्थविषये नानात्वं दृश्यते यथा-सैन्धव इत्युक्ते तत् तत्यस्तायादिना अश्ववय वस्त्राद्यर्थे नानात्वम्, तथा व्यञ्जनस्य शब्दस्य भेदेऽपि चशब्दोऽपिशब्दार्थी किमत्यत्र संबध्यते कश्विदर्थो न भियते यथा श्योम-आकाशमिति कस्मादेव - भेदेऽपि अर्थनानात्यमिति वेन् उच्यते शब्दार्थयोभेषये चतुङ्गी कायां भवति तथादि-अर्थस्वाप्य भेदः शब्दस्याच्यभेद इति प्रथमो भङ्गः । अर्थस्यामेवः शब्दस्य भेद इति द्वितीयः अर्थस्य भेदः शब्दस्यामेव इति तृतीयः अर्थस्य भेदः शब्दस्य भेद इति चतुर्थः । एतेष्वेव चतुर्षु भङ्गकेषु क्रमेणोदाहरणान्युपदर्शयतिपठमो इंदो इंदो-त्ति बियो होइ इंदमको ति । नो गोपसुरस्सियो नि चरिमो घडपडो नि । १५७॥
9
,
www.jainelibrary.org