________________
ववहार
यः सचिव्यवहारे क्षेत्रव्यवहारे मिश्रम्यवहारे च प्रागुरूपेऽर्थेन व्यवहरति आचार्यागादेशात् धारितेन आययोपदेश भारितेन कथमित्याह-स्वच्छन्दविरचितेनस्वेच्छया निजबुद्धिकलितेन न स धन्यः - श्रेयानिति ।
( ६२४ ) अभिधान राजेन्द्रः ।
यतः
सो अभिमुद्दे दो, संसारे कडिगम्मि अप्पार्थ । उम्मग्गदेसणाए, तित्थयराऽऽसायणाए य || ३६६ ॥ उन्मार्गदेशनया तीर्थकरावामाशातनया चात्मानं संसारगहने ऽभिमुखयति-अभिमुखं करोति पातयतीत्यर्थः ।
तस्मान्न स धन्यः ।
9
अधुना अस्यैव प्रायश्चित्तमाहउम्मग्गदेसणार, संतस्स व छायणाए मम्गस्स । ववहरिउमसक्कंते, मासा चत्तारि भारीया ॥ ३७० ॥ उन्मार्गदेशनया - सतो मार्गस्याच्छादनया च व्यवहरन् गी साथै प्रतिषेधितोऽप्रतिषेधित व्यवहरितुमशक्नुवति प्रायश्चित्तं चत्वारो गुरुका मासाः । गारवरहिएग तर्हि, ववहरियव्वं तु संघमज्झम्मि |
को पुण गावो इमो, परिवारादी मुणयन्त्रो ॥ ३७१ ॥ तत्रापि गौरवरहितेनसंघमध्ये व्यवहर्त्तव्यम् । किं पुनगरधमिति वेत्, विराटच्या परिवारादिकं परियारादिविषयं ज्ञातव्यम् व्य० ३३० (गौरवच्या 'मोर' शब्दे तृतीयभागे ८७१ पृष्ठे गा
बहुपरिवार - महड्डि निक्खतो वाचि धम्मक वादी । ज गारवे पिज अगीतो मगर इसमो ॥ ३७३ ॥ बहुपरिवारो महर्दिको वा निष्कान्तो २ धावा बादी ४ उपलक्षणमेतत् क्षपको नैमित्तिको विद्यावान रात्निको वा यदि गौरवेणागीतार्थः सन् जल्पेत्-यूयमस्मानेव प्रमाणीकुरुतेति, तर्हि स इदं वक्ष्यमाणं भण्यते । तदेवाह - जत्थ उ परिवारेणं, पत्रयणं तत्थ भणिहह तुज्झे । इड्डीमंतेसु तहा, धम्मका वायकजे वा ।। २७४ ॥ पचपणको खममो नेमिती व विसिद्धे प
Jain Education International
,
,
रायणिए वंदणयं, जहि दायव्वं तहिं भणेञ्जा | ३७५ | परिवार गौरवयानिदं भव्यते यत्र संघस्याका वें समुत्यन्ने परिवारे प्रयोजनं भविष्यति तत्र यूयं भणिध्यथ, तत्र प्रमाणीकरिष्यध्वे यूयम्, नात्र प्रस्तुते व्यवहार इति भावः । तथा ऋद्धिमत्सु वक्तव्यम् । धर्मकथावान् धर्मकथाप्रयोजने यादी वादकायें यमत्र भावना डिगरो तो महर्द्धिक एवमुच्यते यदि लोफेन कृत्यं भविष्यति तदात्यांप्रमाणीकृत्य त्वत्या लोकोऽनुवर्तयिष्यते। धर्मकथावान् भएयते यदि राजादीनां धर्म्मः कथयितव्यो भवि ध्यति, तदा युष्मान्वयमभ्यर्थयिष्यामो यथा-कथय कथानक संप्रति राजादीनामिति । वादी भण्यते यदा परवादी कश्चनाप्युत्थास्यति, तदा त्वद्व्यपरोधः करिष्यते । यथानिगृहीत कथमप्येनं वादिनमिति । तथा क्षपको नैमित्तिको विद्यासिद्धो वा प्रवचनकार्ये उपालम्भनीयः । य
ववहार
था क्षपकः, यदा संघस्य कृत्ये देवतया प्रयोजनं भविष्यति, तदा त्वया कायोत्सर्ग कारयित्वा सा श्रकम्पयिष्यते । नैमित्तिको भए यदि संघस्य निमितेन प्रयोजनं भविष्य ति तदा त्वामभ्यर्थयिष्यसे । विद्यासियो भरते यदा संघस्य कार्य विद्यया साधनीयं भविष्यति, तदा त्वत्पार्श्वात्साधयिष्यते । रात्निको - रत्नाधिकः पुनरेवं भण्यते यत्र पाक्षिकादिवन्दनकं दातव्यं भविष्यति, तत्र यूयं भणिष्यथ किमिदानीमाया कुरुचेति ।
एतच्च स तान् प्रति प्राह
न हु गारवेल सका, ववहरि संघमज्झयारम्मि | नासे गीयत्थो, अप्पाणं चैव कजं तु ॥ ३७६ ॥ (न इ) नैवसंघमध्ये गौरवेण शक्यं व्यवहर्त्तव्यमन्यैर्जिनाराधकैर्गीताथैर्निवारणात्, केवलं सोऽगीतार्थतया दुर्व्यवहारं कुर्वन् आत्मीयमेव कार्य नाशयति । उत्सूत्ररूपातोऽयोपिफलनिविडम्बन्धनात् ।
तथा चाह
नासेह अगीवत्थो, चउरंगं सव्वलोयसारंग |
नट्ठम्मि उ चउरंगे, न हु सुलभं होइ चउरंगं ॥ ३७७ || श्रगीतार्थी गौरवेण यो व्यवहरन् अबोधिफलकम्र्म्मबन्धनात्, चतुर्णामङ्गानां समाहारश्चतुरङ्गं मानुषत्वम्, श्रुतिः श्रद्धा संयमे च वीर्यमित्येवंरूपम् कथंभूतमित्याह सर्वस्मि लोके सारमयं स्वरूपं यस्य तत्सर्वलोकसारा यति न ऐ व तस्मिन् चतुरङ्गेन हु-नैव भूयो भवति चतुर म् निषिकर्मकपरे संसारे सित्वात् । थिरपरिवाडीएहिं, संविग्गेहिं अणिस्सियकरेहिं । कजे जंपियवं अणुओोगिगगंधहस्थीहिं ॥ २७८ ॥ स्थिरा सूत्रार्थपरिपाख्यो येषां ते स्थिरपरिपाटीकास्तः, संविग्नैः मोक्षाभिलाषिभिः अनिश्रितकरैः - रागद्वेषपरिहारतो यथावस्थितव्यवहारकारिभिरानुयोगिकगन्धदस्तिभिः-नुयोगधरप्रकारः कार्येषु जल्पितव्यं न पेरिति । एतदेव भावयति
-
एगुणसंपतो, वचहरई संघमज्झयारम्मि । एयगुणविष्यमुके, आसायण सुमहती होति ॥ २७६ ॥ एतैरन्तरगाथयोक्तैः स्थिरपरिपाटीकत्वादिभिर्गुणैः संप्रयुक्तः एतद्गुणसंप्रयुक्तः संघमध्ये व्यवहरति । एतद्गुणविप्रमुक्ते पुनर्व्यवहरति सुमहती आशावना भवति न केवलमाशातना, व्रतलोपश्च । व्य० ३ उ० (अत्रावशिष्टम् ' उद्देस' शब्दे द्वितीयभागे ११ पृष्ठे गतम्) विधिवद् व्यवहरणाद् व्यवहारः । यदि वा - विधिवद्वपनात् हरणाश्च व्यवहारः । यस्य नाऽऽभवति तस्य द्वापयति, यस्याऽऽभवति तस्मै ददाति । व्यवहाराध्ययनयत्तेति व्यवहार इत्यर्थः । उक्तं च- "श्रत्थि य पच्चत्थी, हाउं एक्कस्स उवति बीयस्स । एपण उ घवहारी, अहिगारो एत्थ उवहीए " बृ० १३० १ प्रक० । एतदर्थप्रतिपादकच्छेदश्रुतविशेषे, श्रा० चू० ४ श्र० । तत्र
दर्शदेशका:
प्रणमत नेमिजिनेश्वर महितिमिररविविग्यम् । दर्शनपथमवतीर्णे, शशिबद् दृष्टेः प्रसत्तिकरम् ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org