________________
वित्तिा वितथमेते साधयो नजामत्तम् ।
सूत्र-सप्तसूत्राम
एवं समयः प्राह-कथं पुन
(२०) अभिधानराजेन्द्रः।
यवहार न केवलमेवं निवारयति , किंत्वेतदपि वक्ति
यदि घुवते लभते अम्योऽपि नावनुमतः त्वमपि यज्जानानिद्धमहुरं निवार्य , विणीयमविजाणएसु जंपतो। सि वक्तुं तत् ब्रूहि । ततः एवमुक्ने तां पर्षदमनुमान्य सम्यक सचित्तखेतमीसे, अत्थधर निहोडणा विहिणा॥३१३॥ क्षमयित्वा तत्र न्यायतः स तं । सचित्तनिमित्तव्यवहारे 'खेत्त' त्ति क्षेत्रनिमित्ते व्यवहारे
- कथमनुमात्येतदनुमानप्रकारमाहये दुर्व्यवहारिणस्तेषां प्रतिदिवसनिमित्तम् ' अविजाण
संघो महाणुभावो, अहं तु वेदेसियो इहं भयवं । एसु' नि येऽपि च साधवो न जानन्ति , यथा-घृता- संघसमिति न जाणे, तो भे सव्वं खमावेमि ॥३२०॥ धनुवृत्ता वितथमेते व्यवहरन्ति , तेष्वपि विजानत्सु संघो महाननुभावः-अचिन्त्यशक्तिरस्येति महानुभावः । विज्ञाननिमित्तमेवं जल्पति-अहो स्निग्धो व्यवहारः। कि- अहं च वैदेशिको-विदेशवर्ती, इह-अस्मिन् स्थाने 'संघसमुक्नं भवति-तैलघृतादिसंगृहीता एवमेते अन्यथा व्यवह- | मिति' भागवतीं सहमर्यादा न जाने, ततो युक्तमयुक्तं वा वर्षा रन्तीति । अथ गुडशर्करादिभिहीता वितथव्यवहारि
सर्व 'भे' भवतः क्षमयामि । णः, ततो-जल्पति-अहो मधुरो व्यवहारः । यदि पु
यतःनरुपाश्रयो निर्वातो लब्धः, शीतप्रावरणानि वेति वित- देसे देसे ठवणा, अम्लो अम्लत्थ होइ समितीणं । थं व्यवहरन्ति , तत पाह-निर्वातो व्यवहारः । अथ कृ
गीयत्थेहोइला, अदेसियो तं न जाणामि ॥ ३२१॥ तिकर्मविनयादिभिः संगृहीतास्ततो ब्रूते-अहो विनी
समितीना-संघमर्यादानां स्थापना गीतार्थैराचीर्मा, अत्रजतो व्यवहारः । एवं स्निग्धमधुरनिवातविनीतव्यवहारं जल्पन् सोऽर्थधरस्तेषां दुर्व्यवहारिणां विधिना सूत्रोपदेशे
गति देशे अन्या भवति । ततोऽहमदेशिक इह तां-संघममनिहोडणां-निवारणं करोति ।
र्यादां-स्थापनां न जानामि, ततः क्षमयत । एवं चेव य सुत्तं, उच्चारेउं दिसं अवहरंति ।
___श्रुतोपदेशनाहमपि किंचिद्वक्ष्येअप्पावराह पाउ-दृदाण इयरे उ जा जीयं ॥ ३१४॥
अणुमाणेउं संघ, परिसग्गहणं करेइ तो पच्छा। एवं निहोडणं कृत्वा पतदेवाधिकृतं सूत्र-सप्तसूत्रात्म
किह पुण गेएहइ परिसं, इमेणुवाएरण सो कुसलो।३२२॥ कमुच्चार्य दिशमाचार्यत्वादिकमपहरन्ति-उद्दालयन्ति । श्र- एवं सङ्घमनुमान्य सम्यक् क्षमयित्वा ततः पश्चात्पर्षदनथ सोऽल्पापराधः प्रत्यावृत्तश्च तदा 'दाण ' ति तस्य हणं करोति । शिष्यः प्राह-कथं पुनः पर्षदं गृह्णाति । सूरिदिक पुनीयते' इयरे उ' इति सप्तमी षष्ठयथै , इतरस्य राह-कुशलो-दक्षोऽनेनोपायेन गृह्णाति समीचीनामसमीचीत्वनावृत्तस्य श्रावृत्तस्य वा बहुदोषस्य यावजीवमाचार्य- नां वा जानाति। स्वादिकं न दीयते।
तमेवोपायमाहएवं ताव बहसुं, मज्झत्थेसु तु सो उ ववहरति । परिसा ववहारीया, मज्झत्था राग-दोस-नीहूया । मह होज बली इयरे, ठावेइ उ तत्थिमं वयणं । ३१५॥ जइ होंति दो वि पक्खा, ववहरिउं तो सुहं होइ।।३२३॥ एवमनन्तरोदितेन प्रकारेण तावद्वहुषु मध्यस्थेषु सत्सु पर्षनाम व्यवहारायौं द्वावपि पक्षौ तौ ब्रूते, यदि द्वावपि सोऽर्थधरो व्यहरति । अथ भवेयुरितरे दुर्व्यवहारिणो पक्षौ मध्यस्थौ भवतः, मध्यस्थता-रागद्वषाऽकरणतो भवति बहुत्वेन बलीयांसः , ततस्तत्रान्यथा व्यवहारच्छेदे क्रिय- | तत आह-निभृतौ-निर्व्यापारौ रागद्वेषौ ययोस्तौ रागद्वेमाणे इदं वक्ष्यमाणं ब्रूते ।
पनिभृतौ, क्लान्तस्य पाक्षिकः परनिपातः सुखादिदर्शनात् । तदेवाह
ततः सुखं व्यवहाँ व्यवहरणं भवति । रागेण व दोसेण व, परबग्गहणेण एक्कमेक्कस्स । एवं पर्षहणं कृत्वा ये दुर्व्यवहारिणस्ताग्निक्षिपनिदमाहकअम्मि कीरमाणे, किं अच्छति संघमझत्थो ॥३१६॥ ओसन्नचरणकरणे, सच्चव्यवहारयादुसद्दहिया । रागेण वा एकस्य पक्षस्य ग्रहणेन वषेण वा-पकस्य पक्ष
चरणकरणं जहंतो, सच्चव्यवहारयं जहइ ॥ ३२४ ॥ स्याग्रहणेन, द्वेषेण वा कार्य क्रियमाणे वितथे व्यवहारे छिद्य
अवसने शिथिलतां गते सरणकरणे वतश्रमणधर्मादिपिमाने किं संघो मध्यस्थस्तिष्ठति ।
एडविशोधिसमित्यादिरूपे यस्य सोऽवसन्नचरणकरणः तरागेण व दोसेण व, पक्खग्गहरोण एक्कमेक्कस्स। स्मिन्सत्यव्यवहारता यथास्थितव्यवहारकारिता दुःश्रद्धेया कजम्मि कीरमाणे, अमो विभणाउता किंचि ॥३१७॥ यतश्चरणकरण जहत्-त्यजन् सत्यव्यवहारतामपि जहाति । रागेण वा एकस्य पक्षस्य ग्रहणेन द्वेषेण वा पक्षाऽग्रहणेन जइ याऽणेणं चत्तं, अप्पणतो नाणदंसणचरित्तं । कार्ये क्रियमाणे ततस्तस्मात् किंचिदन्योऽपि भणतु:
ताहे तत्थ परेसुं, अणुकंपा नऽस्थि जीवेसुं ॥ ३२५ ॥ बलवंतेसेवं वा, भणाति अम्लो वि लभति को एत्थ । यदाऽनेनात्मनः संबन्धि ज्ञानदर्शनचारित्रं त्यक्त्रम् , तदा त. वत्तुं जुत्तमजुत्तं, उयाहु न वि लम्भतेऽस्मस्स ॥३१८। । स्य परेषु जीवेष्वनुकम्पा नास्ति, यस्य ह्यात्मनो दुर्गती प्रपतबलवत्सु दुर्व्यवहारिष्वेवं वक्ष्यमाणरीत्या भणति,तामेवाह- | तो नानुकम्पा तस्य कथं परेष्वनुकम्पा भवेदिति भावः । अत्र अस्मिन् संघसमवाये युक्तमयुक्तं वा वक़्मन्योप कश्चित् भवसयसहस्सलद्धं, जिणवयणं भावतो जहंतस्स । लभते उताहो अन्यस्य वक्तुंन लभ्यते,अन्यो न लभते इत्यर्थः।
जस्स न जायं दुक्खं, न तस्स दुक्खं परे दुहिते ॥३२६।। जति वेंति लभते तु, बूहि तुम जं तु जाणसी जुत्तं ।
यस्य भवशतसहस्रः कथमपि लब्धं जिनवचनं भावतः तो अणुमाणेऊणं, ति तहिं नायतो सो उ ॥ ३१६ ।। परमार्थतो जद्दतः यजतो दुख न जातम् , न तस्य परे दुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org