________________
ववहार
( ६२३ ) श्रभिधानराजेन्द्रः ।
खिते
दुःखम् । यस्य धात्मन्यपि दुःखिते न पीडा, तस्य परे दुःखिते कथं स्यादिति भावः ।
आयारे वट्टंतो, आयारपरूवणो असंकी |
यारपरिभट्ठो, सुद्धचरणदेस भइतो ।। ३२७ ॥ श्राचारे वर्त्तमानः खल्वाचारप्ररूपणा अशङ्कयोऽ--शङ्कनीयो भवति । यः पुनरोचारपरिभ्रष्टः स शुद्धचरणदेशने-यथावस्थितचरणप्ररूपणासु भक्को - विकल्पितः, शुद्धचरणप्ररूपणां करोति वा न वेत्यर्थः । एवं दुर्व्यवहारिणामाक्षेपे कृते ते ब्रूयुर्वयमप्रमाणीकृता युष्माभिः ।
ततः स गीतार्थः प्राह
तित्थयरे भगवंते, जगजीववियाणए तिलोयगुरू । जो ण करेइ पमाणं, न सो पमाणं मुयहराणं ॥ ३२८ ॥ तीर्थकरान् भगवतो जगजीवविशायकान्सर्वज्ञानित्यर्थः, त्रिलोकगुरून् यो न करोति प्रमाणं न स प्रमाणं श्रुतधराणाम् । तित्थयरे भगवन्ते, जगजीववियाखए तिलोयगुरू । जो उ करेइ पमाणं, सो उ पमाणं सुयहराणं ॥ ३२६ ॥ तीर्थकरान् भगवतो जगज्जीवविज्ञायकान् त्रिलोकगुरून्सनित्यर्थः, यस्तु करोति प्रमाणं स प्रमाणं श्रुतधराणाम् । एवं धूलीजङ्घेन दुर्व्यवहारिषूपालब्धेषु ते ब्रूयुः, एवं संघमप्रमाणीकुरुथ यूयमिति ।
ततः प्राह
संघ गुणसंघातो, संघायविमोयगो य कम्माणं । रागद्दोसविमुको, होइ समो सव्वजीवाणं ॥ ३३० ॥ संघो नाम - गुणानां मूलगुणानामुत्तरगुणानां च संघातःसंघातात्मकः, गुणसंघातात्मकत्वादेव च कर्मणां - ज्ञानाssवरणीयादीनां संघाताद्विमोचयति प्राणिन इति संघातविमोधकः । रागद्वेषविमुक्तः - श्राहारादिकं ददत्सु रागाऽकारी, तद्विपरीतेषु द्वेषाकारीत्यर्थः । श्रत एव भवति समः सजीवानाम् स इत्थंभूतो नाप्रमाणीकर्तुं शक्यते श्रुतोपदेशेन व्यवहरणात् ।
किं चान्यत्परिणामियबुद्धीए, उववेतो होइ समणसंघो उ । जे निच्छियकारी, सुपरिच्छियकारगो संघो ॥ ३३१ ॥ पारिणामिकी चासौ बुद्धिश्च पारिणामिकबुद्धिस्तया उपेतो- युक्तो भवति श्रमणसंघः । तथा कार्ये दुर्गेऽपि समापतिते यत् श्रुतोपदेशबलेन सम्यनिश्वितं तत्करणशीलः कार्ये निश्चितकारी, तथा सुष्ठु देशकालपुरुषौचित्येन श्रुतवलेन च सुपरीक्षितं तस्य कारकः संघो, न यथाकथंचनकारी । हि सुपरिच्छिकारी, एक्कसि दो तिमि वावि पेसविए । न वि उक्खिय सहसा, को जागइ नागतो केणं ॥ ३३२ ॥ कथं - केन प्रकारेण सुपरीक्षितकारी । उच्यते - इहायिना संघप्रधानस्य समीपे संघसमवायो निमन्त्रितस्तेन चाशप्तः संघमेलापककारी, संघस्त्वया मेलनीयः । तत्र 'च प्रत्यर्थी कुतश्चित्कारणान्नागच्छति । ततो मानुषः प्रेषणीयः, संघस्त्वां शब्दयति । स नागतस्ततो द्वितीयमपि वारं मानुषं प्रेषयति । तथापि नागच्छति, तत्रापरिणामका युवते उद्घाटयतामेषः । गीतार्थास्त्वाहुः पुनः प्रेष्यतां गीतार्थ मानुष्यम्, केन कारणेन नागच्छति । किं परिभवेन, उत
२३१
Jain Education International
ववहार
भयेन । तत्र यदि भयेन नाऽऽगच्छति ततो वक्तव्यम् - मा भैषी स्त्वम्, परित्राणकारी खलु भगवान् श्रमणसंध इति । अथ प रिभवेन तत उद्घाज्यते । एवं सुपरीक्षितकारी । तथा चाह एवं द्वी श्रीन् वारान् मानुषे प्रेषितेऽपि तमनागच्छन्तं सहसा संघो न क्षिपति-न संघवाह्यं करोति । येन एवं पर्यालोचयति । को जानाति न ज्ञायते इत्यर्थः । केन कारणेन नागत इति । नाऊण परिभवेणं, नागच्छन्ते ततो य निज्जुहणा ।
उट्टे ववहारो, एवं सुविनिच्छकारी अ ॥ ३३३॥ परिभवेण नागच्छतीति ज्ञात्वा तस्मिन्ननागच्छति ततः संघाभिहरणा निष्कासनं कर्त्तव्यम् । श्रथ शठतामपि कृत्वा स प्रत्यावर्तते । प्रत्यावृत्तश्च संघ प्रसादयति । ततस्तस्मिनावृत्ते व्यवहारो दातव्यः । एवं सुविनिश्चितकारी संघः ।
यस्तु भीतो नागच्छति तं प्रति इदं वक्तव्यम् - आसासो विस्सासो, सीयघरसमो य होइ मा भाहि । अम्मापत्तिसमाणो, संघो सरणं तु सव्वैसिं ॥ ३३४॥ आश्वासयतीति श्राश्वासो भीतानामाश्वासनकारी- भगवान् श्रमण संघः । विश्वास्यतीति विश्वासो व्यवहारे वञ्चनायाः अकर्ता, सर्वत्र समतया शीतगृहेण समः शीतगृहसमः । तथा मातापितृभ्यां समानो मातापितृसमानः पुत्रेषु मातापितराविव व्यवहारादिष्वविषमदर्शी, तथा सर्वेषां प्राणिनां शरणं भगवान्संघः तस्मात् मा भैषीस्त्वमिति । इदं च परिभावयन् संघो व्यवहारं न करोति ।
सीसो पडिच्छतो वा, आयरितो वा न सुग्गई नेई । जे सच्चकरणजोगा, ते संसारा विमोति ।। ३३५ ॥ शिष्यः-स्वदीक्षितः प्रतीच्छुकः - परगणवर्ती सूत्रार्थतदुभ यग्राहकः, अचार्यो वाचनाचार्यादिको न सुगतिं नयति-किं तु ये सत्यकरणयोगाः - संयमानुगतमनोवाक्कायव्यापारास्ते संसाराद्विमोचयन्ति ।
सीसो पडिच्छत्र वा, श्रयरिओ वा वि ऍते इह लोए । जे सच्चकरण जोगा, ते संसारा विमोएंति ॥ ३३६ ॥ शिष्यः प्रतीच्छको वा श्राचार्यों वा एते सर्वेऽपि इह लोके परलोके पुनः ये सत्यकरणयोगास्ते संसाराद्विमोचयन्ति । सीसो पडिच्छओवा, कुलगणसंघो न मुग्गतिं नेति । जे सच्चकरणजोगा, ते संसारा विमोएंति ।। ३३७ ॥ शिष्यः प्रतीच्छुको वा कुलं वा गणो वा संघो वा न सुगति नयति, किं तु ये सत्यकरणयोगास्ते संसाराद्विमोचयन्ति । सीसो पडिच्छओ वा, कुलगणसंघो व ऍते इह लोए । जे सच्चकरणजोगा, ते संसारा विमोति ॥ ३३८ ॥
सुगमा ।
शीतगृहसमः संघ इत्युक्तम्, तत्र शीतगृहसमतां व्याख्यानयति
सीसे कुलव्व वा, गणव्वऍ संघवए य समदरिसी । ववहारसंथवेसु य, सो सीयवरोवमो संघो ॥ ३३६ ॥ शिष्ये- स्वदीक्षते 'कुलव्वए' त्ति स्वकुलसम्बन्धिनि गणसंब. धिनि संघसंबन्धिनि च जाते व्यवहारे समदर्शी । किमुक्तं भवति शिष्याणां कुलगण संघसंबन्धिनां च परस्परं व्यवहारे जाते
For Private Personal Use Only
www.jainelibrary.org