________________
अभिधानराजेन्द्रः।
ववहार तस्य तथा यादृशं तत्क्षेत्रमेतत् सर्वमालोचकाचार्यकथनतः तेषां प्रायश्चित्तं चत्वारो मासा अनुदाता गुरुका मिथ्यावा. खतो दर्शनतश्वावधार्य स्वदेशं गच्छति ।
दित्वात् । । तथा चाह
मिथ्यावादित्वमेव प्रचिकटयिषुरिदमाहआहारेउं सव्वं, सो गंतूणं गुरूसगासम्मि ।
जे भावा जहि यं पुण, चोद्दसपुवम्मि जंबुनामे य । तेसि निवेदेह तहा, जहाणुपुचि गतं सव्वं ।। ६३५॥ वोच्छिन्ना ते इणमो,सुणसु समासेण सीसंतो ॥६६६ ।। स पालोचनाचार्यप्रेषितः सर्वमनन्तरोदितम् ,श्रा-समन्तात् ये भावा यस्मिन् चतुर्दशपूविर्णि ये जम्बूनाम्नि व्यवच्छिधारयित्वा पुनरपि खदेशागमनेन गुरुसकाशं गत्वा तेषां भास्तान् समासेन शिष्यमाणान् इमान् शृणुत । गुरूणां सर्व तथा निवेदयति , यथा-श्रानुपूर्त्या परिपाट्या
तानवाहगतम्-अवधारितम् । व्य० १० उ० । (अत्र-प्रायश्चित्तं मणपरमोहिपुलाए, आहारगखवगउवसमे कप्पे । 'पच्छित्त' शब्देऽस्मिन्नेव भागे १३५ पृष्ठे गतम् । )
संजमतियकेवलिसि-ज्झणा यजंबुम्मि वोच्छिन्ना ।६६७। ( धारणाव्यवहारो 'धारणाववहार ' शब्दे चतुर्थभागे
मनःपर्यायशानिनः-परमावधयः पुलाको-लब्धिपुलाकः २७४८ पृष्ठे गतः।)
आहारकशरीरलब्धिमान् क्षपक:-क्षपकणिरुपशमे-उपशउपसंहारमाहजीएणं ववहारं,सुण वोच्छे जहक्कम वच्छ!॥६६०॥
मश्रेणिः कल्पो-जिनकल्पः संयमत्रिकं शुद्धपरिहारविशुद्धि
सूक्ष्मसंपराययथाख्यातलक्षणं केवलिनः सिद्धिगमनमेते भासाम्प्रतं जीतव्यवहारं यथाक्रमं वक्ष्ये तं च वत्स ! वक्ष्य
वा जम्बूस्वामिनि व्यवच्छिन्नाः, इह 'केवलि' प्रहणेन 'सिमाशं शृणु। तथा चाह
ज्झणा' ग्रहणेन वा गते यत् उभयोपादानं ततः यः केवली स बत्तऽणुवत्तपवत्तो, बहुसो अणुवत्तिो महजणेणं।।
नियमात् सिध्यति, यश्च सिध्यति स नियमात्केवली सन्निति
व्याख्यापनार्थम् । एसो उ जीयकप्पो, पंचमश्रो होइ ववहारो ॥६६१॥
संघयणं संठाणं, च पढमगं जो य पुव्व उवोगो। यो व्यवहारो वृत्तः-एकवारं प्रवृत्तः, अनुवृत्तो-भूयो भूयः प्रवृत्तो, वारद्वयं प्रवृत्त इति भावः । तथा बहुशोऽनेकवारं
एते तिन्नि वि अत्था,चोद्दसपुब्बिम्मि वोच्छिन्ना।६६८। प्रवृत्तः महाजनेन चानुवर्तितः, एष पश्चमको जीतकल्पो
प्रथमं संहननं, प्रथमं संस्थान, यश्चान्तमौहर्तिकः समस्तव्यवहारो भवति ।
पूर्वविषय उपयोगः, एते प्रयोऽप्यर्था न जम्बूस्वामिनि त. वृत्तादिपदानां व्याख्यानमाह
तीये पूर्वयुगे व्यवच्छिन्नाः, किंतु-चतुर्दशपूर्विणि भद्रबाही। वत्तो नाम एकसि, अणुवत्तो जो पुणो बितियवारं ।
व्यवहारचतुष्कं पुनः पश्चादप्यनुवृत्तम्।
यताहतइयं वार पवत्तो, परिग्गहीतो महजणेणं ॥ ६६२ ॥ (एकसि) एकमेकवारं यः प्रवृत्तः स वृत्तो नाम, यः पुनर्द्वि
केवलमणपञ्जवना-णिणो य तत्तो य ओहिनाणजिणा। तीयवारं, प्रवृत्तः सोऽनुवृत्तः , तृतीयवारं वृत्तः प्रवृत्तोऽनु
चोदस दस नवपुब्बी, आगमववहारिणो धीरा ॥६६६।। वृत्तः प्रवृत्तोऽनुवर्तितः स परिगृहीतो महाजनेन ।
सुत्तेण ववहरते, कप्पयवहारधारिणो धीरा । अत्र परस्य प्रश्नमाहचोदेती वोच्छिन्ने, सिद्धपहे तइयम्मि पुरिसजुगे। .
अत्थधर ववहरते, आणाए धारणे य पथा ॥६७० ॥ वोच्छिन्ने तिविहे सं-जमम्मि जीएण ववहारो ॥६६३॥
ववहारचउक्कस्स, चोइसन्विम्मि छेदों जंभणियं । परचोदयति-किं तृतीये पुरुषयुगे जम्बूस्वामिनाम्नि सि
तं ते मिच्छा जम्हा, सुत्तं अत्थो य धरए उ॥ ६७१ ।। द्विपथे व्यवच्छिन्ने च त्रिविधे संयमे परिहारविशुद्धिप्रभृति- केवलिनो मनःपर्यायज्ञानिनोऽवधिमानिनश्चतुर्दशपूर्विणो के जीतेन व्यवहारः।
दशपूर्विणः नवपूर्विणश्च, एते षट् धीरा श्रागमव्यवहारिणः । अत्र केचिदुत्तरगहुः
ये पुनः कल्पव्यवहारधारिणो धीरास्ते सूत्रेण-कल्पव्यवहारसंघयणं संठाणं, च पढमगं जो य पुव्वउवमोगो । गतेन व्यवहरन्ति । ये पुनः छेदश्रुतस्यार्थधरास्ते अनया धाववहारचउक्कं पि य, चोदसपुन्वम्मि वोच्छिन्नं ॥६६४॥ रणया च व्यवहरन्ति, छेदश्रुतस्य च सूत्रमर्थञ्चाद्यापि धरप्रथमसंहननम्-वज्रर्षभनाराचं,प्रथमसंस्थानम्-समचतुरनं तो विद्यन्ते दशपूर्वधराः । अपि च-आगमव्यवहारिणस्ततो यश्चान्तमुहूर्तेन चतुर्दशानामपि पूर्वाणामुपयोगोऽनुप्रेक्षणं व्यवहारचतुष्कस्य चतुर्दशपूर्विणि व्यवच्छेद इति यद् भणियच्चादिमम् आगमश्रुताशाधारणालक्षणं व्यवहारे चतुषकमे-] तं तत् मिथ्या। तत्सर्वे चतुदशपूर्विणि-चतुर्दशपूर्वधरे व्यवच्छिन्नम् ।
अन्यच्चएतन्निराकुर्वन् भाष्यकृदाह
तित्थुग्गाली एत्थं, वत्तव्वा होइ आणुपुवीए । माहाऽऽयरियो एवं, ववहारचउर्फ जे उ वोच्छिन्न ।
जे जस्स भागमस्स, वुच्छेदो जहि विणिदिट्ठो॥६७२॥ चउदसपुबधरम्मि, घोसंती तेसिमणुपाया ॥ ६६५ ॥ तेषां मिथ्यावादित्वप्रकटनायाह-यो यस्यां यस्यागमस्य वा एवं परेणोत्तरे कृते प्राचार्य श्राह-ये एवं-प्रागुतप्रकारे- | यत्र व्यवच्छेदो विनिर्दिष्टः सा तीर्थोद्गालिरत्रानुपूर्व्या-क्रमे स व्यवहारचतुष्कं चतुर्दशपूर्वधरे व्यवच्छिन्नं घोषयन्ति, । ण वक्तव्या,येन विशेषनम्तेयां प्रत्यय उपजायेत । व्य०१० उ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org