________________
(६१७) यवहार अभिधानराजेन्द्रः।
ववहार प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेण य. लक्षणस्य प्रथम दर्शनरूपं पदममुञ्चता अष्टादशपदानि संचासेवितम् , कथंभूतमित्याह-तृतीये षट्-श्रकल्पगृहिभाजना- रितान्येवं ज्ञानादिलक्षणैर्द्धितीयादिभिरपि पदैत्रयोविंशतिसंदिलक्षणे अभ्यन्तरमन्तर्गतम् , कतरदित्याह-प्रथमकल्पल- ख्याकैः प्रत्येकमष्टादश पदानि संचारयितव्यानि, सर्वसंक्षणं भवेत् स्थानम् एवं गृहिभाजने पल्यङ्के निषद्यायां स्नाने ख्यया भङ्गानां द्वात्रिंशदधिकानि चत्वारि शतानि ४३२, शोभायां च यथाक्रमं च 'बियं भवे ठाणमि' त्यादिपद- अष्टादशानां चतुर्विशत्या गुणने एतावत्याः संख्याया संचारतः पञ्च गाथा वक्तव्याः ।
भावात् । तथा चाह
संप्रति 'पढमस्स थ कजस्स य' इत्यादिपदव्याख्यापढमस्स य कजस्स य, पढमेण पएण सेवियं जंतु।
नार्थमाहतइयं छक्के अभि -तरं तु सेसेसु वि परसु ।। ६२१ ।।
पढमं कजं नामं, निकारण दप्पओ पढमपयं । अक्षरगमनिका प्राग्वत् । तदेवं प्रथमस्य कार्यस्य प्रथम पदं पढमे छके पढम, पाणॉइवाए मुणेयन्वो ।। ६२८ ॥ दर्पलक्षणममुञ्चता अष्टादश पदानि एवमकल्पादिभिरपि द्वि- अत्र निष्कारणं नाम दर्पः, प्रथमं पदं दर्पिको दर्पः । शेष तीयादिभिः पदैः संचारणीयानि । पाठोऽप्येवम्-"पढमस्सय
सुगमम्कजस्स य, बीएण परण सेवियं जं तु । पढमे छक्के अभं-तरंतु
एवं तु मुसाबादो, अदिब्रमेहुणपरिग्गहो चेव । पढमं भवे ठाणमि"त्यादि सर्वसंख्याभङ्गानामशीतिशतम्१८०। बिइछक्के पुढवादी, तइये छक्के अकप्पादी॥ ६२६ ।। तदेवं प्रथम दर्परूपं विशुद्धमिदानी द्वितीयं कल्पपदमधिकृत्याह
एवमुक्तप्रकारेण मृगवादोऽदत्तमदत्तादानं मैथुनं परिग्र
हश्चशब्दात्-रात्रिभोजनं च । संचारणं-द्वितीये पट्टे कमेबिइयस्स य कजस्स य, पढमेण पएण सेवियं जं तु ।
ण पृथिव्यादयः संचारणीयास्तृतीये पट्टे अकल्पादयः। पढमे छके अभि-तरं तु पढमे भवे ठाणं ।। ६२२॥ निक्कारणदप्पेणं, अट्ठारस चारिया एयाई । द्वितीयस्य कार्यस्य कल्पलक्षणस्य सम्बन्धिना प्रथमेन पदेन
एवमकप्पादीसु वि, एक्केका होंति अदूरस ॥ ६३० ॥ दर्शनलक्षणेन यत्सेवितम् ,कथंभूतमित्याह-प्रथमे षट्रे उभयपटूरूपे अभ्यन्तरमन्तर्गतं कतरत्तदित्याह-प्रथम-प्राणातिपात
एवं निष्कारणस्य दर्पलक्षणस्य कार्यस्य संबन्धिना प्रलक्षणं भवेत् स्थानम् ,एवं मृषावादे अदत्तादाने मैथुने परिग्रहे
थमेन पदेन दर्पण पतानि व्रतषटूप्रभृतीन्यष्टादश पदा
नि संचारितानि । एवमकल्पादिष्वपि नवसु पदेषु एकैरात्रिभोजने च पूर्वप्रकारेण यथाक्रम पश्च गाथा वक्तव्याः ।
कस्मिन् प्रत्येकमष्टादश पदानि संचारितव्यानि भवन्ति । तथा चाहबीयस्स य कजस्स य, पढमेण पएण सेवियं जं तु ।
बिइयं कजं कारण-पढमपयं तत्थ ईसणनिमित्तं । पढमे छके अभि -तरं तु सेसेसु वि पएसु ॥ ६२३ ॥
पढम छक्क वयाई, तत्थ वि पढमं तु पाणवहो ॥६३१॥
द्वितीयं कार्य नाम कारणं कल्प इत्यर्थः । तत्र प्रथमं पदं अक्षरगमनिका प्राग्वत्।। द्वितीयं षटू कामरूपमधिकृत्याह
दर्शननिमित्तं प्रथमं षट्-व्रतानि, तत्र प्रथमं पदं-प्राणवधः । बिइयस्स य कन्जस्स य, पढमेण पएण सेवियं जंतु।।
दंसणममुयंतेणं, पुवकमेणं तु चारणीयाई । बिइये छक्के अभि-तरं तु पढमं भवे ठाणं ॥ ६२४ ॥
अट्ठारस ठाणाई, एवं णाणाइ एकेको ॥ ६३२ ॥ अत्र प्रथम स्थानं पृथिवीकायलक्षणमेवमकाये अग्निकार्य
दर्शन-तद्दर्शनपदं प्रथमममुञ्चता पूर्वक्रमेणाष्टादश स्थानानि वायुकाये वनस्पतिकाये त्रसकाये प्रागुक्तप्रकारेण पञ्च गाथा
चारणीयानि, एवं ज्ञानादिरेकैको भेदः संचारयितव्यः । वक्तव्याः ।
चउवीसऽट्ठारसगा, एवं एए हवंति कप्पम्मि । तथा चाह
दस होंति अकप्पम्मि, सब्बसमासेण मुण संखं ॥६३३॥ बिइयस्स य कजस्स य, पढमेण पएण सेवियं जं तु ।
एवमुक्तेन प्रकारेण कल्पे चतुर्विशतिरष्टादशका भवन्ति । बिइए छक्के अभि-तरं तु सेसेसु वि पएसु ॥६२५ ।। चत्वारि शतानि द्वात्रिंशानि ४३२ । भङ्गानां भवन्तीति भावः । प्राग्वत् ॥
अकल्प दर्प दश अष्टादशका भयन्ति । अशीतिः शतम्-१८०। तृतीयमकल्पादिषट्रमधिकृत्याह
भङ्गानां भवन्तीति भावः । एतां कल्प दर्षे च समासेन च बिइयस्स य कजस्स य पढमेण पएण सेवियं जंतु | संख्यां जानीहि । तइए छके अभि-तरं तु पढमं भवे ठाणं ।। ६२६ ॥ सोऊण तस्स पडिसे-वणं तु आलोयणाकमविहिं च । अत्र प्रथम स्थानं कल्पलक्षणमेवं गृहिभाजने पल्याङ्के निष- आगमपुरिसजायं, परियागवलं च खेत्तं च ।। ६३४ ॥ द्यायां स्नाने शोभायां च प्रागुनप्रकारेण पश्चगाथा वक्तव्याः ।
श्रुत्वा तस्यालोचनकस्य प्रतिसेवनाम् , अलोचनाक्रमविएतदेव सूचयति
धिं च-अालोचनाक्रमपरिपाटी चावधार्य तथा तस्य यावाबिइयस्स य कास्स य, पढमेण पएण सेवियं जंतु ।
नागमोऽस्ति तावन्तमागमम , नथा पुरुषजातमएमादिभिर्भातइए छके अभि-तरं नु सेसेसु वि पएसु ॥ ६२७ ॥ वितमभावित वा, पर्यायं गृहस्थपर्यायो यावानासीत् ,यावांव्याख्या प्राग्वत् । तदेवं द्वितीयस्य कार्यस्य कल्प- श्च तस्य व्रतपर्यायः तावन्तमुभयं पोयम् , बलं-शारीरकं
२३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org