________________
घवहार अभिधानराजेन्द्रः।
ववहार प्रतिक्षातमेव करोति
एतेषामन्तरोदितानामन्यतस्मिन् आगाढे समुत्थिते दर्शदप्प अकप्पनिरालं-ब चियत्ते अप्पसत्थ वीसत्थे। । नशानचरणसालम्बे प्रतिसव्याकल्प्यप्रतिसेवनां कृत्वा कअपरिच्छि अकडजोगी, अणाणुतावी य णिस्संको।६०६।
दाचित्प्रशस्तेषु शुभेषु प्रयोजनेषु कर्तव्येषु समर्थों भवति ।
ततः एषा कल्पिका प्रतिसेवना। दानिष्कारणधावनबलने वीरयुद्धादिकरणम् १, अकल्पःअपरिणतपृथ्वीकायादिग्रहणमगीतार्थानीतोपधिशय्याहारा
ठावेउ दप्पकप्पे, हेट्ठा दप्पस्स दसपए ठावे । धुपभोगश्च । निरालम्बो-शानाधालम्बनरहितप्रतिसेव
कप्पाधो चउवीसति, तेसिमह ऽट्ठारस पयाई ॥६१४॥ नाकः३। चियत्ते' त्ति पदैकदेशे पदसमुदायोपचारात्यक्तकृत्यः प्रथमतो दर्पकल्पो स्थापयित्वा तदनन्तरं दर्पस्याधस्तात् संस्तरन्नपि सनकृत्यप्रतिसेवी त्यक्तचारित्र इत्यर्थः ४, दर्पादीनि पदानि स्थाप्य-कल्पस्याधो दर्शनादीनि चतुर्विशअप्रशस्तो-बलवादिनिमित्तं प्रतिसेवी ५, विश्वस्तः-स्वप- तिपदानि तेषां दशचतुर्विशतिपदानामधो व्रतषट्रादीन्यष्टादक्षतः परपक्षतो वा निर्भय प्राणातिपातादिसेवी ६, अपरीक्षी शपदानि स्थापयेत् ।। युक्ताऽयुक्त:-परीक्षाविकलः ७ अकृतयोगी-अगीतार्थः त्रीन्
(८) संप्रत्यालोचनाक्रममाहदारान् कल्पमेषणीय वा परिभाब्य प्रथमवेलायामपि यतस्त- पढमस्स य कज्जस्स य, पढमेण पएण सेवियं जंतु | तोऽकल्पान्वेषणीयमपि ग्राही ८, अननुतापी-अपवादप्रदेन
पढमे छक्के अभं-तरं तु पढम भवे ठाणं ॥ ६१५॥ कायानामुपद्रवेऽपि कृते पश्चात् अनुतापरहितः, निःशङ्कोनिर्दयः इहपरलोकशङ्कारहित इत्यर्थः ।
इह प्रथमं कार्य दर्पलक्षसं तस्य प्रथमतः स्थापितत्या
तस्य प्रथमकार्यस्य सम्बन्धिना प्रथमेन पदेन--दर्पलक्षणेन एयं दप्पेण भवे, इणमन्नं कप्पियं मुणेयव्वं ।। यत्सेवितम् , कथंभूतमित्याह-प्रथमे षट्रे-ग्रतषटूरूपे अचउवीसइअभिहाणं, तमहं वुच्छ समासेणं ॥ ६१०॥ भ्यन्तरमन्तर्गतम् । तत्कतरदित्याह-प्रथम-प्राणातिपातलक्षएतदनन्तरोक्तेन प्रकारेण सेवितं दर्पण भवति । इदमन्यत्
खं भवेत् स्थानम् । एवं मृषावादे श्रदत्तादाने मैथुने परिग्रहे कल्पिकं चतुर्विशतिविधान ज्ञातव्यं तदहं समासेन वक्ष्ये । ।
रात्रिभोजने च वक्तव्यम् । पाठोऽप्येवमुश्चारणीयः। तदेवाह
पढमस्स य कजस्स य, पढमेण पएण सेवियं जं तु ।
पढमे छक्के अभि-तरं तु बीयं भवे ठाणं ॥ ६१६ ।। दंसणणाणचरिते, तवपवयणसमितिगुत्तिहेउं वा।।
एवं तइयं भवे ठाण, जाव छटुं भवे ठाण । साहम्मिय वच्छल्ले,ण वा वि कुलतो गणस्सेव ।६११॥
पतदेव कथयन्नाहसंघस्सायरियस्स य, असहस्स गिलाण बालवुड्डस्स ।
पढमस्स य कजस्स य, पढमेण पएण सवियं जंतु। उदयग्गिचोरसावय, भयकत्तारो वतीसवणो ॥ ६१२।।
पढमे छक्के अभि-तरं तु सेसेसु वि पएसु ॥ ६१७ ॥ दर्शने-वर्शनप्रभावकं शास्त्रग्रहणं कुर्वन्नसंस्तरणे १, झाने
अक्षरगमनिका प्राग्वत् । नवरं 'सेसेसु वि पएसु' इति सूत्रमर्थ वा अधीयमानोऽसंस्तरणे २, चारित्रे-अनेषणादोषतः स्त्रीदोषतो वा चारित्ररक्षणाय ततः स्थानादन्यत्र
श्राचं पादत्रयममुश्चता शेषेष्वपि मृपावादादिषु पदेषु 'वि
इयं भवे ठाण, तइयं भवे ठाण' मित्यादि पदसंचारतो गमने ३, तपसि-विकृष्टतपोनिमित्तं धृतपानादि, विष्णुकु
वक्तव्यम् । मारादिवद् वैक्रियविकुर्वणादि ४, प्रवचने-द्वादशाने गणिपि. टकादौ ग्रहणादि ५, समितौ वीर्यसमित्यादिरक्षणनिमित्तं
पढमस्स य कन्जस्स य, पढमेण पएण सेवियं जं तु । चतुःसावद्यचिकित्साकरणादि ६, गुप्तौ-भावितकारणतो
बिइए छक्के अम्भि-तरं तु पढमं भवे ठाणं ॥६१८ ॥ विकटपाने कृते मनोगुप्यादिरक्षणनिमित्तमकल्प्यादि ७,सा- प्रथमस्य कार्यस्य दर्पलक्षणस्य प्रथमेन पदेन दर्परूपेधम्मिकचात्सल्यनिमित्तम् ८, कुलतः कार्यनिमित्तम् ६, एवं ण यत् 'सेवियं ज तु' सेवितं द्वितीये षट्रे कायपट्टे अभ्यगणकार्यनिमित्तम् १०, सङ्घकार्यनिमित्तम् , ११, प्राचार्यनि- न्तरमन्तर्गतं तत्कतरदित्याह-प्रथमं पृथिवीकायलक्षणं भवेमित्तम् १२, असहनिमित्तम् १३, ग्लाननिमित्तम् १४, प्रति- त् स्थानम् । एवमप्काये तेजस्काये वायुकाये बनस्पपिद्धबालदीक्षितसमाधिनिमित्तम्१५,प्रतिषिद्धवृद्धदीक्षितस
तिकाय त्रसकाये च यथाक्रम — बियं भवे ठाणं, तइयं माधिनिमित्तम् १६, उदके-जलसव १७, अग्नी-दवाग्न्यादौ
भवे ठाणमि' त्यादि पदसंचारतः पूर्वक्रमेण पञ्च गाथा १८, चौरे-शरीरोपकरणापहारिणि १६, श्वापदे-सिंहव्याघ्रा
वक्तव्याः । दावापतति यद्धृक्षारोहणादि२०, तथा भये-म्लेच्छादिसमुत्थे
एतदेवाह२१, कान्तारे-अय॑मानभक्तपाने अध्वनि२२, प्रापदि-द्रव्या- पढमस्स य कजस्स य, पढमेण पएण सेवियं जंतु। चापत्सु २३, व्यसनं-मद्यपानगीतगानादिविषये पूर्वाभ्यास- बिइए छक्के अभि-तरं तु सेसेसु वि पएसु ॥ ६१६ ।। तः प्रवृत्तिः २४, तत्र यद्यतनया प्रतिसेचते स कल्पः ।
इयमपि प्राग्वत् । नवरं 'सेसेसु वि परसु' इति शेषष्यप्यपतदेवाह
प्कायादिपदेषु। एयसतरागाढे,दंसणनाणे चरण सालंबे ।
पढमस्स य कज्जस्स य, पढमेण परण सेवियं जंतु । परिसेविउं कयाई, होइ समत्थो पसत्थेसु ।। ६१३ ॥ । तइए छके अभि-तरं तु पढमे भवे ठाणं ॥ ६२० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org