________________
ववहार
I
यन्ति तत्राशी पनि निर्विकृतिकानां कारयन्ति। एत त्पञ्चसु कल्याणेष्वेकैकं कल्याणं प्रत्येकमव्यवस्थित्य कर्तुमसहस्यासमर्थस्य दातुमुक्तम्। अथवायमम्यो कि 'करेति वा सन्निकासं सनिकाशं सन्निभं वा कारयन्ति । इयमंत्र भावना-यत्तत्पञ्चकल्याण्मापन्नः, तन्मध्यादाद्यं द्वितीयं तृतीया करात मादिभिः प्रदर्शयति ।
धाकमेव
(२१५) अभिधानराजेन्द्रः ।
पुनरन्यथाऽनुग्रहप्रकारमाह
उ तिय दुर्गा कल्ला, एगं कल्लाणगं च कारेंती । जं जो उ तरति तस्स देती असहस्स भार्सेति ॥ ३६७ । यदिवा पञ्चकल्याणक मुक्तस्वरूपं यथाक्रमेण व्यवच्छित्त्या कर्तुमशक्नुवन्तं चतुः कल्याणकं कारयन्ति । तदप्यशक्नुवन्तं विकासकं तत्राप्यसमर्थनया विकल्पकं तत्राप्यशक् वन्तमेकं कल्याणकं कारयन्ति । किं बहुना, यत्तपः कर्तु शक्नोति तस्य तद्वदन्ति नाधिकमावाधासंभवात् । अथैकमपि कल्याणं कर्तुं न शक्नोति तदा तस्य सर्व भाषयित्वा एकभक्तार्थे दीयते । श्रथवा एक मायामाम्लम्, यदि वा एकमेकाशनकम् अथवा एकं पूर्वायम् अथवा निर्विकृतिकम् अथ न किंचिद्ददति तदा अनवस्थाप्रसङ्गः । एतदेव स्पष्टपति
"
"
एवं सदयं दिजति, जेणं सो संजमे थिरो होति । न व सम्पदा न दिजति, भगवत्थपसंगदोसातो।। ३६८ ।। एवममुना प्रकारेण सदयं सानुकम्पं दीयते प्रायश्चित्तमयेन स संयमे स्थिरो भवति न च सर्वथा न दीयते अनवस्थाप्रदोषात् दृष्टान्तो बालकतिलस्तेनकद्वयेन "गोप इतो अङ्गोचति काऊ रमतो तिलरासिम्म निमजितो, बाल त्ति काऊण न केण वारितो, तिला सरीरम्मिलग्गा । ततो सो सलीलो घरमागतो । जणणीए तिला दिजए । कोडिया गहिया य । ततो तिललोभेण पुणो अंगोअलि-काऊण दारगं पेसह काले तिलोवतिष्ठो वेद, ततो सो पसंगोसेस तेलो जातो। रायपुरिसेडिं गदितो मारतो माउदो सेण | बालो वि पसंतो हो जातो ति माऊए थछेयामवराहं पाविय वेति । तो कप्पटुगो तहेव अङ्गोलि काऊण रमंतो तिलरासिम्मि निमज्जितो । माऊए वारितो मा पुसो एवं कुज्जा, तिला य पक्खोडेऊण तिलरासिम्मि य पक्खिा। सो कालंतरेस जीषियभोगाय अभोगी जातो नेव जी धडेपादियमवराहं पत्ता । "
एतदेवाह - दितो तेवऍ, पसंगदोसेण जह वह पत्तो
पार्वति अताई, मरणाइ मारियपसका ।। ३६६ ॥ अनवस्थाप्रसङ्गदोषे रान्तः स्तेनकेन-बालकेन तिलापहारिणा यथा स प्रसङ्गदोषात् बधं प्राप्तस्तथा साधवोऽव्य निवारितमा अनन्तानि मरणानि प्राप्नुवन्ति ।
निन्भच्छणाऍ बितिया, वारेंतो जीवियाण य अभागी । नेव यथळेयादी, पत्ता जगणी य अवराहं ।। ३७० ॥ इय अणिवारियदोसा, संसारे दुक्खसागरमुर्चेति ।
Jain Education International
यवहार
विथियत्तपसङ्गा खलु करेंति संसारवोच्छेयं ॥ ३७१ ॥ द्वितीयया पालकस्तिलान् शरीरे लग्नानादाय समागतो निवारितः, ततः स जीवितानां जीवितामा भागी जातो, नैव च जननी स्तनच्छेदादिकमपराधं प्राप्ता । इत्येवमाद्वपगतेन प्रकारेण अनिवारिता दोषाः संसारे दुःखसागरमुपचन्ति विनिवृतप्रसङ्गाः पुनः खलु न्ति संसारव्यवच्छेदम् ।
एवं धरती सोही, देंत करेंता वि एवं दीसंति । जं पिप दंसनायें हि, जातिं विरति तं सुगमु२७२ एवम् अमुना प्रकारेण धरते विद्यते शोधिः। तदा ददतः कु· तश्च शोधिमेवमुक्रप्रकारेण दृश्यते । यदपि चोलं दर्शनशानाभ्यां तीर्थ जानाति तदप्ययुक्तं यथा भवति तथा शृणुत। व्य०१० उ० (यथा लघु स्वरूपवहारः 'अहालस्य प्रथमभागे ८०० पृष्ठे गतः) (तम्यदारः 'सुयववहार' शब्दे वच्यते ) ( आज्ञाव्यवहारः 6 श्राणा शब्दे द्वितीयभागे १२३ पृष्ठे उक्तः ) सम्पति हिकादिपदजातस्य व्याख्यानं किचित्तदेव दर्शयतिदुविहं ति दप्पकप्पे तिविहं नाखाइयं तु अड्डाए । दव्वे खेत्ते काले, भावे य चउन्त्रिहं एयं ।। ६०४ ॥ तिविदो अतीतकाले पच्चुप्पो वि सेवियं जं तु । सेविस्सं वा एस्से, पागडभावो विगडभावो ||६०५ || द्विविधां शोध करोति ददर्पविषय कल्पेकल्पविषयां त्रिविधां ज्ञान दर्शन- चारित्राणामर्थायातिचारविशुद्धिलाभाय करोति । प्रशस्ते - द्रव्ये प्रशस्ते क्षेत्र प्रशस्ते काले प्रशस्ते भावे तचतुर्विधं विशोधनं द्रव्यम्। तथा त्रिविधेप्रतीते प्रत्युत्पन् काले पासेवितं यत् पश्यति काले सेविष्येऽहमित्यध्यवसितं यश्च चटितभावः प्रकटभाव आलोचयति ।
,
--
किं पुण आलोएई, अतियारं सो इमो य अतियारो । वयकादीयो खलु, नायग्यो अाखुपुब्वीर ।। ६०६ ॥ कि पुनस्तदालोचयति सुराद-अतीवारम् पुनरतीचारोऽयं वक्ष्यमाणो व्रतपादिको व्रतपादिविषयः खल्वानुपूर्व्या ज्ञातव्यः ।
For Private & Personal Use Only
-
1
तमेव दर्शयतिवयक्ककाय, अकप्पो मिहिभायखं । पलियंकणिसेजा य, सिणाणं सोभवजणं ॥ ६०७ ॥
व्रतषङ्कं प्राणातिपातनिवृत्त्यादि रात्रिभोजनविरमणपर्यन्तं काय पृथिव्यायकल्पपिडादिको विभाजनं कश्यायादिपः प्रतीतो निपया-गोचरस्य निषदनम्। अस्नानं देशतः सर्वतो या स्नानस्य यजने शोभाजन-भू षापरित्यागः, एतत् विधेयं प्रायः प्रतिषेध्यतया यत् यथोक्तं नाचरितं तत् आलोचयति ।
तं पुण होजा सेविय दप्पेणं श्रहव होज कप्पेणं । दप्पेण दसविहं तु इयमो वोच्छं समासेणं ।। ६०८ ॥ तत्पुनर्विरुद्धं सेवितं दर्पेण, अथवा कल्पेन । तत्र यद्दण सेवितं तदिदं वक्ष्यमाणं दशविधं तावत् समासेन वक्ष्ये ।
www.jainelibrary.org