________________
अभिधानराजेन्द्रः।
ववहार जिणचोदसपुव्वधरा, तबिवरीया जहिच्छाए॥३२४॥ उनकारेण शोधेरभावे शोधि ददतां-कुर्वतामभावः। संजिना:-केलिप्रभृतयश्चतुर्दशपूर्वधरा यत्पापं यस्य यावता
प्रति काले तीर्थ वर्तते सम्यक्त्वज्ञानाभ्याम् । प्रायश्चित्तेन शुद्धयति, तस्य तावन्मात्रं प्रायश्चित्तं ददति । ये एवं तु चोइयम्मी, आयरितो भणइ न ह तुमे णायं । तु तद्विपरीताः-कल्पव्यवहारनिशीथधरास्ते आगमव्यवहा- पच्छित्तं कहियं तु, किं धरती किं च वोच्छिन्नं ॥३३०॥ राभावात् यदृच्छया प्रार्याश्चत्तं दधुः कदाचिन्न्यूनं, कदाचिद- एवम्-उक्नेन प्रकारेण चोदिते-प्रश्ने कृते सति प्राचार्यों - धिकं वा । ततः परमार्थतः सम्प्रति प्रायश्चित्तं व्यवच्छिन्नं |
ते, न हु-नैव त्वया ज्ञातम् , यथा-प्रायश्चित्तं प्रथमतः उतद्व्यवच्छेदे निर्यापका अपि चारित्रस्य व्यवच्छिन्नाः ।
क्लम् , किंवा संप्रति प्रायश्चित्तस्य धरते विद्यते किं वा व्यएतदेव स्पष्टयति
वच्छिन्नम् । व्य०१० उ०। पारगमपारगं वा, जाणते जस्स जं च करणिजं ।
तत्र प्रथमतः सापेक्षेण दातव्यम्देह तहा पञ्चक्खी, घुणक्खरसमो उ पारोक्खी ॥३२था। संघयणधितीहीणा, असंतविभवेहिं होंति तुल्लाओ। एष-संषरीतुकामः पारगामी भविष्यति, एष नेति, पार-| निरवेक्खो जइ तेसिं, देति ततो ते विणस्संति ॥३६२।। गमपारगं वा प्रत्यक्षागमव्यवहारिणः सम्यग् जानते । यच्च
ये पुन,तिसंहननाभ्यां हीनास्ते असद्विभवैस्तुल्यास्तेषां ययस्य करणीयं-कर्तुं शक्यं तस्य तज्ज्ञात्वा तदेव तथा ददति,
दि निरपेक्षः सन् यन्निरवशेष प्रायश्चित्तं ददाति, ततस्ते विनतथा ते पाराऽपारगादिज्ञानं समस्थितास्तादृशमुपायमुप- श्यन्ति । तथाहि-ते तत्प्रायश्चित्तं निरवशेष वोढुमशक्नुवदिशन्ति, येन स पारगामी भवति, यतश्चाराधक उपजायते ।।
न्तस्तपसा कृशीकृता जीविंतादपगच्छेयुः। यस्तु परोक्षी-परोक्षशानी स घुणाक्षरसमः । किमुक्तं भवति
ते तेण परिञ्चत्ता, लिङ्गविवेगं तु काउँ वच्चंति । । घुणाक्षरवत् यहच्छया ततः कदाचित्पापशुद्धिर्नावश्यमिति । अन्यच्च तस्य परोक्षशानिनः प्रायश्चित्तं ददतो महत्प्रायश्चि- तित्थुच्छेदो अप्पा, एगाणि य तेण गच्छो य ॥३६३।। [सं-पापम् ।
यदि ते प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा बजन्ति , तथा चाह
ततस्तेऽनेन-निरविरोषप्रायश्चित्तदात्रा परित्यक्ताः। यथैवमेकः जा य ऊणाहिते दाणे, वुत्ता मग्गविराहणा।
एवमन्येऽप्येवमपरेऽपि । ततः सर्वसाधुव्यपगमतस्तीर्थस्योण सुज्झे इति दितो उ, असुद्धोकं च सोहए ॥३२६॥
च्छेदस्तथा तेनाचार्येण निरविशेष प्रायश्चित्तं साधूनां ददता स हि-परोक्षशानी यहच्छया व्यवहरन् कदाचिदनमधिकं
प्रायश्चित्तभग्नभयात्साधूनामपगमत प्रात्मा एकाकीकृतः । वा प्रायश्चित्तं दद्यात् । ततो य ऊनाधिकं प्रायश्चित्तदा- एकाकिना यावत्यकश्चशब्दात्-गच्छोऽपि त्यक्तः । तथाहिने मार्गविराधना-मोक्षपथसम्यग्दर्शनझानचारित्रविराधना
साधूनामपगमे बालवृद्धग्लानादीनामुपग्रहे न कोऽपि वर्तते। जिनरुक्ता, तया स दाता न शुद्धयति । स्वयमशुद्धश्च कथ
ततस्तेऽपि तेन तत्वतः परित्यक्ताः । तथा अवधाविताः मन्यं शोधयेदिति भावः । अथ सोऽपि सूत्रबलेन प्राय
सन्तो ये दीर्घकाल संसारमाहिण्डिष्यन्ते सोऽपि तन्निश्चित्तं ददाति तत्कथं न शोधयति, तदप्यसम्यक् सूत्रस्या
मित्त इति तस्य महत्पापम् । तदेवं निरपेक्षस्य दोष उक्तः । प्यपरिक्षानात् ।
सम्प्रति सापेक्षस्य गुणमाहतथा चाह
सावेक्खों पवयणम्मि, अणवत्थपसंगवारणाकुसलो। प्रत्थं पडुच्च मुत्तं, अणागयं तं तु किंचि आमुसति । चारित्तरक्खणट्ठा, अव्वोच्छित्ती य उ विसुज्झो ३६४। अत्थो वि कोइ सुतं, अणागयं चेव आमुसति ॥३२७॥ यः पुनराचार्यः प्रवचने सापेक्षः अनवस्थाप्रसनवारणाकुशअर्थ प्रतीत्य किंचित्सूत्रमनागतमेव प्रामृशति, किंचित्पुनः
लः स चारित्रस्य रक्षार्थ भवति । तीर्थस्य चाव्यवच्छेदस्तथो. सूत्र स्वस्थानं गतं वा अर्थमामृशति । विचित्रा सूत्रस्य प्र. पायन शोधयति इत्यर्थः । वृरिरिति वचनादर्थोऽपि कश्चित्सूत्रमनागतमेवामृशति ।
उपायमेवाहएतच्च सम्यग् जानाति चतुर्दशपूर्वधरो नान्ये । ततः संप्र
कल्लाणगमावन्ने, अतरंते जहकमेण काउंजे । ति सूत्रार्थस्यापरिज्ञानान तत्प्रायश्चित्तदानशुद्धिस्तदभावाच निर्यापकाणामप्यशुद्धिः।
दस कारेंति चउत्थे, तहुगुणाऽऽयंत्रिलतवे वा ॥३६॥ संप्रति देताविन दीसंति' इत्यादिव्याख्यानार्थमाह
एकासणपुरिमड्ढा, निविगती चेव विगुणविगुणाश्रो । देंता वि नदीसंति, मास चउमासिया उ सोहिं तु ।
पत्तेया बहुदाणं, करेह वा सन्निकालं तु ॥ ३६६ ॥ कुणमाणे य वि सोहिं,न पासिमो जो वि तं देजा।३२८
पञ्च अभक्तार्थाः, पञ्च श्रावाम्लानि, पञ्च एकाशनकानि
पश्च पूर्वार्द्धानि पश्च निर्विकृतिकानि एतत्पश्चकल्याणकम्, तत् मासिकी चातुर्मासिकीम् , उपलक्षणमेतत् पश्चमासिकीमपि वा शोधि सम्प्रति केचित् ददतोऽपि न दृश्यन्ते,
शिष्टापन्ना यथाक्रमेण च कर्तुमशक्नुवन्तस्तान् दश चतु
थान् कारयन्ति, तथाऽप्यशक्नुवन्तस्तद्विगुणा आचाम्लनापि काश्चित् तां मासिकी वा कुर्वाणान् संप्रति पश्यामः ।
तपः कारयन्ति, विंशतिमायामाम्लानि कारयन्तीत्यर्थः। एव सोहीए य अभाव, देंताण करेंतगाण य अभावे ।।
मेकाशने पूर्वार्द्धनिर्विकृतिर्द्विगुणाः कारयन्ति । किमुक्तं भववह संपइ कालं, तित्थं सम्मत्तनाणेहिं ।। ३२६ ॥ ति-विंशत्यायामाम्ले करणाशक्ती अशीतिपूर्वाहनि कार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org