________________
ववहार
- अभिधानराजेन्द्रः। क्षेत्रे उपसंपघमानो मित्रादीन् लमते, प्रादिशब्दात्-पूर्वप
संपन्ने कुलसंपन्ने' इत्यादि तथा षट्सु स्थानेष्विति षट्स्था. वात्संस्तुतान् नालवल्लीद्विकमाहारं मात्रकविकं संस्तारं व
नपतितेषु स्थानेषु ये अपरोक्षाः साक्षाद्वेदितारः। सतिं चेति परिग्रहः, श्रुतोपपत्रो लभते, षद् मात्रादिकान्
कियन्ति पदस्थाने पतितानि-स्थानानीत्यत आहमिश्रांब वल्लिं मातपितसंबद्धां, सुखदुःखी-सुखदुःखोपसं
संखादीया ठाणा, कहि ठाणेहि पडियाणा ठाणाणं । पनो मातापितृसंबद्धान् लभते । वयस्यादींश्च, इतरो-मा- जे संजया सरागा, सेसा एक्कम्मि ठाणम्मि ।। ३१६ ।। गर्गोपसंपन्नो हटान् दृष्टाऽऽभाषितान , उपलक्षणमेतत्-व- पदसु स्थानेष्वनन्तभागवृद्धानन्तगुणवृद्धासंख्यातभागलिद्विक मित्राणि च लभते । विनयोपसंपन्नस्याभाव्यं सुप्र
वृद्धासंख्यातगुणवृद्धसंख्यातभागवृद्धसंख्यातगुणवृद्धेषु या. तीतमिति न व्याख्यासम् ।
नि पतितानि स्थानानि तेषां सम्बन्धिनो ये सराइच्चेयं पंचविहं, जिणाण आणाऍ कुलइ सट्ठाणे।। गाः संयतास्ते वेदितव्याः, षस्थानपतितेषु स्थानेषु
सरागमसंयता वर्तन्ते इति भावः । तेषां च तानि षद पावइ धुवमाराह, तन्विवरीए विवच्चासं ॥ १७८ ।।
स्थानानि पतितानि स्थानानि संयमस्थानामि संख्यातीतानि इत्येवं पञ्चविधं क्षेत्रथुतादिमेदतः पञ्चप्रकारमाभव
असंख्येयालोकाकाशप्रदेशप्रमाणानि । अत एव सरागसंद्वयवहारं स्वस्थाने-आत्मीये स्थाने यथा क्षेत्रोपसंपदि
यतानां केषांचित् वर्द्धते, केषांचित् हीयते, केषांचित् वर्द्धते यत् उपसंपद्यमानस्य वाऽऽभवति तत्तथैव व्यवहरति । एवं
हीयते च । ये तु शेषा वीतरागसंयतास्ते एकस्मिन् स्थाने । शेषेष्वपि स्थानेषु वक्तव्यं जिनानामाझया करोति-परिपाल
तथाहि-न तेषां चारित्रं वर्द्धते , नापि हानिमुपगच्छति यति स ध्रुवमन्ते श्राराधनां प्रामोति जिनाशया परिपालित
कषायाणामभावात्कि त्वस्थितमेकमेव परमप्रकर्षप्राप्तं सं. त्वात् । तद्विपरीते श्राभवद्व्यवहारविपर्यासकारी विपर्यासं
यमस्थानमिति एतेषां वस्तूनां ये साक्षादिनस्ते भागमप्राप्नोति नाराधनामन्तकाले प्राप्नोति भावः ।
व्यवहारिणः । इच्चेसो पञ्चविहो, ववहारो आभवंतितो नाम ।
तथा चाहपच्छित्ते ववहारं, सुण वच्छ ! समासतो वोच्छं ॥१७६॥ ए आगमववहारी, परमत्ता रागदोसनीहया । इत्येष आभवतिको नाम व्यवहारः पञ्चविध उक्तः । व्य० आणाएँ जिणिंदाणं, जे ववहारं ववहरंति ।। ३२०॥ १० उ०। पं० मा० । नि० चू० । व्य० । (प्रायश्चित्तव्यवहारः रागद्वेषनिभृता-रागद्वेषव्यापाररहिता आगमव्यवहारिणः 'पच्छित्तं' शब्दे पश्चमभाग १८६ पृष्ठे उक्तः ।)
प्राप्ताः । जिनेन्द्राणामाशया व्यवहारं व्यवहरन्ति । प्रतिक्षातमेव करोति
एवं भणिते भणती, ते वोच्छिन्ना उ संपयं इहई। पंचविहो ववहारो, दुग्गतिभयतारगेहि पन्नत्तो।
तेसु अवोच्छिन्नेसुं, नत्थि विसुद्धी चरित्तस्स ॥३२१॥ आगम सुय आयरणा,कप्प य जीए य पश्चमए।।१६४॥ देंता वि न दीसंति, न वि य करेंतो उ संपयं केह। येन व्यवाहियते स व्यवहारो-दुर्गतिभयतारकैर्दुर्गतिभय- तित्थं च नाणदंसण, निजवगा चेव वोच्छिमा ।३२२॥ विध्वंसकैः पञ्चविधः प्रशप्तः। तद्यथा-श्रागमः श्रुतमाचरणा एवं-प्रागुनेन प्रकारेण भणिते चोदको भणति-व्यवच्छिमा कल्पो जीतं च पश्चमः । व्य०१० उ० । (आगमव्यवहारः खल्विह भरतक्षेत्रे साम्प्रतमागमव्यहारिणस्तेषु च व्यव'आगमववहार' शब्दे द्वितीयभागे ८२ पृष्ठे दर्शितः।) । च्छिन्नेषु चारित्रस्य विशुद्धिर्नास्ति, सम्यकपरिज्ञानाभावतो नवरं परिशिष्टोऽत्र-पतदेव गाथाद्वयं व्याचिख्यासुराह- यथावस्थितशुद्धिदायकाभावात् । अन्यच्च मासिकं पाक्षिक
मित्यादि प्रायश्चित्तं ददतोऽपि न केचित् दृश्यन्ते, नापि केअट्ठायारवमादी, वय छक्कादी हवंति अदुरस ।
चित्तथारूपं प्रायश्चित्तं कुर्वन्तस्ततो वदतां कुर्वतां चाभावे दसविहपायच्छित्ते, पालोयण दोसदसहिं वा॥३१७|| सम्पति तीर्थ-शानदर्शनं ज्ञानदर्शनात्मकमनुवर्तते, न तुचा. अष्टौ-स्थानानि प्राचारवत्त्वादीनि,तानि च प्रागभिहितानि रित्रात्मकम् , यतश्चारित्रस्य पर्यन्तसमये निर्यापका एव यथा चाऽऽलोचनाईत्वनिबन्धनानि । तथा चोक्तं स्थानाओं-अ- वस्थितशोधिप्रदानत उत्तरोत्तरचारित्रनिर्वाहका एव व्यवटुहिं जति सम्पन्ने भवति, तो आलोयणारिहो, तं जहा- च्छिन्नाः। पायारव' मित्यादि अष्टादश स्थानानि व्रतषदादीनि भव- संप्रत्येतदेव विभावयिषुः प्रथमतश्चारित्रस्व न्ति, पुनरष्टादशग्रहणमेतेषु ये अपराधास्तेषु प्रायश्चित्त
शुद्धिर्नास्तीति भावयतिविधिपरिवानप्रतिपस्यर्थ दश स्थानानि 'दसविधमालोयण- चोदसपुन्वधराणं, वोच्छेदो केवलीण वुच्छेए । पडिकमणे" त्यादिरूपं प्रायश्चित्तम् । भालोचनादोषेषु दशसु केसिंचिय प्रादेसो, पायच्छित्तं पि वोच्छिमं ॥३२३।। मा (अ) कम्पयिता इत्यादिरूपेषु । तथा
केवलिनां व्यवच्छेदे सति तदनन्तरं स्तोकेन कालेन चतुर्दशछहि कारहिवतेहिं, गुणेहि बालोयणाए दसहिं वा।। पूर्वधराणामपि व्यवच्छेदो भवति, ततः शोधिदायकाभावाछट्ठाणाचडिएहि, छहि चेव जे उपरोक्खा ॥३१८॥ सास्ति शुद्धिश्चरित्रस्य । अन्यश्च केषांविदयमावेशो, यथाषभिरिति कायेषु व्रतेषु वा तथा आलोचनायाः संबन्धेषु
प्रायश्चित्तमपि व्यवच्छिन्नम् । गुणेषु दशसु जातिसंपन्नप्रभृतिषु, उक्तं च स्थाना- दसहि।
एतदेव भावयतिठाणेहि सम्पन्ने अरिहा अत्तदोसमालोहत्तप, तं जहा-जाति जं जत्तिएण मुज्झइ, पावं तस्स तह देंति पच्छितं ।
२२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org