________________
(१२) ववहार अभिधानराजेन्द्रः।
ववहार वेषयन्तस्तस्य सत्कं न किंचिल्लभन्ते । यदि पुनरद्यापि न ववहारेण उ हाउं. पुणरवि दाणं नवरमासो ॥१७२।। गवेषित इति परिणते चेतसि प्रयत्नं विधाय गवेषयन्ति तदा
यत्ते आगन्तुका वास्तव्या वा सचित्तं लभन्ते उपलक्षतस्याऽदर्शनेऽपि खलु तत्सत्कं लभन्ते ।
णमेतदचित्तं वा तस्मिन् लब्धे अन्योन्यस्य निवेदना कअथोपसंपद्यमानानां किमाभवति किं वा नेत्यत श्राह- ।
र्सव्या । यथैतत् मया सचित्तमचित्तं वा लब्धं यूयं प्रतिअम्मापितिसंबद्धा, मित्ता य वयंसगा य जे तस्स ।
गृहीत, एवं निवेदने कृते द्वितीया न गृहन्ति परं सामादिट्ठा भट्ठा य तहा, मग्गुवसंपन्नतो लभति ॥१६॥ चारी एषेत्यवश्यं निवेदनं कर्तव्यम् , अनिवेदने प्रायश्चित्तं वजन्तः-प्रत्यागच्छन्तो वा यत्ते उपसंपद्यमानाः सचित्ता- लघुको मासः । एतदेव सविशेषमाह ‘ववहारेण उ' दिकमुत्पादयन्ति तत्सर्व मार्गोपदेशकस्य-नेतुराभवति , ये इत्यादि न निवेदयति तदा असमाचारीप्रतिषेधनार्थ पुनर्मातापितृसंबद्धाः-नालबद्धवल्लीद्विकमिति भावः । मित्रा- व्यवहारेणागमप्रसिद्धेन तत् हृत्वा मासलघु प्रायश्चित्तं णि-वयस्या दृष्टा भाषिताश्च ये तमभिधारयन्ति तान् दत्त्वा तस्यैव पुनः प्रतियच्छन्ति । मार्गोपसंपदं प्रतिपन्नो लभते । तदेवं गता मार्गोपसंपत्। सम्प्रति 'जायमनाए' इत्यस्य. व्याख्यानमाद्द(७)संप्रति विनयोपसंपदमाह
नाए व अनाए वा, होइ परिच्छाविही जहा हेट्ठा । विणओवसंपयातो, पुच्छण साहण अपुच्छगहणे य । अपरिच्छणम्मि गुरुगा,जो उ परिच्छाएँ अविसुद्धो१७३।। नायमनाए दोनि वि, नमति पकिल्लसाली वा ॥१७०॥ ___ शाते अशाते वा भवति द्रव्यादिभिः परीक्षाविधिर्यथाअत ऊर्व विनयोपसंपद् , वक्तव्या इति शेषः। सा चै- ऽधस्ताद्भणितस्तथा कर्तव्यः । यदि पुनरपरीक्ष्योपसंपद्यते योघम्-कारणतो वा केचिद्विहरन्तोऽकारणतो वा केचिद्विह- ऽपि च गच्छः परीक्षायामविशुद्धः प्रमादीति कृत्वा तरन्तोऽदृष्टपूर्व देश गताः। तैर्वास्तव्यानां सांभोगिकानां स- | मपि ये उपसंपद्यन्ते तेषां प्रत्येक प्रायश्चित्तं चत्वारो गुरुकाः । मीपे प्रच्छनं कर्तव्यम् । यथा-कानि मासप्रायोग्याणि क्षेत्रा- संप्रति 'दोन्नि वि नमंती' त्यत्र मतान्तरमाहणि , कानि वर्षावासप्रायोग्याणि, एवं पृष्टैरपि साधनं-कथनं केई भणंति ओमा, नियमेण निवेइ इन्छ इयरस्स । कर्त्तव्यम् । अन्यथा वक्ष्यमाणप्रायश्चित्तम्। अशक्लेरथ तथैवा
तं तु न जुजइ जम्हा, पक्किल्लगसालिदिद्रुतो ॥१७४ ॥ गन्तुका न पृच्छन्ति तदा तेषामपि प्रायश्चित्तम् । 'गहणे य'
केचित् घुवते नियमेनावमोऽवमरत्नाधिको न निवेदयति इ. त्ति सचित्तादिकस्य ग्रहणे सति परस्परं निवेदनं कर्तव्यम् , यथैतत्सचित्तमचित्तं वा लब्धम् , यूयं गृहीतेति अनिवेदने
तरस्य रत्नाधिकस्य इच्छा यदि प्रतिभासते ततो निवेदयतिअसमाचारी । तथा 'नायमनाए ' त्ति ते आगन्तुका वास्त
नो चेति , तच्च न युज्यते यत् पक्कशालिदृष्टान्तः उ
पन्यस्तः, स चोभयनमनसूचक इति । व्याश्च परस्पर जानन्ति, तथा यतन्ते न प्रमादिनः 'अनाए' त्ति
सम्प्रति द्वयोनमनमाहन जानन्ति, कियन्तस्ते, किं वा-प्रमादिनस्तत्र शाता न शाता वा द्रव्यादिभिः परीक्ष्योपसंपद्येरन् नान्यथा 'दुन्नि विनमंति'
वंदणा लोयणा चेव, तहेव य निवेयणा । ति। ते च परीक्षापूर्वकमुपसंपद्यमाना द्वयोरपि परस्परं न
सेहेण भोयरत्तम्मि, इयरो एत्थ पुव्वतो ॥ १७५ ॥ मन्ति । किमुक्तं भवति-रत्नाधिकस्य प्रथमतोऽवमरत्नाधिके- शैक्षण अवमरत्नाधिकेन वन्दने-आलोचनायां तथैव च नालोचना दातव्या , पश्चात् रत्नाधिकस्य । अत्र पक्कशालयो निवेदने सचित्तादेः कृते पश्चात् इतरो रत्नाधिकस्तस्य पुररष्टान्ताः । यथा-पकाः शालयः परस्परं नमन्ति तथाऽत्रापी । तो वन्दनमालोचनां निवेदनं च करोति । ति भावः।
संप्रति क्षेत्रश्रुतसुखदुःखमार्गविनयोपसंपत्सु यदाभाव्यं सांप्रतमेनामेव गाथां विवरीषुः प्रथमतः 'पुच्छण साह
तदुपदर्शयतिण अपुच्छ' ति व्याख्यानार्थमाह
सुयसुहदुक्खे खेत्ते, मग्गे विणभोवसंपयाए य । कारणमकारणे वा, अदिदृदेसं गया विहरमाणा। वावीसपुव्वसंधुएँ, वयंस दिट्ठा य भडे य ॥ १७६ ॥ पुच्छा विहारखेत्ते, अपुच्छलहुगो य जंवा वि ॥१७१॥ श्रुतोपसंपदि उपसंपद्यमानो द्वाविंशतिं लभते । तद्यथा-षट् कारणे-अशिवादिलक्षणे अकारणे-विहारप्रत्यये सुख- अमिश्रवल्ल्यां माता पिता भ्राता भगिनी पुत्रो दुहिता इत्येवं विहारो भविष्यतीति बुद्ध्या विहिरन्तो यथा-सुखमक्लेशे
रूपा, षोडश मिश्रवल्ल्यां तद्यथा-मातुर्माता पिता भ्राता न सूत्रार्थान् कुर्वन्तोऽदृष्टपूर्व देशं गताः, तत्र च तेषां सां
भगिनी, एवं पितुरपि भ्रात्रादीनां चतुर्मा प्रत्येकं द्वौ द्वौ।त. भोगिकाः सन्ति ततस्तैरागन्तुकैस्ते वास्तव्याः सांभोगि
द्यथा-पुत्रो दुहिता च । सुखदुःखोपसंपदि पूर्व संस्तुतान् काः 'पुच्छा विहारखेत्त' ति मासकल्पप्रायोग्याणि वर्षाक- मातापितृसंबद्धान् , उपलक्षणमेतत् मित्रवयस्यप्रभृतीनि रूपप्रायोग्याणि वा विहारक्षेत्राणि प्रष्टव्यास्तानि च तैः कथ
च क्षत्रोपसंपदि । वयस्यान् इदमप्युपलक्षणं पूर्वसंस्तुतान् प. यितव्यानि । यदि न पृच्छन्ति, पृष्टा वा यदि ते न कथयन्ति, श्वात्संस्तुतान् नालबद्धवल्लीद्विकं च लभते, मार्गोपसंपदि ह. तदा यानामपि प्रत्येक प्रायश्चित्तं लघुको मासः। यश्च पृ- टान् भाषितान् चशब्दात्-चल्लाद्विकं मित्राणि च विनयोछामन्तरेण वा स्तेनश्वापदादिभ्योऽनर्थ साधवः प्राप्नुवन्ति पसंपदि सर्वान् लभते नवरं निवेदयति । तनिष्पन्नमपि तेषां द्वयानामपि प्रायश्चित्तम्।
एतदेवाहअधुना 'गहणे य' इत्यस्य व्याख्यानमाह- । खेत्ते मित्तादीया, सुतोवसंपन्नो उ छल्लभते । सञ्चित्सम्मि उ लद्धे, अमोम स्स वि अणिवेयणे लहयो।। अम्मापिउसंबद्भो, सुहदक्वि इयरो वि दिद्रुतो ।१७७।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org