________________
ववहार
अभिधानराजेन्द्रः। साम्प्रतमभिधारयन्वक्तव्यः सोऽयं वदयमायो मार्गोपसंपदि प्रतिपनायागीतार्थस्यापि सतो गीतार्थेन भवति । तमेवाह
परिगृहीतस्य लाभो भवति, अन्यथा अगीतार्थस्य न किञ्चिमग्गणकहणपरम्पर-अभिधारेतेण मंडली छिना। दाभवतीति वचनान कोऽपि लाभ: स्यात् । एवं खलु सुहदुक्खे, सचित्तादी उ मग्गण कया ॥१५॥ का पुनरुपसंपत् मार्गे ? इति चेदत माहसुखदुःखनिमित्तमन्यं गच्छमुपसंपद्यमानस्य मार्गमा भव- जह कोई मग्गन्नू , अनं देसं तु वच्चती साहू । ति । कुत्र स गच्छो विद्यते गवेषयन् गच्छति , ततः केना- उवसंपज्जइ उ तगं, तत्थश्लो गंतुकामो उ ॥ १६५॥ पि तस्य कथनं भवति, यथा-अमुकस्थाने स गच्छोऽस्तीति । यथेति मार्गोपसंपत्प्रदर्शने, यथा-कश्चित् साधुर्मागको ततस्तेनाभिधारयता परम्परा श्रावली छिन्ना, अनन्तरा ऽन्यं देशं व्रजति, तत्र देशे भन्यो गन्तुकामस्तं साधुमुमण्डली अग्छिना प्रागिव परिभाव्या । परिभाव्य च यद्य- पसंपद्यते , अहमपि युष्माभिः सह समागमिष्यामि । स्याऽऽभवति तत्तस्मै दातव्यम् । इयमत्र भावना-प्रावलिका
अव कीरशो मार्गोपदर्शननिमित्तयां मण्डल्यां वा बल्लीत्रिकमभिधारयत श्राभवति ,शेषं तु
मुपसंपद्यते , तत आहयत्स लभते तसेनाभिधारितस्य न भवति । तदपि च पर
अव्बत्तो अविहाडो, अदिडदेसो अभासिगो वाऽवि । परया वजदन्तिमस्याभिधार्यमाणस्य विश्राम्यति मण्डल्यामन्येनाच्छिद्यमानो लाभोऽनन्तरस्याभिधार्यमाणस्योपतिष्ठ
एगमलेगे उवसं-पयाए चउमंगों जा पंथो ॥१६६॥ ते, एवमुक्तेन प्रकारेण सुखदुःख-सुखदुःखोपसंपदमभिजि
अग्यशो-वयसा अविहाडः-अप्रगल्मः अडरदेशोरपूर्वघृक्षोरभिधारयतः सचित्तादौ मार्गणा कृता ।
देशान्तरः भाषिको-देशभाषापरिखानविकलः सा चोपसंपत् सम्प्रति प्रकारान्तरेण सुखदुःखोपसंदमुपसंपने अभिधा-1
एकस्यानेकस्य च । अत्र चतुर्मकी, तद्यथा-एकमेकः संपद्यते रयति सचित्तादौ मार्गणां करोति ।
१, एकमनेकः २, अनेकमेकः ३, अनेकमनेकः ४, सा चोजह से अस्थि सहाया,जइ वा वि करेंति तस्स तं किच्चं ।
संपत् तावत् यावत् पन्थाः । किमुहं भवति-यावत्पन्थानं सो लभते तं इहरा,पुण तेसिमानाणसाहारं ॥१६॥
व्रजति ततो वा प्रत्यागच्छतीति ।
एतदेव सविशेषमभिषित्सुराहयदि 'से' तस्य-सुखदुःखोपसम्पन्नस्य सहायाः सन्ति, यदि वात पव येषां समीपे उपसंपन्नास्तस्य तत्कृत्यं वैयावृ
गयागते गयनियते, फिडिय गघिढे तहेव अविगिढे । स्यादि कुर्वन्ति तदा यत्तस्योपतिष्ठते तं लभते इतरथा पु- उन्भामगसजायग-नियदृनदिहमासी य ॥१६७॥ नस्तेषां समनोकानां साम्भोगिकानां साधारणं तद् भवति ।
अव्यक्तोऽविधाडोऽदेखिोऽभाषिको वा अन्य साधु. अप्पुष्णकप्पिया जे उ, अमोनमभिधारए।
मुपसंपचते, अस्मार अमुकप्रदेश मयत । अथवा-यत्र अबोमस्स य लाभो उ, तेसिं साहारणो भवे ॥ १६१।।
तेषां गन्तव्यं तत्र ये विधक्षितसाधोरन्ये व्यक्तविहाडादयो अपूर्णकरिपका नाम गीतार्था असहाया ये अपूरार्णकल्पि
गन्तुकामास्तान पुचते, वयं युष्माभिः सह समागमिष्यामका अन्योन्यमभिधारयन्ति अन्योन्यस्य सुखदुःखोपसंपदं
स्तत्र यत्र गन्तुकामाः। ततो यदि प्रत्यागच्छन्ति ततः गतागप्रतिपद्यन्ते , तेषां यो लाभः सोऽन्योन्यस्य-परस्परस्य
तमित्युच्यते । तस्मिन्मागोंपसंपत् ‘गयनियते' इति । अनुपसाधारणो भवति ।
संपना एवात्मीयेन व्याविहाडादिना समं गतास्तस्य चकाजाव एकेकगो पुमो, ताव तं सारवेइ उ ।
लगततया प्रतिभग्नत्वादिना बा कारसेन प्रत्यागन्तव्यं नाss
भवसतः प्रत्यागच्छन्तं सुसाधुमुपसंपद्यन्ते। एषा गतनिवृत्ते कुलादिथेरगाणं व, देति जो बावि सम्मतो ॥१६२।।
मार्गोपसंपत् । तथा 'फिडियगवि तहेव प्रविगिटे'ति यावलेषामेकैकस्य पूलों गच्छो भवति । किमुक्तं भवति- स्फिटितो नाम नष्टः, कथं नष्टस्तत माह-'उम्भामगे' त्यादि यावदेकैकस्य प्रत्येकं गच्छो नोपजायते तावत्तमभ्युपपन्नग- उद्भामकः भिक्षाचर्यया अदृष्टपूर्वविषये गतस्ततो न जानाति सछमेकतरे सारयन्ति येषामवग्रहे वर्तते । अथ ते सारयन्तः
कुतो गन्तव्यमिति स्फिटितः । अथास्य ज्ञातयो गवेषमालाः परिताम्यन्ति तदा कुलस्थविराणाम् मादिशब्दात्-गणस्थवि.
समागतास्ततस्तस्मात् स्थानादरम्पर्षे विषये नष्टः, ततः स्फि. राणां संघस्थविराणां वा तान् वदति-मर्पयन्ति । यो वा को
टितः । तथा प्रभाषकोऽरएपूर्वे विषये पृष्ठतो लग्नो याति ऽपि तेषां सम्मतस्तस्य समर्पयन्ति । गता सुखदुःखोपसंपत्।
परं मिलितुं न शक्नोति, स च दृष्ट्राऽपि प्रतिप्रच्छनीय देश(६) संप्रति मार्गोपसंपनव्या । तथा चाह
भाषामजानन् म.प्रतिपृच्छति ततो यथावत् परिमो नश्यसुहदुक्खे उवसंपय, एसा खलु वलिया समासेशं ।
ति, सच मष्टो गवेषणीयः । तत्र स्किटिते गवेषिते तयुष अह एत्तो उवसंपय, मग्गोग्गहवजिए वुन्छ ॥१६३॥ चागवेषिते प्रभावेन मार्गणा कर्तब्या। एषा-अनन्तरोदिता खलु उपसंपवर्णिता समासेन सुखदु:- तत्र तदेव गवेषयतां का अगवेषयतां वा भवनमनामवनमाहसे.अथानन्तरमत उद्ध. मार्गे अवग्रहयर्जिते वक्ष्ये-मार्गोपसं. उवणड अन्नपंथेसा गयं भगवसंते न लभंति । पदं वक्ष्ये इत्यर्थः । अत्र चेयं व्युत्पत्तिः-मार्गे देशनायोपसंपत्
अगवेट्ठोतिपरिणते, गधेसमाला खलु लमंति ॥१६८।। मागोपसंपत्।
उपत्य-स्वनातिकान बना नमः उपनष्टः, अन्येन वा यथा मग्गोवसंपयाए, गीयत्थेणं परिग्गहीयस्स ।
स विवक्षिते स्थाने गतो भविष्यतीत्येवंसंकल्पा ये मार्गोंअगीयस्सावि लाभो, का पुण उवसंपया मग्गे ॥१६४॥ पदर्शनामेपसंपन्नास्ते थदि तन गवेषयन्ति तदा ते जन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org