________________
(६१०)
अभिधानराजेन्द्रः। वा येऽपि च गीतार्था असमाप्ता-असमाप्तकल्पा आगच्छन्तो
पुरपच्छसंथुयाई, हेठिनाणं च जो लाभो ॥१५३ ॥ सभन्ते यच एकाकी एकाकिदोषपरिवर्जनार्थमुपसंपत्तकामो |
सुखी-सुखदुःखोपसंपवमुपसंपन्नः क्षेत्रे-परक्षत्रेऽपि एसमते येच समाप्तकल्पिकारतेषामेवाऽऽभवति । न तु येषां |
तदर्थमेव क्षेत्रग्रहणमन्यथैतनिरर्थकं स्यात् । द्वयाम्यपि समीपं प्रस्थिताः तेषामेघ-निर्ग्रन्थीनामपि द्रष्टव्यम् ।
पूर्वसंस्तुतानि पश्चात्संस्तुतानि वाऽभिधार्यन्ते लभते ये व अमिॉरिजंत अप्पचे, एस वुत्तो गमो खलु । तेन दीक्षिताः तेषामधस्तनानां यो लाभः सोऽपि तस्याssपढ़ते उ विहिं बुच्छं, सो य पाठो इमो भवे ॥१४८॥ । भवति । एषा-अनन्तरोदितः खलु गमः-प्रकारोऽमिधार्यमाणे अप्राप्ते
संप्रति क्षेत्रे इत्यस्य विवरणमाहउहा, मत ऊवं तु प्राते सति पठति विधि वक्ष्यामि । स च परखेत्तम्मि वि लन्भति, सो देंतेण गहणखेत्तस्स । पाठोऽयं वक्ष्यमाणो भवति ।
जस्स वि उपसंपबा,सो विय से न गिएहए ताई।१५४। तमेवाह
मासापितृप्रभृतीनि श्वश्रूश्वशुरमभृतीनि च यदि तं सुधम्मकहा सुत्ते य, कालिएँ तह दिद्विवाएँ अत्थे य । खदुःखोपसंपन्नमभिधारयन्स्युपतिष्ठन्ते व्रतग्रहणाय परखेउपसंपयसंजोगे, दुगमाइ जहुत्तरं बलिया ॥१४६॥
त्रेऽपि लभते इति प्रतिपत्तिा स्थादित्येवं लक्षणेन कारणेन धर्मकथायां सूखे कालिके तथा रष्टिवादे अर्थे च पाठार्थ- |
क्षेत्रस्य प्रहणं कृतमन्यथा न कमप्यर्थ पुष्णाति, यस्यापि समुपसंपद् भवति । तत्र सूत्रतोऽर्थतश्च सूत्रार्थयोश्च स्वस्थाने
मीपे स उपसंपन्नः सोऽपि तानि न ग्रहाति सूत्रादेशतोहिकादिसंयोगे यथोत्तरं बलिका-बलवन्तः,सूत्रचिन्तायां प
ऽनाभाब्यत्वात् । रम्परसूत्रं पाठयन् ,अर्थचिन्तायां परम्परमर्थ व्याख्यानयन् , परखेत्ते वसमाणो, अतिकमंतोवन लमति असणी । सूत्रार्थयोरेव परस्परचिन्तायामर्थप्रदाता बलीयानिति भावः।
छदेण पुव्वसप्पी, गाहियसम्मादि सो लभई ॥१५॥ प्रावलियमंडलिकमो, पुन्बुत्तो छिपछिस्मभेदेणं ।
परक्षेत्रे तिष्ठन् व्यतिक्रामन् वा यस्तस्य सुखदुःखोपसंपन्नएसा मुत्रोवसंपय, एत्तो सुहदुक्खसंपयं वोच्छं ॥१५॥ स्य उपतिष्ठते स यदि असंझी-अविदितपूर्वस्तदा समसंझिन या सा श्रुतोपसंपत्परम्पराप्ता श्रावलिका सातव्या, या- न लभते केवलं स क्षेत्रिकस्याऽऽभवति । यः पुनः पूर्वसभीस्वनन्तरा सा मण्डली, सा च अच्छिन्ना कथमिति चेदु- पूर्वविदितस्वरूपस्तं पूर्वसंझिनं छन्देन लभते, यदि स बल्लीच्यते-यस्मादभिधारकस्य लाभोऽन्येन छिन्नः सन्नभिधा- संबन्धो भवति, तं च सुखदुःखितमभिधारयति तदा लभते । र्यमाणं मार्गयति,ततोऽच्छिन्नलाभयोगात् सा उपसंपदच्छि- अथ तं नाभिधारयति, अभिधारयन्नपि च बल्लीसंबन्धो अत्युच्यते । या चावलिका सा छिन्ना यतस्तस्यां यो लाभ न भवति ततो यस्य समीपे सुखदुःखोपसंपदं जिघृक्षुः संपादित आरभ्य परम्परया छिद्यमानोऽन्तिमेऽभिधार्येऽन्य- प्रस्थितस्तस्याऽऽभवति । 'गाहियसम्मादि सो लभते' इति । मनमिधारयति-विश्राम्यति ततः सा छिन्नोपसपत् । एवं | यदि स सुखदुःखेन सम्यक्त्वं प्राहित आदिशब्देन मद्यमांछिनाच्छिन्नभेदेनावलिकामण्डलिकाक्रमः पठत्यपि पूर्वोक्ने सविरतिं वा ततः पश्चात् प्रवज्यापरिणामपरिणतः स यद्यरष्टव्यः, तदेषमुक्तषा श्रुतोपसंपत् अत ऊर्ध्व सुखदुःखोपसं- पि वल्लीद्विकसम्बन्धो न भवति , तथापि यदि तस्य सुखपदं वक्ष्ये।
दुखितस्य समीपे उपतिष्ठते तदा स तं लभते । तामेवाह
__एतदेव सविशेषमभिधित्सुराहअभिधारो उववमो, दुविहो सुहदुक्खितो मुणेयव्यो।
सुहदुक्खिएण जइ, परखेत्तुवसामितो तहिं कोइ । तस्स उ किं आभवती, सच्चित्ताऽचित्तलाभस्स ॥१५१।।
वेति अभिनिक्खमामि,सो ऊ खेत्तिस्स प्राभवह।।१५६।। सुखदुःखितो द्विविधो हातव्यस्तद्यथा-अभिधारयतीत्य
तेन सुखदुःखितेन यदि तत्र परक्षेत्रे कोऽप्युपशामितः भिधारोऽभिधारयन् , उपपन्नः-सुखदुःखोपसंपदं प्राप्तः ।
सम्यक्त्यं ग्राहितो भवति, तत्कालमेव च ब्रूते अभिनिष्क्रमातस्य द्विविधस्यापि सचित्ताचित्तलाभस्य वा मध्ये किमा
मि-प्रव्रज्यां प्रतिपद्ये तदा स क्षेत्रिणः क्षेत्रिकस्याऽऽभवति भवतीति च वक्तव्यम्।
न तु सुखदुःखितस्य । अथ कः सुखदुःखोपसंपदमुपपद्यते । इत्यत आह
अह पुण गहितो दंसण, ताहे सो होति उवसमेंतस्स ! सहायगो तस्स उ नऽत्थि कोती,
कम्हा जम्हा सावऍ, तिमि वरिसाणि पुवदिसा।१५७१ सुत्तं च तक्केइ न सो परत्तो।
अथ पुनदर्शनं सम्यक्त्वं तेन सुखदुःखितेन पूर्व प्राहितस्त. एगाणिए दोसगणं विदित्ता,
तः स तस्य उपशमयतः सद्देशनया प्रतिबोधितः, स भाभसो गच्छमब्भेइ समत्तकप्पं ॥ १५२ ।। वति । कस्मादिति चेदत आह-यस्मात् श्रावके त्रीणि वर्षातस्य सहायकः कोऽपि न विद्यते, न च परस्मात् सूत्रमपेक्षते | णि पूर्वदिक भवति-पूर्वासन्नता भवति । स्वयं सूत्रार्थपरिपूर्णत्वात् । केवलमेकाकी स दोषगणं विदि- एएण कारणेणं, सम्मद्दिट्ठी तु न लभइ खत्ती। स्वा स गच्छं समाप्तकल्पमभ्येति-अभ्युपगच्छति ।
एसो उवसम्पनो, अभिधारेंतो इमो होइ॥१५८।। तत्रोपसंपन्नमधिकृत्याऽऽभवद्व्यवहारमाह
एतेन कारणेन सम्यग्दृष्टिं पूर्वग्राहितसम्यग्दर्शनं क्षेत्रिसोमटक्खीयोअभिधारेंताई दोमि वी लभति । । को न लभते एष सुखदुःखोपसंपदमुपसम्पन्न उक्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org