________________
(१०) ववहार अभिधानराजेन्द्रः।
ववहार रहाणाइएसु तं दिस्सा, पुच्छा सिढे हरंति से गुरुगो।। ष्यः सचित्तादिकम् । आह-किं कारणं तृतीयेऽपि प्रकारे गुरुगा चेव अचित्ते,तिविहं पुण सम्म तग्गहणा॥१३॥
कालगताचायशिष्याणामेवाऽऽभवतीत्यत श्राह-'बलिय' त्ति
वलवती श्रुताज्ञा, तत् श्रुतं तदवस्थमेव यन्निमित्तं तेनाभिपरम्परया कथमपि श्रुतं यथा अमुकोऽस्मानभिधार्य समा.
धारितम् ' सुद्धमसुद्धे अदेतदेंते य' इति यत् कालगतागच्छन् अन्तरा पथि सचित्तं लब्धवान् परं सोऽन्यत्र गतः, चार्यस्य शिष्याणामाभवति तद्यद्यभिधारको ददाति , तस्वगण वा गतवान् , ततस्तं मृगयमाणैस्तैः स्नानादिभिः दा शुद्धः-श्रप्रायश्चित्तीत्यर्थः । अथ न ददाति तदा अशुद्धःसमवसरणषु तं दृष्ट्वा पृच्छा कृता, यथा-त्वममुककाले:- प्रायश्चित्तभाग् भवतीत्यर्थः । तत्र सचित्तस्यादाने प्रायस्माकमभिधार्य समागच्छन्नन्तरा सचितमूत्पादितवान्?, तेन | श्चित्तं चत्वारो गुरुकाः, आदेशान्तरेणानवस्थाप्यम् । अचित्तं च यथावस्थितं शिएं, ततः स तस्य सकाशात् तत्सचित्तं उपधिनिमित्तं योऽपि चानाभाव्य न दसे तस्याप्येवमेव प्रायहरति । अथ स न ददाति तर्हि बलात् व्यवहारेण दाप्यते,
श्चित्तम् । मायाप्रत्ययश्च तस्य गुरुको मासः प्रायश्चित्तम् । श्रचित्ताप
संप्रति 'पुब्धि पच्छा निग्गत संतमसंते' इत्यस्य किंचिइरसे चत्वारो गुरुकाः, अचित्ते पुर्नास्त्रविधे जघन्योपधि
द्याख्यानमाहनिष्पन्न मध्यमोपधिनिष्पन्नमुत्कृष्टोपधिनिष्पन्नं च ।
लद्धे उवरया थेरा, तस्स सिस्साण सो भवे । अत्रैवान्यकर्तृकं किंचिद्विशेषसूचकं गाथाद्वयम्
मए वि लभते सीसो, जइ से अस्थि देइ वा ॥ १४४॥ दविहो अभिधारेंतो, दिद्वमदिट्रोव होइ नायव्यो। । तत्र प्रथसे प्रकारेऽभिहितं प्राक,तथैव द्वितीये प्रकारे लब्धेअभिधारिजंतगसं-तिएहि दिट्टोव अन्नहिं ॥१४॥ उपलक्षणमेतत् अलब्धे वा सचित्ते स्थविरा उपरतास्ततः दिवो माइ अमाई, एवमदिवो वि होइ दुविहो उ।।
स सचित्तादिको लाभस्तस्य शिष्याणामाभवति । तृतीये पु
नः प्रकारे मृतेऽप्यभिधारिते लभते शिष्यो यदि 'से' तस्य अमाई उ अप्पिणती,मायी उन अप्पिणे जो उ॥१४१॥
श्रुतमस्ति, ददाति वा । अथवा-नास्ति, न ददाति वा, तदा न श्राद्यगाथाव्याख्यानं प्राग्वत् । दृष्टो द्विविधः-मायी, अमा
लभते । एतावता 'संतमस्ते' इत्यपि व्याण्यातम् । यी च । एवमदृष्टोऽपि द्विविधो भवति-मायी, अमायी च ।
उपसंहारमाहतत्र श्रमायी लब्धं सचित्तादिकमर्पयति.यस्तु मायी स नार्प
एवं नाणे तह दं-सणे य सुत्तत्थ तदुभए चेव । यति, ततः स बलात् व्यवहारेण दाप्यते । शेषं तथैव । एवं ता जीवंते, अभिधारेंतो उ एइ जो साहू ।
वनणसंधणगहणे, नव नव भेया य एकेके ।। १४५ ॥ कालगते एयम्मि उ, इणमन्नो होइ ववहारो ।। १४२॥
एवमुक्तयकारेण ज्ञाननिमित्तमभिधार्यमाणे यद् श्राभवति
तत् भणितम् , तथा तेनैव प्रकारेण दर्शनेऽपि दर्शनप्रभावकएवं तावत् जीवत्यभिधायमाणे योऽभिधारयन् साधुराग
शास्त्राणामप्यर्थायाभिधार्यमाणे अाभवत्प्रतिपत्तव्यम् । तत्र च्छति तस्य व्यवहारः, कालगते पुनरेतस्मिन्नभिधार्यमाणे
शानार्थ दर्शनार्थ वा योऽभिधार्यते स सुत्तत्थ तदुभए चेव' श्रयमन्यो भवति व्यवहारः।
त्ति सूत्रार्थतया अर्थार्थतया तदुभयार्थतया च । नत्र च तमेवाह
सूत्रार्थतया अभिधारणं तद्वर्तनार्थतया संधानार्थतया ग्रहअप्पत्ते कालगते, सुद्धमसुद्धे अदेत देंते य ।
णार्थतया च । तत्र पूर्वगृहीतस्य पुनरुज्ज्वालनं वर्तना, पुचि पच्छा निग्गय, संतमसंतेसु ते बलिया ॥१४३।। विस्मृतस्याऽपान्तराले त्रुटितस्य पुनः संधानकरणं संकश्चिदाचार्यमभिधारयन् संप्रस्थितस्तत्र यं गच्छमभि- धना । अपूर्वस्य ग्रहणं ग्रहणमिति । एवं त्रयो भेदाः-सूत्राधार्य संप्रस्थितस्तमप्राप्ते एव स श्राचार्यः कालगतः, अत्र च र्थतया अर्थार्थतया तदुभयार्थतया च प्रत्येकं द्रष्टव्याः। सत्रयः प्रकारा:-"पुव्वं पच्छा निग्गय"त्ति । यदैवाभिधारयन् । वसंण्यया ज्ञाने दर्शने च प्रत्येकं नव नव भेदाः । तथा चाहनिर्गतस्तदैव कालगत आचार्यः १, अथवा-पूर्वमभि- 'नव नव भेया य एकेके । धारयन् निर्गतः पश्चादाचार्यः कालगतः २, यदि वा-पूर्व
(५) संप्रति चरणार्थमभिधारयन्तमधिकृत्याहमाचार्यः कालगतः स पश्चादभिधारयन् निर्गतः ३ । पत्र पासत्थमगीयत्था, उपसंपजंति जे उ चरणऽट्ठा। प्रथमे प्रकारे यत्तेनाभिधारयता पथि सचिनादि लब्धं त- सुत्तोवसंपयाए, जो लाभो सो उ तेसिं तु ॥ १४६ ॥ कालगताचार्यशिष्याणामाभवति । द्वितीय प्रकारे लब्धे श्र
ये पार्श्वस्थादयोऽगीतार्थाश्चरणार्थमुपसंपद्यन्ते तेषां चरणोलब्धे वा सचित्तादिके यापरताः स्थविरास्तदाऽपि तत्स
पसंपन्निमित्तं कमप्यभिधारयन्समागच्छतां धृतोपसंपदि चित्तादि तच्छिष्याणामाभवति । तृतीये प्रकारे अभिधारय
चान्तरायो लाभो भवति स स तेषामभिधार्यमाणानां भवता दूगदागच्छता तावन्न शानं यावत्तं गच्छं प्राप्तस्ततो य
ति । नालबद्धवल्लीद्विकं तु तेषामभिधारयतामिति । निमित्तं स तत्रागतस्तत् श्रुतं यदि तस्य शिष्यस्यास्ति तदा स तत् श्रुतं तस्मै दातुमिच्छति ततः कालगताचार्यस्य
गीयत्था ससहाया, असमत्ता जंतु लहति सुहदुक्खी । लभते शिष्याः सचित्तादिकम् । यद्यपि सोऽभिधारको विपरि- सुत्तत्थ अतकेंता-समत्तकप्पी उन दलंति ॥ १४७ ॥ गतो न गृह्णाति शिष्यस्य सकाशात् श्रुतं ग्रहीतुं तत्राणि ये पुनः पावस्थादयो गीतार्थाः ससहायाः संभोगनिमित्तकालगताचार्याणामेव तत्सचित्तादि आभयति । अथ तत् मालोचनां दास्याम इत्यभिधारयन्तः सूत्रार्थान् अतर्कयन्तोऽ श्रतं नास्ति, न वा ददाति, तदा न लभते कालगताचार्यशिः । नपेक्षमाणा आगच्छन्तोऽन्तरा यं लभन्ते सचित्तमचित्तं
२२८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org