________________
(१७) बबहार अभिधानराजेन्द्रः।
ववहार पाभवत्पश्चधा-पञ्चप्रकारं भवति । तद्यथा-क्षेत्रे श्रुते व्यवहारेण दाप्यते । मायानिष्पन्नश्च तस्य गुरुको मासः सुखदुःखे मार्गे विनये च । प्रायश्चित्तमपि पश्चधा , त-| प्रायश्चित्तम् । सचित्ते चत्वारो गुरुकाः, अचित्ते उपधिनियथा-सचित्ते अचित्ते क्षेत्रे काले भावे च । एष प्रति- पन्नम् , स पुनरभिधारयन् यः सचित्तैः सोऽभिधायते तेषां द्वारगाथासमासार्थः । व्य०१० उ०। [तत्र क्षेत्रे तावदा
मध्ये किं लभते इत्याह-"छम्मासं चेव वल्लिदुग" मिति पट भवद्व्यवहारः 'खेत्त' शब्दे तृतीयभागे ७५८ पृष्ठे गतः।] नालवद्धानि निर्मिश्राणि लभते १ मिश्रं च २ एवं रूपं निअधुना श्रुतद्वारमाह
मिश्रलक्षण वल्लिद्विकं लभते । दुविहा सुतोवसंपय-अभिधारेंते तहा पदंते य ।।
__ साम्प्रतमेनामेव गाथां विवृण्वन्नाहएकेकाऽवि य दुविहा, अणंतरपरंपरा चेव ॥ १२६ ॥ । ___ अभिधारते पढ़ते वा, छिन्नाए ठाति अंतए । द्विविधा श्रुतसंपत् , तद्यथा-अभिधारयति, पठति च ।। मंडलीए उ सट्ठाणं, वयतो न उ मज्भिामे ॥ १३० ।। एकैका द्विविधा-अनन्तरा, परम्परा च । तत्राभिधारय
अभिधारयति पठति वा यो लाभः स छिन्नायामुपसंपत्यनन्तरा नाम-एकः साधुः कंचिदाचार्यमभिधारयति ।
दि अन्तके--पर्यन्ते तिष्ठति सर्वेषां लाभस्तत्र विश्राम्यतीयोऽसावभिधार्यमाणः सन् कश्चिदन्यमभिसंधारयति परं-1
त्यर्थः । मण्डल्यां तु यो लाभः स स्वस्थानं लभते व्यापरा नाम एकः साधुः कश्चिदाचार्यमभिसंधारयति सोऽ
ख्यातुरुपतिष्ठत इत्यर्थः, न तु मध्यमे मण्डलीमध्यवर्तिनि । प्यभिधार्यमाणोऽन्यमभिधारयति, सोऽप्यन्यम् , सोऽप्यन्य
कस्मादित्याहमेवमनियतं परिमाणम् ।
जो उ मज्झिल्लए जाति, नियमा सो उ अंतिमं । तदेवाहएत्थं सुतं अहीहम्मि, सुत्तवं सो य अनहिं ।
पावते निन्नामि तु, पाणीयं च पलोठियं ।। १३१॥ वच्चंतो सो भिधारतो, सो वि अन्नत्तमेव वा ॥ १२७॥
यो मण्डलीमध्यवर्तिनि लाभो याति सोऽपि नियमाद
न्तिमं व्याख्यातृलक्षण प्राप्नोति, निम्नभूपानीयं प्रलोठितम् । दोपहं अनतरा होति, तिगमादी परम्परा ।
पूर्व षद् निर्मिश्राण्ययुक्तानि तानि सम्पति दर्शयतिसट्ठाणं पुणरेतस्स, केवलं तु निवेयणा ॥ १२८॥
माया पिया य भाया, भगिणी पुत्तो तहेव धूया य । अत्र अस्य पार्श्व श्रुतमध्येष्ये इति कश्चिदभिधारयन् -
एसा अणंतरा खलु, निम्मिस्सा होति वल्ली उ ॥१३२॥ जति, सोऽपि श्रुतवान् अन्यत्राभिधारयन् व्रजति , सो
माता पिता भ्राता भगिनी पुत्रो दुहिता च, एषा खलु ऽप्यन्यम् । यदि वा-तमेवाभिधारयति । तत्र द्वयोरनन्तरा
अनन्तरा निर्मिश्रा भवति वल्ली। थुतोपसंपद्भवति त्रिकादीनां तु परम्परा स्वस्थानं पुरागच्छतः केवलं तस्याभिधारितस्य निवेदना कर्तव्या । यथाऽहं
सेसाण उ वल्लीणं, परलाभो होइ दोन्नि चउरो वा । स्वस्थानं गमिष्यामीति।
एवं परंपराए, विभासतत्तो य जा परतो॥१३३ ।। [४] साम्प्रतमनन्तरायां परम्परायां वाऽभिधारणायामाभ- शेषाणां तु वल्लीनां यो लाभो भवति द्वे-पुष-दुहितरी, वन्तमाह
यदि वा-चत्वारि-मातापितृभ्रातृभगिनीरूपाणि स समअछिमोवसंपयाए, गमणं सट्ठाण जत्थ वा छिन्नं । । स्तोऽपि परलाभोऽभिधारितस्य लाभ इत्यर्थः । एवं परमग्गण कहण परंपर, छम्मासं चेव वल्लिदुर्ग ॥२६॥
म्परायामपि विभाषा कर्तव्या। ततोऽपि याः परतो वल्ली अच्छिन्नोपसम्पदमभिधार्यमाणो यदन्यं वाऽभिधारयति
तस्य या परतः ताः सर्वा अपि परलाभः । व्य० १० उ० । तस्य हि लाभो न छिद्यते । तस्मादभिन्नोपसंपदि योऽ
(मिश्रवल्ली 'मिस्सवल्ली' शब्देऽस्मिन्नेव भागे गता।) भिधारयतां लाभः स स्वस्थानं गच्छति , योऽभिधारि- दुविहो अभिधारेतो, दिट्ठमदिट्ठो य होति नायव्यो। तस्तस्यान्यनाच्छिन्नः सन् गच्छतीत्यर्थः । अथ छिन्ना अभिधारेजंतगसं-तएहिं दिट्ठो य अन्नेहिं ।। १३६॥ उपसंपत् तत श्रादित श्रारभ्य यत्र सर्वेषां लाभो ग- अभिधारयन् द्विविधो द्रष्टव्यस्तद्यथा-दृष्टोऽष्टश्च । तत्र च्छति इहाभिधारयन् योऽभिधारितस्तं प्रति संप्रस्थितः दृष्टोऽभिधार्यमाणसत्कैः साधुभिरन्यैर्वा, अष्टो-न केनास चापान्तराले यदन्यमभिधारयति आत्मीये वा गच्छे पि दृष्टः । प्रतिनिवर्तते, तदा यदभिधारयता पथि लब्धं सचि- सचित्ते अंतरालद्धे, जो उ गच्छति अन्नहिं । सं तदभिधारितस्य स्वयं वा गत्वा समर्पयति , अन्य
जो तं पेसे सयं वावि, नेइ तत्थ अदोसवं ॥ १३७॥ स्य वा हस्ते प्रेषयति । अथ नार्पयति स्वयमन्यप्रेरणेन वा |
सचित्ते अन्तरा पथि लब्धे यः अभिधारयन् अन्यत्र गच्छतत्राह-' मग्गणे' त्यादि , तत्र 'कहणपरम्पर' सि यैः
ति, स्थगच्छ वा प्रतिनिवर्तते, तत्र यस्तत् सचित्तं लब्धसरट आगच्छन् तैयः पूर्वमभिधारितस्तस्य परम्परकेणा
मभिधारितस्य प्रेषयति, स्वयं वा नयति, सोऽदोषवान् । ख्यातम् । यथा-युष्मानभिधारयत । तेन संप्रस्थितेन सचितं लब्धम् , ततः युष्माकं तेन न प्रेषितम् 'मग्गण'
जो उ लर्बु वए असं, सगण पेसवेइ वा। त्ति स चैतत् श्रुत्वा तं मार्गयति , क गतो भवेन्मम स- दिट्ठो व अदिट्ठो वा, मायती होंति दोगिह वि॥१३८॥ चित्तहारीति मृगयमाणैश्व स्नानादिसमवसरणे दृष्टः पृष्ट- यस्तु सचित्तं लब्ध्वा अन्यमाचार्य व्रजति, स्वगण वा तश्व । यथा-अमुककाले अस्मानभिधारयता समागच्छता स.] सचित्तं प्रेषयति । दृष्टोऽटो वा सन् तौ दृष्टादृष्टरूपी द्वावविसं लब्धं तन्मह्यं देहि, यदि न ददाति तदा बलात् | पि मायिनौ भवतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org