________________
यवहार अभिधानराजेन्द्रः।
ववहार पंचविहे ववहारे परमत्ते,तं जहा-आगमे १, सुए २,प्राणा] सूर्यस्य प्रकाश दीपप्रकाशो विशेषयति-न सूर्यप्रकाशात ३, धारणा ४, जीए (सू०-४२१४)स्था०५ ठा०२ उ०।।
दीपप्रकाशोऽधिकतरः, किंतु-हीन इत्यर्थः । एकामिहापि यार
शो विषय ग्रागमस्य न तादृशः शेषाणां व्यवहाराणामिति । अस्य सम्बन्धप्रतिपादनार्थमाह
आह-यस्मिन काले गौतमादिभिरिदं सूत्रं कृतम् । ' ववहारे बहुभागमितो पडिमं, पडिवाइ आगमो इमो वि खलु । पंचविहे पत्र से ' इत्यादि तदा श्रागमो विद्यते, ततः किं सव्वं व पवयणं पव-णीया ववहारविसयत्थं ॥४६॥ कारणमाक्षादयोऽपि सूत्रे निबद्धाः । खलियस्स वि पडिमाए, ववहारो को ति सो इमं सुतं ।
अत्राह
सुत्तमम्मायविसयं, खेतं कालं च पप्प ववहारो। ववहारविहिएणू वा, पडिवाइ सुत्तसंबंधो ॥ ५० ॥ अनन्तरसूत्रे प्रतिमाभिहितानां च प्रतिमा प्रतिपद्यते ब
होहिंति न आइल्ला, जो तित्थं जाव जीतो उ ।। ५३ ।। डागमिकः, भयमपि पञ्चविधोऽपि व्यवहारः खल्वागमस्तत
सूत्रमझातातपय भविष्यति स तादृशः कालो यस्मिन्नाभागमप्रस्तावात्प्रतिमासूत्रादनन्तरं व्यवहारसूत्रमवादि ।
गमो व्युतळे स्यान, ततः शेषैर्व्यवहारैर्व्यवहर्त्तव्यम् ,तत्रापि 'सव्वं वे' स्यादि वाशग्नः संबन्धस्य प्रकारान्तरोपदशेने सर्व
व्यवहारः । क्षेत्र कालं च प्राप्य यो यथासंभवति तेन तथा प्रवचनं प्रावनिकश्च व्यवहारविषयस्थं व्यवहारविषयान्त
व्यवहरणीयम् । किमुक्तं भवति-यस्मिन्काले यो यो व्यवहा
रो व्यवलिः अव्यवच्छिन्नो वा तदा तदा प्रागुक्लेन क्रमेण गंमतोऽवश्य व्यवहारो वक्तव्य इति व्यवहारसूत्रम् । अथ
व्यवहतरा । तथा यत्र यत्र क्षेत्रे युगप्रधानैराचार्यर्या या वा-प्रतिमायां स्थितस्य प्रतिमायाः स्खलितस्य को व्यवहारः
व्यवस्था कता तथा अनिश्रोपश्रितं व्यवहर्त्तव्यम् । अन्यच्चकिंकर्तव्यमिति प्रश्नमाशङ्कय स व्यवहारः पञ्चविध इत्या
आद्याश्चत्याग व्यवहारा न यावत्तीर्थ च भविष्यन्ति जीतदिकमिदं सूत्रमुपन्यस्तम् । यदि वा-अनन्तरसूत्रे प्रतिमाः प्र
स्तु व्यवहारा यावत्तीर्थ तावद्भवितेति जीतोपादानम् । व्य० तिपद्यते इत्युक्तं ताश्च प्रतिपद्यते व्यवहारो विधिशो नेतर
१० उ०।" आपाए प्रणाणाए आराहेड" इत्यस्य व्याइति प्रतिमासूवादनन्तरं व्यवहारसूत्रस्य संबन्धः । सूत्रा
स्यानम्---'पागा' शब्दे द्वितीयभागे १२३ पृष्ठे गतम् ।) क्षरसस्कार सुप्रतीतो विशेषव्याख्यां तु भाष्यकृत्करिष्यति ।
सांप्रतमाराधनामाहव्य०१० उ०1
पाराहमा उतिविहा, उक्कोसा मज्झिमा जहमा उ।
एग दुगनिम जहन्न, दु तिगड भवा उ उक्कोसा।।५॥ जहा से तत्थ भागमे सिया आगमेण ववहारं पट्ठवेआ।
आराधना बिायधा-उत्कृष्टा, मध्यमा, जघम्या च । त(मू०-४२१) स्था० ५ठा।
प्रोत्कृष्टाऽराधनायाः फलमेको भवः, मध्यमाया द्वौ भवी, अस्य व्याख्यामाह
जघन्यायासार भवाः । श्रथवा-यदि तद्भवे मोक्षाभावः सो पुण पंचविगप्पो, आगम सुय प्राण धारणा जीते । तदा उत्कृाऽराधनायाः फलं जघन्यं संसरणं द्वौ भयो, सेतम्मि ववहरते, उप्परिवाडी भवे गुरुगा ॥ ५१ ।।
मध्यमायागा भवाः, जघन्याया उत्कृष्ट अष्टौ भवाः । तदेवं सः-पुनर्व्यवहारः पञ्चविधः प्राप्तः, तद्यथा-भागमः श्रुतम्
भाष्यकृता मत्रव्याख्या कृता ।
संप्रति नियुक्तिविस्तरःआशा धारणा जीतमिति । तत्र सति भागमादौ व्यवहारे यदि उत्परिपाट्या-उत्क्रमेण व्यवहरति तदा प्रायश्चितं चत्वारो जेण य गाडाड मुणी, जंपिय ववहरइ सो वि ववहारो। गुरुकाः । इयमत्र भावना-आगमे विद्यमाने यद्यन्येन सू- ववहारो तति व ठप्पो, ववहरियव्वं तु वुच्छामि ॥५६॥ त्रादिना व्यवहरति तदा चतुर्गुरुकम् । यदा पुनरागमो न वि- येन मुनिगवहरतसागमादिव्यवहारः,व्यवहियतेऽनेनेति चते तदा श्रुतेन व्यवहर्तव्यम् । श्रुते वर्तमाने यद्याज्ञादिभि- व्यवहारःत ज्यपत्तेर्यदपि च व्यवहर्त्तव्य मुनिर्व्यवहरति । र्व्यवहरति तदा चतुर्गुरुकं प्रायश्चित्तम् । यदा तु श्रुतमपि सोऽपि सरावदा कर्मणि घञ् । समापनान् तत्र यो व्यवन विद्यते तदाऽऽक्षया व्यवहर्त्तव्यम् । श्राशायां विद्यमानायां हारः कराएदार स स्थाप्यः पश्चाद्वषयत इति भावः ।व्ययदि धारणया प्रस्थापयति तदा चतुगुरुकम् । आशाया। घहर्तव्यं न उसाम। अभाव धारणया व्यवहर्त्तव्यम् । यदि पुनर्धारणायां सत्या
जातातमेव निर्वाहयतिजीतेन व्यवहरति तदा चतुर्गुरुकम् । धारणाया अभावे आभयंते पाच्छत्ते, ववहरियव्वं समासतो दुविहं । जीतेन व्यवहर्तव्यमिति । तत्र 'से तत्थ आगमे सिया' इत्या- दोसु र प य पणगं, आभवणाए अहीगारो ॥५७|| दिकस्य (स्थानाक ४२१४) सूत्रावयवस्यायमर्थः-तत्र त
व्यवहर्त मनासतो द्विविधम् , तद्यथा-आभवत्, प्रायस्मिन्व्यवहारपश्चकमध्ये 'से' तस्य साधोरागमः स्यात्ताह शिक्ष
द्व योरपि आभवति प्रायश्चित्ते च प्रत्येक आगमेन व्यवहारं प्रस्थापयेत् व्यवहारो न शेषैः सूत्रादिभिः।
पञ्चकम् , नारः प्रयोजनमिदानीमाभवनया एष द्वार. एतदेवाह--
गाथासंक्षेप । प्रागमववहारी श्रा-गमेण ववहरेइ सोन अने।। साव्याचिख्यासुराह । तत्र प्रथमतः न हि मूरस्म पगास. दीवपगासो विसेसेइ ।। ५२ ॥
'
दोन पणग' मित्यस्य व्याख्यानमाह-- स आगमन्यवहारी आगमेन व्यवहरति । नान्येन-श्रुतादिना
खेत्तेस मा पखे, मग्गे विणए य पंचहा होइ । जस्य ततो हीनत्वादेतदेव प्रतिवस्तपमया दर्शात-नदि सलिने
खेते काले य भावे य॥ ५८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org