________________
ववहार श्राभिधानराजेन्द्रः।
यवहार पद्भिरित्यर्थः, सूत्रस्याभिधेयम् । तथा जीतं नाम प्रभूतानेक
समणा णिग्गंथा इच्चेयं पंचविहं ववहारं जहा जहा जहिं जाह गीतार्थकता मर्यादा तत्प्रतिपादको ग्रन्थोऽप्युपचारात् जीतम्। तथा कल्पन्त समर्था भवन्ति संयमाध्वनि प्रवर्त
तहा तहा तहिं तहिं अणिस्सिोवसितं सम्मं ववहारमाणे माना अनेनेति कल्पः । मृजूष-शुद्धौ, मृजन्ति शुद्धीभवन्त्यने
समणे शिग्गंथे भाणाए आराहए भवइ । (सू०-३४०) नातिचारकल्मषप्रक्षालनादिति मार्गः " उभयत्र व्यञ्जनात् 'कविहे ण 'मि त्यादि, व्यवहरणं व्यवहारो-मुमुचुप्रवृ. घम्" इति घञ्प्रत्ययः । तथा इण्-गतो. निपूर्वानितरा- तिनिवृत्तिरूपः इह तु तन्निबन्धनत्वात् मानविशेषोऽपि व्यमीयते गम्यते मोक्षोऽनेनेति न्यायः, तथा सवैरपि मुमुक्षुभि वहारः, तत्र आगम्यन्ते परिच्छिचन्ते अर्था अनेनेत्यागमःरीष्यते प्राप्तुमिष्यते इतीप्सितव्यः, आचर्यते स्म बृहत्पुरुषै. केवलमनःपर्यायावधिपूर्वचतुर्दशकदशकनवकरूपः , तथा रण्याचरितम् । व्यवहार इति पूर्ववत् , उकान्यकार्थिकानि ॥ श्रुतं-शेषमाचारप्रकल्पादिनवादिपूर्वाणां च श्रुतत्वेऽप्यतीसम्प्रत्यत्रैवाक्षेपपरिहारावभिधिनुराह
न्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमध्यपदेशः एगद्रिया अभिहिया, न य ववहारपणयं इहं दिहूँ। केबलवदिति, तथा आशा-यद्रीतार्थस्य पुरतो गूढार्थपदैर्दे भस्मइ एत्येव तयं, ददुव्वं अंतगयमेव ।। ८॥ शान्तरस्थगीतार्थनिवेदनायातीचारालोचनमितरस्यापि तनन्वभिहितान्येकाथिकानि परमेतेष्वेकाथिकेषु व्यवहा
थैव शुखिदानम् । तथा धारणा-गीतार्थसंविग्नेन द्रव्यारपञ्चकमागमश्रुतामाधारणाजीतलक्षणं न र.एम्-नोपात्तं जी
द्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदतस्येव केवलस्योपात्तत्वात् , अत्र सूरिराह-भण्यते-अत्रो.
गुप्तमेषालोचनदानस्तत्रैव तथैव सामेष प्रयुक्त इति वैयावृतरं दीयते । अत्रैव-रतेवेव एकाथिकेषु तत्-व्यवहारपञ्च
स्यकरादेर्वा गच्छोपप्रहकारिणोऽशेषानुचितस्य प्रायश्चिकमन्तर्गतमेव द्रष्टव्यम्।
तपदानां प्रदर्शितानां धरणमिति, तथा जीतं-द्रव्यक्षेत्रकथमित्याह
कालभावपुरुषप्रतिसेषानुवृत्त्या संहननधृत्यादिपरिहालिमआगमगा उ सुत्तेण, सूइया प्रत्थतो उ तिचउत्था।
वेश्य यत्यायश्चित्तदानं, यो वा यत्र गच्छे सूत्रातिरिकः का
रणतः प्रायश्चित्तव्यवहारः प्रवर्तितो बहुमिरन्यैश्वानुवर्तित बहुजबमाइ पुण,जीवं उचिगं ति एगहूँ ।।६॥
इति । श्रागमादीनां व्यापारणे उत्सर्गापवादावाह-'जहे' सूत्रेण-सूत्रशयन सूचिते भागमश्रुते-श्रागमश्रुतव्यवहा
स्यादि, यथेति-यथाप्रकारः केवलादीनामन्यतमः ‘से' रौ, तथाहि-त्रागमव्यवहारिणः षट् । तद्यथा-केवलज्ञानी म
तस्य व्यवहाँः स चोक्तलक्षणो व्यवहारस्तत्र तेषु पासु नःपर्यायज्ञानी अवधिज्ञानी चतुर्दशपूर्वी दशपूर्वी नवपूर्वी च ।
व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानाविम्यवहारकाश्रुतव्यवहारिलोऽप्यशेषपूर्वधरा एकादशाङ्गधारिणः कल्प
ले व्यवहर्तव्ये वा वस्तुनि विषये भागमः-केवलादिः-स्यात् व्यवहारादिसूत्रार्थतदुभयविदश्च । ततो भवति सत्रग्रहणेना
भवेत् तारशेनेति शेषः। प्रागमेन व्यवहार प्रायश्चित्तदानागमथुतव्यवहारयोग्रहणं चतुर्दशपूर्वादीनां कल्पव्यवहारा- दिकं प्रस्थापयेत्-प्रवर्तयेत् न शेषैः भागमेऽपि पडिकेदिच्छेदग्रन्थानामपि च सूत्रात्मकत्वात् । तथा अर्थतः-अर्थ- घलेनाबन्ध्यबोधयात्तस्य तदभावे मनःपर्यायेख एवं प्रधाशब्देन सूचितौ त्रिचतुर्थी-तृतीयचतुर्थावानाधारणाल- नतराभावे इतरेणेति । अथ बो-जैव चशम्यो-यदिशनार्थः, क्षली व्यवहारौ । ग्य०१ उ०। (प्रासाव्यवहारः 'माणा' 'से' तस्य स वा तत्र व्यवहर्तव्यादावागमः स्यात् यथाशब्दे द्वितीयभागे १२२ पृष्ठे गतः।)(धारणाव्यवहारः 'धा. यत्प्रकारम् ' से ' तस्य तत्र व्यवहर्तव्यावी श्रुतं स्यात् , ता. रखाववहार ' शब्णे चतुर्थभागे २७४६ पृष्ठे गतः । जीतष्य- रशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इबेपहि' इत्यादि वहारश्च 'जीयववहार' शब्दे चतुर्थभागे १५१३ पृष्ठे गतः।)
निगमनम् , सामान्येन-जहा जहा से' इत्यादि तु विशेष(३) व्यवहारा धारणादयः
निगमनमिति, पतैर्व्यवहर्तुः फलं प्रश्नद्वारेणाह- से किमिकइविहे गं भंते ! ववहारे पामते ?, गोयमा! पंचविहे
त्यादि, अथ किं हे भदन्त ! भट्टारका भादुः-प्रतिपादयववहारे पसत्ते, तं जहा-आगमे , सुए , आणा, धार- न्ति,ये भागमबलिकाः-उकशानविशेषबलवन्तः भ्रमणा-निथा, जाए। जहा से तत्थ आगमे सिया आगमणं बव- ग्रन्थाः केवलिप्रभृतयः 'वेय' ति इत्येतद् बच्यमाणम् , अहारं पद्ववेजा णो य से तत्थ श्रागमे सिया। जहा से थवा-इत्येवमिति एवं प्रत्यक्ष पञ्चविध व्यवहारं प्रायश्चित्त
दानाविरूपम् ' सम्मं धवहरमाणे 'सि सम्बध्यते, व्यवहरतत्व सुए सिया सुएणं ववहारं पट्टवेजा, णो वा से
न प्रवर्सयमित्यर्थः,कथम् ?,'सम्म' ति-सम्यकतदेव कथम् , तत्थ सुए सिया। जहा से तत्थ आणा सिया प्राणाए
इत्या-यदा यदा यस्सिम्यस्मिन्नवसरे यत्र यत्र प्रयोजने वा ववहारं पढवेजा, यो य से तत्थ प्राणा सिया । जहा से
क्षेत्र वा योय उचितस्तं तमिति शेषःतशतदा काले तमिस्ततत्व धारणा सिया धारणाए णं ववहारं पट्ठवेज्जा, यो
स्मिन् प्रयोजनादौ, कथम्भूतम् ?, इत्याह-('अणिस्सिमोय से तत्व धारखा सिया । जहा से तत्थ जीए सिया वसितं' इत्यादिसूत्रावयवम् 'अणिस्सिमोषस्सिय' शब्बे जीएवं बवहारं पट्ठवेज्जा , इच्चेएहिं पंचहिं बवहारं पट्ट- प्रथमभागे ३३८ पृष्ठे व्याख्यातम्) मामाया जिनोपदेशस्या. वेज्जा ,तं जहा-आगमेणं सुएणं आणाए धारणाए
राधको भवतीति, हन्त ! माहुरेवेति गुरुवचनं गम्यमिति ।
अन्ये तु-से किमाहु भंते' इत्यायेवं व्याल्यान्ति-अथ किजीएवं । जहा जहा से भागमे सुए आणा धारणा जीए
माहुर्भदन्त !आगमबलिकाः श्रमणा निर्ग्रन्थाः पञ्चविधव्यतहातहा ववहारं पट्ठवेजा। से किमाहु भंते ! आगमवलिया। हारस्य फलामति शेषः । भ०८ श०८ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org