________________
( ६०५ ) अभिधान राजेन्द्रः ।
बबहार
देता अभिधीयते इति शेषः व्यवहार पुनर्भवति करणभूतः । व्यवहारयां प्रति करवत्यं प्राप्तः सुरान्दः पुनरर्थे व्यवहितसम्बन्धश्च स च यथास्थानं योजित एव । स च व्यवहारः करणभूतः पञ्चधा श्रागमः श्रुतम्, श्राज्ञा, धा रणा, जीतश्च । श्राह च चूर्णिकृत् - 'पञ्चविधो व्यवहारः करण'मिति तेन च पञ्चविधेन व्यवहारेण करणभूतेन व्यवहरन् क
निष्पादयति कार्यमित्युच्यते व्य० १ उ० । प्रथमतो व्यवहारपदस्य निरुक्तं वक्तुकाम इदमाहविवि वा इत्यादि विविधं तत्तयोग्यतानुसारेण विचित्रं या सर्वोक्रेन प्रकारे वपनं तपःप्रभृत्यनुष्ठानशेपस्य दानम्- 'य' जताने इति वचनात् हरणमतीचादोषजातस्य अथवा संभूय द्विस्यादिसाधूनां कचि
44
C
"
योजने प्रवृत्ती यत् पस्मिनाभवति, तस्य तस्मिम्यपनमितरस्माच हरणमिति व्यवहारः किमु भवति-विविध विधिना वा हारो व्यवहारः पृषोदरादय इति विवा " शब्दयोध्येच आदेशः । सम्प्रति वपनहरणशब्दयोरर्थं वक्कामस्तदेकाधिकान्याहचवणं ति रोवणं ति य, पकिरण पडिसाडणा य एगडुं । हारो त्तिय हरणं विय, एग हीरएव वत्ति ॥ ४ ॥ टुप् - बीजतन्तुसन्ताने, उप्यते वपनं इतिशब्दः शब्दस्वरूपपरिसमाप्तिद्योतकः, एवमुत्तरेऽपि । रोपण मिति रुह जन्मनि, रोहति कश्चितमन्यः प्रयुपपरे रुहेः ' पो वा' इति हकारस्य प्रकारः । रोप्यते इति रोपणं भावे नया समुच्चये परिचि विशेषे पूर्व शब्दो दाने प्रदान की विक्षिप्यते इति प्ररम्परिसाणा व इति शद बजायाम् परिपूर्वः परिशति प रिश्वत, तमन्यः प्रयुङ्क्ते पूर्ववत् सिए परिशायते - ति परिशाटनानि वेत्यादि अनद्प्रत्ययः, आप् । चः समुचये । 'पगड' मिति एतत् शब्दचतुष्टय मेकार्थम्, एकार्थप्रवृत्ताः परस्परमेते पर्याया इति भावः । तेन यदुक्तं भवति - रोपणमिति प्रकरणमिति परिशाटनेति वा तदुक्तं भवति वपनमिति । एतावता वपनशब्दस्य प्रदानलक्षणो ऽर्थः समर्थितः । हारोति वेत्यादि । हरणं हारः, इतिरसम् हियते इति वा एकार्थाः योऽप्येते शब्दा एकार्थिका इत्यर्थः । तदेव वापशब्दस्य हारशब्दस्य व प्रत्येकमर्थोऽभिहितः । सम्प्रति तयोरेव समुदितयोरर्थ जिज्ञापयिषुरिदमाह - अत्थी पचरथीणं, हार्ड एकस्स वद बिइयस्स । एए उ वनहारो, अहिगारो एत्थ उ विहीए ॥ ५ ॥ अर्थी - याचको यः परस्मान्मयेदं लभ्यमिति याचते । प्रत्यर्थी अर्थिनः प्रतिकूलः । किमुक्तं भवति यः परस्य गृहीत्वा
6
न
·
किमपि तस्मै प्रयच्छति तयोरर्थिप्रत्यर्थिगोविंदमानयोगद्वारा स्थेयपुरुषमुपस्थितयोः स व्यवहारपरिच्छेदकुशलो व्यवहारविधापन समर्थ थेयो यस्मात् हार्ड ए कस्स ' त्ति | सूत्रे षष्ठी पञ्चम्यर्थे प्राकृतत्वात् । प्राकृते हिविभक्तिम्पत्योऽपि भयति यदाद पाणिनिः स्वातलक्षणे- पत्योऽप्पासामिति । यस्य यथाऽऽभवति तस्मात् तत् हत्वा श्रादाय यस्याऽऽभवति तस्मै द्वितीयाय वपतिप्रति एए उ यवहारो' इति एतेन - अनन्तरोहितेन कारणेन स स्थेपव्यापारो व्यवहारः किमुकं भवति-प
6
२२७
Jain Education International
ववहार स्मादेष स्थेयपुरुषो विवादनियाय एकस्माद्धरति अ यस्मै प्रयच्छति तस्मादव्यापारो वपनरात्मकत्वात् व्यवहार इति । एतावता समुदायार्थकथनं कृतम् स च व्यबहारो विधिव्यवहारोऽविधिव्यवहारश्च । तत्रापि विधिव्यबहारपरित्यागेन विधिव्यवहार एच कर्तव्य इति प्रतिपादना र्थमाह-' अहिगारो पत्थ उ विहीए' । श्रत्र - एतस्मिन् शास्त्रे अधिकारः - प्रयोजनं व्यवहारेण विधिनैय-विधिपूर्वकेच शब्द एवकाराधों कि नाविधि पानदेयमुक्रं व्यवहारशब्दस्य निर्वचनम्। तय कि यामाचक्रमभिमन्थयोजनायां तु करणव्युत्पत्तिरा श्रयणीया । विधिना उप्यते हियते च येन स व्यवहार इति ।
(२)संप्रति व्यवहारस्य नामादिमेव दर्शनार्थमाहववहारम्मि चउक्कं, दव्त्रे पत्तादि लोइयादी वा । नागमतो पणगं, भावे एगऽट्ठिया तस्स ॥ ६ ॥ व्यवहारे व्यवहारविषये चतुष्कम् किमु भवति चतु र्द्धा व्यवहारः । तद्यथा - नामव्यवहारः स्थापनाव्यवहारो, द्रव्यव्यवहारो, भावव्यवहारश्च । तत्र नामस्थापने सुप्रतीते,
1
व्यवहारो विभाग नोचागमनथ श्रागमतो व्यवहारपदार्थ, नत्र चानुपयुको नामधिनोश्रागमतस्त्रिधा - शशरीरभव्यशरीरभेदात्र शरीरभरी व्यवहारी गती शरीर भव्यशरीरयोरन्योऽभिहित स्यात् तद्व्यतिरिक्तमाह- 'दव्ये पत्तादि लोया या ये द्रव्यविषये व्यवहारो नोआगमंतो शरीर भव्यशरीरव्यतिरिक्रः पत्रादिः, आधाराधेययोरभेदविवक्षायं निर्देशः । ततोऽयमर्थः शरीरभरी व्यतिरिक्को द्रव्यव्यवहारः स
पपय ग्रन्थः पुस्तकपत्रलिखितः, आदिशब्दात् काष्ठसंपुटफलकपट्टिकादिपरिग्रहः । तत्राप्येतद्ग्रन्थस्य लेखनसम्भवा
लौकिकादिति । यदि याशशरीरस्यशरीरव्यतिरिक्को द्रव्यव्यवहारस्त्रिविधः तथा लौकिकः कुमावचनिको लोकोतरिकध। तत्र लौकिको यथा-आनन्दपुरे महादा रूपकाणा मशीतिसहस्रं दण्डो, मारितेऽपि तायामेव प्रहारे तु पति यदि कथमपि न मृतस्तर्हि रूपको उ त्कृष्टे तु कलहे प्रवृत्ते अर्द्ध त्रयोदशरूपको दण्डः । कुप्रावचनको यथा - यत्कर्म्म यो न करोति न ततः कर्मणस्तस्य किं - चिदिति । लोकोत्तरिको यथा- एते पाण्डुरपटप्रावरणा जि. नानामनाशया स्वच्छन्द व्यवहरन्तः परस्परमशनपानादिप्र दानरूपं व्यवहारं कुर्वन्ति भावपारो विधा-आगमतो नोआगमतश्च । श्रगमतो व्यवहारपदार्थज्ञाता तत्र चोपयुक्तः • उपयोगो भावनिक्षेप' इति वचनात् । नोचागमतः पञ्चवि धो व्यहारः । तथा चाह-'नोश्रागमतो परागं'' भावे 'इति भावे विचार्यमाणे नोचागमतो व्यवहारो व्यवहारपश्चकम् श्रागमः श्रुतम् आशा धारणा जीतमिति । नोशब्दो देशवचनः, तस्य पञ्चविधस्यापि नोश्रागमतो भावव्यवहारस्यसामान्येन एकाधिकाम्यमूनि ।
तान्येवाद
सुत्ते अत्थे जीए, कप्पे मग्गे तहेव नाए य । तत्तो य इच्छियव्वे, आयरिए चैव ववहारो ॥ ७ ॥ तदर्थसूचनात् सूत्रम् श्रादिकी शब्दव्युत्पत्ति त पूर्वाणि छेदसूत्राणि वा । तथा अर्ध्यते- प्रार्थ्यते मोक्षमभिल
For Private & Personal Use Only
www.jainelibrary.org