________________
पहरियव्य
"
चहारभानं भवति, सम्यग्व्यवहारप्रतिपचिरुपजायते । कथम् ?, इत्याह-' गीओ अणाइयंतो' इत्यादि, गीतो- गीताथनतिकामन् यद्विवादादतिकाम द्वितीयेन गीतार्थेन सविताद्युत्पादनसहवर्त्तना व्यवहारममुं त्वमेव हिन त्वमगीतार्थो, नापि युक्तमयुक्तं वा त्वं न जानासि इत्येवं छन्दितो - निमन्त्रितः सन् चिन्तयति-- अहमनेनास्मिन् व्यबारे प्रमाणीकुर्वता तीर्थकरानन्तरसंघमध्यवर्ती स्थापितः संघध भगवदाचानिर्वर्तितया यथावस्थितार्थवा अन्यथा तीर्थकरानन्तरत्वायोगात् । तद्यदि लोभादितया कथमपि व्यवहारं विलोप्स्यामि ततो मयैव तीर्थकरानन्तरः सत्संयोसारितः कृतो भवेत् तत एवं तद्व्यवहारविलोपनेन कथमहं तीर्थकरानन्तरं संघमन्तरे स्थापयामि अन्तरयामीति चिन्तयित्वा सोऽवादीत्तदाभवति न ममेति । तस्माद् द्विविधोऽपि व्यवहारो गीतार्थेन सह कर्तव्यो नागीतार्थेन । मीतार्थच विधर्मत्यादि गोपेत इति प्रियधर्मादयो भाषा व्यवहर्त्तव्याः । ननु ये प्रियधर्मादयस्ते प्रियधर्मत्वादिगुणैरेवा न किमपि प्रतिसेविष्यन्ते इति कथं व्यवहर्त्तव्या निर्दिश्यन्ते १, व्यवहा रहेत्वकल्प्यप्रतिसेवनासम्भवात् । नैष दोषः प्रमादवशतस्तेषामपि कदाचिदकल्प्यप्रतिसेवनापत्तेः । अन्यस्त्र प्रमादाभावेऽपि कदाचिदशियाद्युत्पत्ती गुरुलाघवं पर्यालोच्य दीर्घमस्फातिनिमित्तमकल्पमपि प्रतिसेवन्ते ततो मपति तेषामपि व्यवहारयोग्यतेति व्यवहर्तव्या निर्दिष्टाः । श्रथ ये प्रियधर्मादिगुणोपेता अपि प्रमादिनस्ते कथं व्यवहियन्ते प्रमादितया तेषां व्यवहारयोग्यताया अभावात् ।
(104) अभिधानराजेन्द्रः ।
तत आह
पियधम्मे दधम्मे, संविग्गे चैव जे उ पडिवक्खा । ते विहु वचहरिया, किं पुण जे तेसि पडिवक्खा | | ३१ ॥ प्रियधर्मादधर्मसंविग्नी च ये प्रतिपा हृदधर्मः प्रसंविग्नश्च तेऽप्यनवस्थावारणाय तदन्यनिषेधाय डु-निधितं व्यवदर्भय्या भगवद्भियाः किं पुन तेषामप्रिय धर्मादीनां प्रतिपक्षाः प्रियधर्मदृढधर्मसंविग्नाः ते सुतरां व्यवर्तम्याः प्रियधर्मादितथा तेषां भावतो व्यवहारप्रवृत्तेः । तदेवं 'पियधम्मे य बहुस्सुएं' इत्येतद् व्याख्यातम् ।
सम्पति 'वितिय' मित्यवययं व्याविल्यासुराद्दविय मुनसका श्वास जे होंति ते उ पडिवक्सा | ते विहु बहरियय्या, पार्या छताऽऽभवते य ।। ३२ ।। द्वितीय उपदेश आदेशो मकारोऽक्षणिकः, द्वितीयम्-मतास्तरमित्यर्थः, अचकादीनां ये भवन्ति प्रतिपक्षाः कः कुटिलो निष्कारप्रतिसेवी तथा सतप्रतिसेवनशी सोयधर्मा या वदपि केचित् व्यवहारयोग्यतथा अपरे अनवस्था वारणाय तदन्यनिषेधाय श्रभवति प्रायश्चिव्यष्याः । सम्पति' उपदेसपति' मिल्येतद्व्याविश्यासुराहउबरसो उ अगीए, दिजर बिइओ उ सोधिववहारो । गहिए वि अणभव्वे, दिज्जइ विययं तु पच्छित्तं ॥ ३३ ॥ साधुर्द्विविधो - गीतार्थः, श्रगीतार्थश्च । तत्र यो गीतार्थः स स्वयमेव जानीते, जानानस्य च नोपदेशः । यस्त्वगीतार्थः
Jain Education International
-
बबहार
"
9
स युद्धायुक्तपरिज्ञानविकलतया अनाभाव्यमपि शुद्धानि तत स्वस्मै अगीतार्थाय उपदेशो दीयते यथा-धानाभाव्यं प्रहीतुम्, यो धनाभाव्यं गृह्णाति तस्य तन्निमितं प्रायश्चित्तमाभवति । एवमुद्दिश्य तस्यानाभाव्यग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चितं दयिते, प्रथमत उपदेश इति आभाग्य ग्रहमनिनिमित्तं दानप्रायश्धिनं दीयते। तथा चाह-'बिह ओउ साहियवहारो 'शोधिः प्रायश्चित्तम् अनामायं गृह्णाति प्रथमत उपदेश आदीयते द्वितीयः शोधिदानव्यवहारः तदेतदनाभाग्यं तं प्रत्युक्रम् सम्प्रति गृहीतानाभाग्यं प्रत्याह-'गहिए थी' त्यादि, अपिशब्दः समु न केवलमनाभायेद्यमाने किंतु गृहीतेनाभाष्ये दीयते प्रथमतः उपदेश इति गम्यम्, तदनन्तरं सूत्रमुच्चार्य प्रायश्चित्तं यथावस्थितं कथयित्वा एतत्तवाऽऽभवति प्रायश्चित्तमिति प्रथमं ततो दानप्रायथितं दीयते इति द्वितीयम्। व्य० १ ० बनहार-व्यवहार-पुं० व्यवहियते यद्यस्य प्रायश्चित्तमाभयवि स तदानविपक्रियतेऽनेनेति व्यवहारः "ऋतो भावात् समश्च हलः " इति करणे घञ् प्रत्ययः । व्य० १ उ० । कथंचिदापन्नदोषव्यपोहाय प्रायश्चित्तलक्षणे, दश० ३ ० । स्था० । प्रायश्चित्तसमाचारे, पञ्चा० १६ विव० । व्यवहियन्ते जीवादयोऽनेनेति व्यवहारः । श्रथवा - व्यवहरणं व्यवहारः मुमुक्षुप्रवृत्तिनिवृत्तिरूपेऽर्थे तत्कारणे, ज्ञानविशेषे च । प्रव० १२५ द्वार । व्यवहारप्ररूपणा कर्त्तव्या, तत्र व्यवहारग्रहखेन व्यवहारी व्यवहर्त्तव्यं वेति द्वितयं सूचितमेव तद्व्यतिरेकेण व्यवहारस्यासंभवात् न खलु करणं सकर्मक क्रियासाधकतम रूपं कर्म करे बिना कचित्सम्भवदुपलब्धम्। व्य०१ ४० [१] व्यवहारे व्यवहर्त्तव्यम्, ततो यथा व्यवहारस्य प्ररूपणा कर्त्तव्या, तथा व्यवहारिव्यवहर्त्तव्ययोरपीति त्रयाणामपि प्ररूपणां चिकीर्षुः, भाष्यकृदेतदाह
ववहारो ववहारी, वबहरियव्वा य जे जहा पुरिसा । एएसिं तु पयागं, पत्तेयपरूवणं बुच्छं ।। १ । व्यवहार - उक्तशब्दार्थः व्यवहरतीत्येवंशीलो व्यवहारीव्यवहारक्रियाप्रवर्त्तकः । प्रायश्चित्तदायीति यावत् । तथा ये पुरुषाः पुरुषग्रहणं पुरुषोत्तमो धर्म्म इति ख्यापनार्थम्, अयथा स्त्रियोऽपि द्रष्टव्यास्तासामपि प्रायश्चित दानविपयतया प्रतिपादयिष्यमाणत्वात् । यथा ये वक्ष्यमाणेन प्रकारेण व्यमव्याः व्यवहारकियाविषयी कर्तव्याः पाठान्तरम् जे जहा काले' अस्थायमर्थः वे यथा यस्मिन्काले व्यवह व्यास्तद्यथा-यदा आगमव्यवहारिणः सन्ति तदा तदुपदेशेनैव व्यवह संव्यास्तेषु व्यवच्छिन्नेषु श्रुतज्ञानव्यवहार्युपदेशेन तदेव चाज्ञयाऽपि तदेव धारणा तदेव तु जीव्यवहारे
,
इति एतेषां व्यवहारव्यवहारिव्यवहर्तव्यरूपाणां या पदानामपि संक्षेपवि स्तरता प्रत्येकमिति प्रत्येकशः पचेत्यादिनामाचः। एकैकस्येत्यर्थः प्ररूपणां व्याख्यां पये। रात्र संक्षेपप्ररूपणार्थमिदमाह -
ववहारी खलकत्ता, ववहारो होइ करणभूतो उ । ववहरियव्वं कर्ज, कुंभादितियस्स जह सिद्धी ॥ २ ॥ ववहारी खलु कत्त ' ति व्यवहारस्य कर्त्ताः व्यवहारस्य
6
For Private & Personal Use Only
www.jainelibrary.org