________________
(१०३) यवहारियव्व अभिधानराजेन्द्रः।
वहरियब्ध संप्रति प्राक प्ररूपितायां चतुर्भनिकायां यश्चतुर्थो भा- हाधन्तग्रहणे मध्यस्यापि ग्रहणमिति न्यायात् प्रियधम्मंबस्तत्प्ररूपणार्थमाह
हुश्रुतग्रहणे तदन्तरालवर्तिनामपि धर्मादीनां प्रहणम् । निकारणपडिसेवी, कजे निधसो ब्व अणवेक्खो। । ततः प्रियधर्मण प्रारभ्य यावत् श्रुतं सूत्रार्थतदुभयविद देसं वा सव्वं वा, गृहिस्सं दबतो एस ॥२४॥
इति पदम् , तावत् ये व्यवहारज्ञा व्यवहारपरिच्छेदकर्ता
राप्राक समाख्यातास्ते सर्वेऽपि यथोद्दिष्टा-यथोक्तस्वरूयो निकारणे-कारणमन्तरेण प्रतिसेवी अकृत्यप्रतिसेवनशीलः। कजे निद्धंधसो' त्तिात्र अपिशब्दोऽनुक्तोऽपि गम्यते
पा व्यवहर्त्तव्या-भावव्यवहर्त्तव्या भवन्ति, प्रत्येतव्या इति
शेषः । प्रियधर्मादितया सूत्रार्थतदुभयविदः, यावत्तेषां प्रज्ञापसामर्थ्यात् । ततोऽयमर्थः-कार्येऽपि तथाविधे समुत्पने 'निबंधसो' देशीवचनमेतत् । अकृत्य प्रतिसेवमानो नाधि
नीयत्वादिति । व्यवहारप्रायश्चित्तव्यवहार प्रामवत्सचि
तादिव्यवहारश्च, तत्र द्विविधेऽपि व्यवहारे व्यवहर्त्तव्यः, कृतारम्भविराध्यमानप्राण्यनुकम्पापर इत्यर्थः । चः-समुच्च
प्रायो गीतार्थेन सह नागीतार्थेन । ये, स भिन्नमोऽनपेक्ष्यश्चेत्येवं योजनीयः । न विद्यते अपे
तथा चाऽऽहक्षा-वैरानुबन्धो मे विराध्यमानजन्तुभिः सह भविष्यति
अंग्गीएणं सद्धिं , क्वहरियव्वं न चेव पुरिसेणं । संसारो वा दीर्घतर इत्येवंरूपा यस्यासाधनपेक्षः, हा दुधं कृतं मयेति पश्चादनुतापरहित इति भावः । तथा यः प्र
जम्हा सो ववहारे , कयम्मि सम्मं न सद्दहई ॥ २७ ॥ तिसेवित्वा देशं गृहिष्यामि न सर्वमिति भावः । 'सव्वं व
यः स्वयं व्यवहारमवबुध्यते प्रतिपाद्यमानो वा प्रतिपद्यते व्य ति सर्व वा गहिष्यामि न किंचिदालोचयिष्यामीत्यर्थः।
बहारं सगीतार्थः इतरस्त्वगीतार्थः । तत्रागीतेन अगीतार्थेन इति चिन्तयति, चिन्तयित्वा च तथैव करोति । एष द्रव्यतो
साई नैव पुरुषेण व्यवहर्त्तव्यम् , कस्माद?, इत्याइ-यस्मात्सोव्यवहर्तव्यो वेदितव्यः।
उगीतार्थो व्यवहारे यथोचिते कृतेऽपि न सम्यक श्रद्धते-न किंवा नेत्यत आह
परिपूर्ण व्यवहारं कृतं तथेति कृतं प्रतिपयते इति । तस्मा
द् गीतार्थेन सह व्यवहर्त्तव्यम् । सो वि हु ववहरियन्बो, अणवत्था वारणं तदने य ।
यत प्राहघडगारतुलसीलो, अणुवरमोसनमज्झत्थी ।। २५ ॥ दुविहम्मि वि ववहारे, गीयत्थो पट्टविजई जंतु । सोऽप्यनन्तरोक्लस्वरूपो द्रव्यव्यवहर्त्तव्य एव, किं कारणमत
त सम्म पडिवाइ, गीयत्थम्मी गुणा चेव ।। २८ ।। माह-प्रणवत्थावारणं तदन्ने य' इति । तस्मिन्-व्यवइियमा
द्विविधेऽपि प्रायश्चित्तलक्षणे आभवत्सचित्तादिव्यवहारसे अनवस्थावारणं भवति, तदन्ये च निषिद्धा जायन्ते । कि
लक्षणे च व्यवहारे गीतार्थो यत्प्रत्यापद्यते पाठान्तरम्-'पमुक्तं भवति-सोऽप्यनवस्थया मा पुनः पुनरकृत्यं कार्षीत् ।
रणविजह' प्रज्ञाप्यते तत्सम्यक प्रतिपद्यते गीतार्थत्वात् तदन्ये च तं तथा प्रवर्त्तमानं दृष्ट्वा मा तथा प्रवृत्ति का
तथा चाह-'गीयत्थम्मी गुणा चेव' गीतार्थे गुणा एवं पुरिति । स च व्यवहर्तुमिष्यमाणः पूर्वमेव बक्तव्यो, यथा
नागुणाः, अगुणवतो गीतार्थत्वायोगात्। आलोचय महाभाग ! स्वकृतमपराधमनालोचिताप्रतिक्रा
यथा च गीतार्थः सम्प्रतिपद्यमानः सम्यक प्रतिपद्यते न्तो दीर्घसंसारभाग भवतीति । एवं च भणिते यो शायते
तथा प्रतिपादयन्नाहप्रतिपत्स्यते शिक्षावचनं प्रतिपद्य वा अकृत्यकरणात् विरतो, विरम्य च न भूयः प्रतिसेवीति । यस्तु तथा भण्यमा
सञ्चित्ताऽऽदुप्पने, गीयत्था सइ दुवेगह गीयाणं । नोऽपि न सम्यगकृत्यकरणादुपरमते सोऽनुपरतो घटकार
एगयरे उ नियत्ते , सम्मं ववहारसद्दहणा ॥ २६ ॥ तुल्यशीलः-कुम्भकारसदृशस्वभावोऽवसन्नमध्ये द्रष्टव्यो गीमो अणाइयंतो, छिंद तुमं चेत्र छंदितो संतो। न तु व्यवहर्तव्यः। अथ कोऽसौ कुम्भकारो यत्सरशख- कहमंतरम्मि ठविश्रो, तित्थयराणंतरं संघ ॥ ३०॥ भावः सन्नव्यवहर्तव्यः,उच्यते-"कुंभगारसालाए साहू ठिया, "दोषि जणा गीयत्था विपनोवसंपयाए विहरंति, तेसिं तत्थ आयरिएण साहू वुत्ता। अज्जो! एपसु कुंम्भगारभायणे- सश्चित्ताई किंचि उप्पन, तनिमित्तं ववहारोजाओ। एगोभसु अप्पमादी भवेजाह, मा भंजिहह । तत्थ पमादी चेल्लगो णर-ममाऽभवइ, बीओ भणइ-ममाऽऽभवइ. तस्य य समीकुंभगारभायण भंजिऊण मिच्छादुक्कडं करोइाएवमभिक्षण दि पे अन्नो गीयत्थो नत्थि, जस्स सगासे गच्छति । ततो एगेण णे दिणे । तो सो कुंभगारो रुट्ठोतं चेलं कियाडियाए घेतुं । यीश्रो भणितो-अज्जा! तुमं चेव मम पमाणं भणाहि, कस्सासीसे खड्बुक्कं दाउं खहुको नाम-टोलोमिच्छामि दुकडंभणइ
ऽभवद, तो सो एवं मिउत्तो चिंते-तित्थयराणतरे सीसो भणइ-किं ममं निरवराई पिट्टेसि ? कुम्भगारो भण- संघे अहं ठवितो ता कहमहं तित्थयराणतरं संघमहकमाभाणगाणि तए भग्गाणि । चेल्लो भण-मिच्छा दुक्कडं कयं ।
मित्ति । भणइ-तुमं चेवाऽऽभवति न ममं ति।" एष भा. कुंभगारो भण-मप वि मिच्छादुक्कडं कयं । नऽस्थि कम्म
वार्थः, अक्षरयोजना त्वेवम्-सचित्तात्पन्ने आदिशदाबंधो मम तव पहारं देतस्स । एसो कुंभगारमिच्छादुकडस- दचित्तमिश्रपरिग्रहः। समासश्च कर्मधारयस्ततोऽयमर्थः, सरिसमिच्छादुकडो अब्यवहरियव्यो" तदेवं तह य आहथेति चित्ते शिश्ये अचित्ते वस्त्रादौ मिश्रे सोपकरणे शिष्ये उत्पने व्याख्यातम् ।
सति द्वयोगीतार्थयोः परस्परं विवदमानयोः अन्यस्मिन्समीपे संप्रति पियधम्मो य बहुस्सुए ' इत्यस्य व्याख्यानमाह
व्यवहारपरिछेदकर्तरि गीतार्थे असति, कथमप्येकतरस्मिन् पियधम्मो जाव सुयं, ववहारं नाउ जे समक्खाया। । गीतार्थतया निवृत्ते-विवादात्प्रत्यावृत्ते प्रागुक्लनीत्या व्यसब्वे वि जहा दिवा. ववहरियच्चा य ते इंति ॥ २६॥ गीण ' इति युक्तन् , छन्दोऽनुरोधात् पुम्न कानुरोबाच्च तथेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org