________________
(०१) .वहरियम अभिधानराजेन्द्रः।
ववहरियब किका व्यवहरव्याः भवन्ति । उक्ला लौकिकद्रव्यभावव्यव- थाऽस्यामवस्थायां दीर्घसंयमस्फातिनिमित्तमकृस्यप्रतिसेवादर्तव्याः ।
यामपि प्रवर्तितव्यमिति ततोस कमिदोषः । अपि च-भगसम्प्रति लोकोत्तरिकद्रव्यभावव्यवहर्तव्यप्रतिपादनार्थमाह-| बन्तो वीतरागा न मिथ्या कदाचनापि अखते वीतरागपरपञ्चएण सोही, दव्युत्तरिमो उ होइ एमादी । तया तेषां मिथ्यावचनकारणाभावात् । उनं च-" रागागीतो व अगीतो वा, सम्भाव उवडिओ भावे ।। १६ ॥
द्वा द्वेषाद्वा , मोहाद्वा वाक्यमुच्यते नृतम् । यस्य तु यस्य शोधिः परप्रत्ययेन, पर प्राचार्यादिकः स एव प्रत्ययः
नेते दोषा-स्तस्याऽनृतकारणं किं स्यात् ॥१॥" भगवता कारणं परप्रत्ययस्तेन, किमुक्तं भवति-नूनमहं प्रतिसेवमान
वा यतनयाऽपि कारणे प्रतिसेविनो भावव्यवहर्सव्या उप्राचार्येण उपाध्यायेन अन्येन वा साधुना ज्ञातोऽस्मि, ततः
काः, तद्यदि भगवद्वचनात् द्वितीयभावर्तिनोऽपि भावसम्यगालोचयामीत्येवं परप्रत्ययेन यस्य शोधिः प्रतिपत्तिरे
व्यवहर्त्तव्यास्ततः प्रथमभङ्गवर्तिनः सुतरां भावव्यवहत्तवमादिः, प्रादिशब्दात्-यो गुरुं दोषं सेवित्था अल्पं क
व्या भवेयुः। थयति, स्वकृतं वाऽन्यकृतं ब्रवीति तदादिपरिग्रहः । लोको
तथा चाहतरिको द्रव्यव्यवहर्त्तव्यो भवति । भावे-भावविषयः, पुन- आहच्च कारणम्मि, सेवंतो अजयणं सिया कुजा। लोकोत्सरिको व्यवहर्तव्यो गीतो वा गीतार्थो बा, श्र
एसो वि होइ भावे, किं पुण जयणाऐं सेवंते ॥२१ ।। गीतो वेति अगीतार्थों वा प्रायश्चित्तप्रतिपस्यर्थ सद्भावे
पाहच्च-कदाचिदनन्यगत्या कारणे-अशिवादिलक्षणे अ. नोपस्थितः, स च वक्ष्यमाणगुणैरुपेतः सन् भवतीति ।
कृत्य सेवमानः स्यात्कदाचिदयतनां कुर्यात्-अयतनया प्रतानेव गुणानुपदर्शयति
तिसेवितेति भावः । एषोऽपि भगवद्वचनाद्वा भवति भावे अवं प्रकुडिले यावि, कारणपडिसेवि तह य माहच । व्यवहर्तव्यः, किं पुनर्यतनया प्रतिसेवमानः प्रथमभगवर्ती, पियधम्मे य बहुमुए, विइयं उवदेसपच्छित्तं ॥ २०॥ । स सुतरां भवेद्भावे व्यवहर्तव्य इत्यर्थः। न केवलं प्रथमपक्रः-असंयतः न वक्रोऽवक्रः, संयतो-विरत इत्यर्थः । श्र
भगवर्ती वा भगवद्वचनाद् भावे व्यवदर्तव्यः, किंतु-१
तीयभगवर्त्यपि। कुटिलः-श्रमायी, चशब्दावक्रोधी अमानी अलोभी चेति परिग्रहः । अपिः पदार्थसंभावने, स चामून् पदार्थान् संभा
तथा चाहवयति । कारणे समापतिते सति नामैको यतनया प्रति
पडिसेवियम्मि सोहिं, काहं पालवणं कुणइ जो उ। सेवते इत्येको भनः १, कारणे अयतनयेति द्वितीयः २, सेवंतो वि अकिच्चं, ववहरियम्वो स खलु भावे ॥२२॥ अकारणे यतनयेति तृतीयः ३, अकारणे अयतनयेति चतुर्थः ।
कारणमन्तरेणापि यतनया प्रतिसेविते अकृत्ये पश्चात् ४ाभत्र प्रथमो भगःशुद्ध इति तत्प्रतिपादनार्थमाह-कारण-1 शोधि प्रायश्चित्तमहं करिष्यामीत्येवंरूपमालम्बनं यः कप्रतिसेवीति , कारणे-अशिवादिलक्षणे विशुद्धेनालम्बनेन
रोति । किमुक्तं भवति-एवंरूपेणालम्बनेनाकृत्ये यः प्रषबहुशो विचार्य शुल्कादिपरिशुद्धिलाभाकाक्षिवणिग्रया- ति चिकीर्षति स तथारूपमालम्बनं कृत्वा प्रतिसेवमाम्सनाकत्यं यतनया प्रतिसेवते इत्येवंशीलः कारणप्रति
नोऽप्यकृत्यं खलु निश्चितं भावे व्यवहर्तव्यः । अन्तःकरणसेवी 'तह य पाहचे' ति । तथाचेति समुच्चये, का- विशुद्धिपुरस्सरं यतनया प्रवर्समानत्वेन भावतो व्यवहारणेऽप्यकत्यप्रतिसेवी, न यदा तदा वा किंतु ' पाहच्च '
रयोग्यत्वात् । किमुक्तं भवति-अकारणे यतनयेति तृतीयभ. कदाचिदन्यथा दीर्घसंयमस्फातिमनुपलक्षमाणः । अथवा
अवयपि भगवद्वचनाद्भावव्यवहर्त्तव्यो वेदितव्य इति । तपाहच्वेति कदाचिदकारणेऽपि प्रतिसेवी पियधम्मे य ब-|
देवं चतुर्भलिकायामाघभत्रयवर्सिनो भावव्यवहर्तव्या उहुसुए' इति आद्यन्तयोर्ग्रहणे मध्यस्यापि ग्रहणमिति म्या
काः। यात् । प्रियधर्मा-धर्मा संविनोऽवद्यभीरुः सूत्रार्थतदु.
संप्रति चतुर्भलिकामनपेक्ष्यान्यथैव भावव्यवहर्तव्यलक्षभयविद इत्यपि द्रष्टव्यम् । पते सर्वेऽपि व्यवहर्सव्याः । 'बिइय'ति, अत्र द्वितीयं मतान्तरं केचिदाहुरयकादीनामपि प्र
एमाहतिपक्षा व्यवहर्तव्या इति । ' उपदेसपच्छित्तं' इह द्विविधः
अहवा कजाऽकजे, जताऽजतो वा वि सेविउं साहू । साधुर्गीतार्थः, अगीतार्थश्च । तत्र यो गीतार्थः स गीतार्थ- सम्भावसमाउट्टो, ववहरियव्बो हवइ भावे ॥ २३ ॥ त्वादेवानाभाव्यं न गृहातीति न तस्यापदेशः । यः पुनरगी- अथवेति-प्रकारान्तरे, तच्च प्रकारान्तरमिदम् । प्राक् चतुतार्थस्तस्यानाभाव्यं गृह्णातीति उपदेशो दीयते,यथा न युक्त- भङ्गिका प्ररूप्य भावब्यवहनव्या उक्ताः, संप्रति तु तामनवानाभवत् प्रहीतुम् , यदि पुनरनाभवत् ग्रहीष्यसि ततस्त- पेक्ष्यैव भावव्यवहर्तव्योऽभिधीयते । कथमिति चेदत आहनिमित्तं प्रायश्चित्तं भविष्यति इत्युपदेशदानम् । तत एव- 'कज्जाकज्जे'-कार्य-अशिवादिनिस्तरणलक्षणे-प्रयोजने, अमुपदेशे दत्ते सति दानप्रायश्चित्तं दीयते , इति गाथास- कार्ये-तथाविधपुष्टप्रयोजनाभावे 'जयाजयो व ' ति । मासार्थः। अत्र शिष्यः प्राह-कारणसेवी भावव्यवहर्त- यतमानो वा अयतमानो वा साधुरकृत्यं सेवित्वा सद्भाव्य उक्तः, स कथमुपपद्यते ? प्रतिषिद्धं हि यतनयाऽपि सेव- वेन पुनरकरणलक्षणया तात्विक्या वृत्त्या समावृत्तोऽकृत्यमानो जिनाऽऽक्षाप्रद्वेषकारी ननु स दुष्टभाव इति, कथं भा- करणात् प्रत्यावृत्तः सन् गुरोः समीपे य आलोचयतीबव्यवहर्तव्यः। नैष दोषो जिनाऽऽक्षाप्रद्वेषकारित्वाभावात्स-| ति शेषः, स भावे भवति व्यवहर्तव्यः, भावतोऽकृत्यकरति कारणे प्रतिसेवायामपि वर्तते। जिनाऽझामवलम्ब्यैव य-| णतः प्रत्यावृत्तत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org