________________
ववसाय
वयस्य सर्वसमयेध्यपि भावादिति । ॥१०॥ स्वा० ३ डा०३७० | बवसायसभा व्यवसायसभा श्री० व्यवसायनिबन्धनभूता सभा व्यवसायसभा । रा० । व्यवसायार्थसभायाम्, यत्र पुस्तकवाचनतो व्यवसायं तस्यनिधयं करोति देवेन्द्रादिः ।
स्था० ५ ठा० ३ उ० ।
तसे अलंकारियसभाए उत्तरपुरत्थिमे गं महेगा ववसायसभा पत्ता, जहा बवसायसभा जान सीहास
सपरिवारमणिपेढिया । रा० ।
चवसिय उपवमित न० भाषेव्यवसाये ०१०१० सीध कल्प०१ अधि० कर्तरि षिभ्युपगतच ति, व्य० ३ ३० । चवहरण -- व्यवहरण -- न० । व्यवहारे, व्यवहियत इति व्यवहरणम् । बहुलवचनात् कर्मण्यनट् । व्यवहरणीये, द्रव्यादी,
व्य० १ उ० ।
(६०१ ) अभिधानराजेन्द्रः ।
वहरियव्व व्यवहर्त्तव्य- त्रि० । व्यवहर्त्रा निष्पाद्ये कार्ये, व्य०। ( भाग्यम् ) -
वहरियव्वं कर्ज, कुम्भादितियस्स जह सिद्धी ॥ २ ॥ व्यवहारेग हेतु (करण) भूतेन व्यवहरन् कर्त्ता निष्पाद यति कार्ये तद् व्यवहर्तव्यमित्युच्यते, तथा चाह - " ववहरियब्वं कलं " यत्कार्य कर्त्तव्यं व्यवहारेण तद् व्यवहर्तव्यं, व्यवहर्त्तव्यकार्ययोगात् पुरुषा अपि व्यवदन्याः ततः प्रागुरुम् -" वहरियव्या य जे जहा पुरिसा " इति । अथ कथं व्यवहारग्रहणेन व्यवहारी व्यवहर्त्तव्यश्च सूच्यते, न खलु देवदत्तग्रहणे यशदत्तस्य सूचा भवतीति । तत श्राह -'कुम्भादितियस्स जह सिद्धी ' कुम्भ आदिरेषामिति कुम्भादयस्तेषां त्रिकं कुम्भादित्रिकम् तस्य यथा सिद्धिः कुम्भग्रहणेन तथा कुम्भ इत्युक्ते सकृतकः इति तस्य कर्ता कुलालः, करणं मृञ्चकादि सामर्थ्यात् सूच्यते (तन्यते), कृतकस्यासतः कर्तृकरव्यतिरेकेणासंभवात् एवमत्रापि व्यवहार इत्युक् व्यवहारी व्यवहर्त्तव्या सूयते । करणस्यापि सक क्रिया साधकतमरूपस्य कर्मकर्तुव्यतिरेकेणासंभवादिति तिसिद्धिः । तदेवमेकले सामर्थ्यादितरस्य द्वयस्य ग्रहणं भवतीत्येतत्सामान्येन सनिदर्शनमुक्रम्।
"
सम्पति करग्रहणेऽवश्यं कर्तृकर्मग्रहणं भवतीत्यर्थे निदर्शनमाहनां नागी नेयं, असा वि य मग्गणा भने तितए । विवि वा विहिणा वा वपहरणं चैव ववहारो ॥ २ ॥ मार्गणा भवति । नामेवाह'नाएं वासी नेयं' इति तत्रज्ञा यते वस्तु परिष्यते अनेनेति ज्ञानम्, तत्र यथा ज्ञानमित्युक्रे जानो ज्ञानकिया कर्तुर्ज्ञेयस्य च ज्ञानक्रियाविषयस्य परिच्छे यस्य सिद्धिर्भवति तद्वितयसिद्धिमन्तरेण ज्ञानस्य ज्ञानस्वस्यैवासंभवादेवमपि व्यवहारग्रहसेन व्यवहारी व्यव हर्तव्यश्च मूल्यते इतिः भवति त्रितयस्याप्युपक्षेपः । एका तायन्मार्गणातियविषया कुम्मादसिद्धिन्तेन प्रागभिहिता । वाशब्दः प्रकारान्तरे । अथवा - इयमन्या त्रिततदेवं संक्षेपतोपहारादिपदमयस्य प्ररूपणा कृता। व्य० १ उ०१ प्रक० ] ("श्रभयंते य पच्छित्ते,वबहरियव्वं समासतो दु०ि१० ० इति 'बहार' शब्दे व्याकारप्य
।
9
२२६
Jain Education International
बहरियsa
,
ते) निक्षेप संप्रति व्यवहर्त्तव्याः ते व नामादिभेदाचनतद्यथानामव्यवहर्त्तव्याः स्थापनाव्याव्य व्यवहर्त्तव्या, भावव्यवहर्तव्याश्च । तत्र नामस्थापने प्रतीते । द्रव्यव्यवहर्त्तव्याः अपि द्विधा - आगमतो, नोश्रागमतश्च । तत्राऽऽगमतो व्यवहर्तव्यशब्दार्थज्ञास्ते चानुपयुक्त नोचागमतोऽपि त्रिधा शरीरभव्यशरीररूपाः प्रतीताः । तद्व्यति- रिफ्रास्तु द्विधा लौकिकाः, लोकोत्तरिकाथ। भाषम्यवदर्भव्याद्विधा - श्रागम-नोश्रागमभेदात् । तत्र आगमतो व्यवहव्यपदार्थज्ञाः सूत्रे चोपयुक्ताः, नोश्रागमतो, लौकिका लोकोतरिका ।
तत्र लौकिकद्रव्यभावव्यवह सैन्यप्रतिपादनार्थमाहलोए चोराईया, दब्बे भावे विसोहिकामाओ । जायमयतकादिसु, निज्जूढा पायकहयाओ ।। १७ ॥ लोफे-लोकविषया व्यवहरीच्या द्विधा तथा द्रव्यव्यवहर्त्तव्याः, भावव्यवहर्तव्याय तत्र द्वन्दे-व्ययभैग्याः चीरादयः, नौरा:- तस्कराः, श्रादिशब्दात् पार दारिकपातकडेरिकादिपरिग्रहः । ते हि वीर्यादिकं कृत्वाऽपि न सम्यक प्रतिपद्यन्ते । बलात् प्रतिपाद्यमानाः, श्रपि न भावतो विशोधिमिच्छन्ति, ततस्ते द्रव्यव्यवहर्त्तव्याः । भावे भावविषया व्यवच्या विशोधिकामा एच। तुशब्दस्य पकारार्थत्वात् विशोध कामोऽभिलाषा येषां ते विशोधि कामाः कथमस्माकमेतत्कुकर्म्मविषया विशुद्धिर्भविष्यतीति विशुद्ध प्रत्यभ्युतभाचा व्यवहर्त्तव्या इति भावः । न केवलं द्रव्यभ्यपदव्याधीराः किं तु जायमपपासु नि ज्जूढा' इत्यादि सूतकशब्दः प्रत्येकमभिसंबध्यते । जातसूनके नाम जम्मरनन्तरं दशाहानि यावत् मृतकतर्फ नाम - मृतानन्तरं दश दिवसान् यावत्। तत्र जातकसूतके
"
सूत वा आदिशब्दात् तदन्येषु तथाविधेषु गृहादिषु ये कृतभोजनाः सन्तो विजातीयनिदा असंभाच्या कृतास्तथा ये पातकहताश्च - पातकेन ब्रह्महत्यालक्षणेन मातापित्रादिघातलक्षणेन वा हताः पातकदताः । एते दि इ येऽपि यदा न स्वदोष प्रतिपद्यन्ते प्रतिपद्यमानायान स म्यगालोचयन्तिः किन्तु - व्याजान्तरेण कथयन्ति तदा द्रव्यव्यवहर्त्तव्या द्रष्टव्याः तथाहि " एगो धितो उराला राहुसाए चंडालीए वा श्रज्भोववो, ततो तं कारण फासेता पायच्छित्तनिमित्तं चतुग्वेयमुवट्ठितो भगा-सुमि हुस चंडालिं वा गतोमि" ति । एवमादयोऽपि द्रव्यव्यवहर्त्तव्याः । तथा चाह
फासेऊण अगम्मं, भगाइ सुमिरो गयो अगम्मं ति । एमादिलोयदब्बे, उज्जू पुम होइ भावम्मि ॥ १८ ॥ स्पृष्टा कायेनेति गम्यते । अगम्यां स्तुषां चारहात्यादिकां वा स्त्रियमिति शेषः। भवति प्रायश्चित्तनिमितं मनुर्वेदमुपस्थितः सन् यथा मे गतोऽगभ्यामिति श्वमादयः। - दिशब्दात्-अपेयम्-सुरादिकं पीत्वा प्रायश्चित्तनिमित्तं चतुर्वेदमुपस्थितो ब्रूते स्वप्ने अपेयपानं कृतवानमित्यादिपरिमलोयदस्य नि लौकिका द्रव्यव्यवदन्याः 'उज्जू पुरा हो भावम्म' अत्र सामान्यविवक्षायामेकवचनम् । ततोऽयमर्थ एवं जानसूनसुतकारिनिदादयः सन्तो यदा सम्यगालोचयन्ति तदा भावे--भावविषया श्री
"
For Private & Personal Use Only
www.jainelibrary.org