________________
(100) अवगय अभिधानराजेन्द्रः।
ववसाय " पवगयखीरदहिणवणीयसप्पितेलगुललोणमहुमज्जमंसप-| निश्चये , प्रश्न १ संव. द्वार । सूत्र० । इच्छायाम् , पृ०१ रिचत्तकयाहाराओ" ति । औ० । [ 'श्राराहगा' शब्दे उ०२ प्रक० । श्रा० म०। विशेषनिश्चये, विशे। रा०प० द्वितीयभागे ३७६ पृष्ठे व्याख्यातमेतत् ।)
चू० । अनुष्ठानोत्साहे, स०। सद्व्यापारे, औ० । ववगयगहचंदसूरनक्खत्तजोइसियपहा ।
व्यवसायभेदानाहव्यपगतः-परिभ्रष्टो ग्रहचन्द्रसूरनक्षत्ररूपाणामुपलक्षणमेत- तिविहे ववसाये परमते , तं जहा-धम्मिए ववसाये , तारारूपाणां च ज्योतिष्काणां पन्थाः-मार्गों येभ्यस्ते व्यप- |
अहम्मिए ववसाये , धम्मियाधम्मिए ववसाये ४ । अगतप्रहचन्द्रसूर्यनक्षत्रज्योतिष्कपथाः । प्रक्षा० २ पद । “धव
हवा-तिविहे ववसाये परमत्ते , तं जहा-पञ्चक्खे पच्चइए गयचुपचावियचत्तदेहं जीवविप्पजदं" अनु। [• आवस्सय' शम्दे द्वितीयभागे ४४८ पृष्ठे व्याख्यातमेतत् ।]
माणुगामिए । (सू०१८५४) "ववगयचुयचायचत्तदेहं" भ०७ श० १ उ० ।
व्यवसायो-वस्तुनिर्णयः पुरुषार्थसिद्धयर्थमनुष्ठानं था, स ['माहार' शब्दे द्वितीयभागे ५२३ पृष्ठे व्याख्यातमेतत् ।।
च व्यवसायिनां धार्मिमका धार्मिक २ धार्मिकाऽधा"ववगयजरामरणभया" जरा-वयोहानिलक्षणा मरणं प्रा
म्मिकाणां ३-संयतासंयतदेशसंयतलक्षणानां सम्बणत्यागरूपं भयम्-इहलोकादिभेदात्सप्तप्रकारम् , उनं च
धित्वादभेदेनोच्यमाननिधा भवतीति, संयमाऽसंयम"इहपरलोगादाण, अकम्हाजीवमरणमसिलोए " इति, |
देशसंयमलक्षणविषयभेदाद्वा ४, व्यवसायो-निश्चयः विशेषतोऽपुनर्भावस्यागरूपतया, अपगतानि-भ्रशनि ज
स च प्रत्यक्षोऽवधिमनःपर्यायकेवलाख्यः प्रत्ययात्-इन्द्रियारामरणभयानि येभ्यस्ते तथा तान् । प्रशा०१ पद । "ववगय
निन्द्रियलक्षणानिमित्ताज्जातः प्रात्ययिकः, साध्यम्-अदुम्भिक्सदोसमारि" व्यपगतं दुर्भिक्ष दोषमारिश्च यत्र तत् न्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादिहेतुः व्यपगतदुर्भिक्षदोषमारि । रा० ।“ बवगयपेमरागदोसमो- सोऽनुगामी, ततो जातमानुगामिकम्-अनुमानं तपो व्यवहे"। व्यपगतम्-नष्टम् प्रेम च-अभिष्वङ्गलक्षणं रा
साय भानुगामिक एवेति । अथवा-प्रवक्षः-स्वयंवर्शनलक्षगश्व-विषयानुरागलक्षणो द्वेषश्च अनिष्टेऽप्रीतिरूपो मोह- णः प्रात्ययिकः-आप्तवचनप्रभवः तृतीयस्तथैवेति ५। श्च अज्ञानरूपो वा यस्य स तथा । औ० । " ववगयमा- अहवा-तिविहे ववसाये पलत्ते, तं जहा-इहलोइए परलावगविलवणं" भ० ७श १ उ० । ['आहार' शब्देश
लोइए इहलोइयपरलोइए ६ । इहलोइए ववसाये तिविद्वितीयभागे ५२३ पृष्ठे व्याख्यातमेतत् ]
हे पलत्ते,तं जहा-लोइए वेइए सामइए७,लोइए ववसाबवच्छित्ति(वोच्छित्ति) णय-व्यवच्छित्तिनय-पुं० । अनित्य
ये तिविहे पनत्ते,तं जहा-अत्थे धम्मे कामे वेइए वकवादिनि पर्यायास्तिकनये, विशे।
साए तिविहे पत्ते, तं जहा-रिउब्वेए जउव्वेए सामवे. बवट्ठावण-व्यवस्थापन-न । निक्षेपे, अनु०। ववरण-चपन-न। तूले, “पलही वपणं तूलो रुवो"। पार
ए है। सामइए ववसाए तिविहे पसत्ते, तं जहा-हाणे ना०२५५ गाथा।
दंसणे चरित्ते ॥१०॥ (सू० १८५४) बवणीयदोहला-व्यपनीतदोहदा-स्त्री० । सर्वथाऽसदोहदा- इह लोके भव पेहलौकिकः, य इह भवे वर्तमानस्य निश्चयाम् , यस्याः सर्वे दोहदाः पूरिताः । कल्प०१ अधि०४ क्षण ।
योऽनुष्ठानं वा स पेहलौकिको व्यवसाय इति भावः।यस्तु प.
रलोके भविष्यति स पारलौकिकः, यस्त्विह परत्र च स ऐहबवत्था-व्यवस्था-स्त्री० । मर्यादायाम् , बृ० ६ उ० । स्था० । स्थितिः समयो व्यवस्था मर्यादेत्यनान्तरम् । प्रा०चू०२
लौकिकपारलौकिक इति ६ । लौकिक:-सामान्यलोकाश्रयो
निश्चयो-अनुष्ठानं वा, वेदाश्रितो वैदिकः,समयः-सांख्यादीनां प्रस्था।
सिद्धान्तस्तदाश्रितस्तु सामयिकः। लौकिकादयो व्यवसाववदेस-व्यपदेश-पुं० । प्रतिपादने , सूत्र० १७० १५ १०।।
याः प्रत्येकं त्रिविधास्ते च प्रतीता एव, नवरम्-अर्थधर्मकाभाचा । तात्स्च्यात्तव्यपदेशो, यथा-मञ्चाः कोशन्ति । मविषयो निर्णयो यथा-"अर्थस्य मूलं निरुतिः क्षमा च, मा०म०१०।
धर्मस्य दानं च दया दमश्च । कामस्य वितंच षपुर्वयश्च,मो, बवरोवण-व्यपरोपण-न० । विनाशने, ध० ३ अधि०। प्र
क्षस्य सर्वोपरमः क्रियासु ॥१॥" इत्यादिरूपस्तदर्थमनुष्ठानं ध्यावने, प्राचा०२७०१चू० २१०१ उ०।
षा अर्थादिरेष व्यवसाय उच्यत इति ऋग्वेदाचाहितो निववरोविता-व्यपरोपयिता-स्त्री० । भ्रंशयितरि , स्था० ४ यो व्यापारो ऋग्वेदादिरेवेतिहासानादीनि सामायिको व्यठा०४ उ०।
षसायः,तत्र सानं व्यवसाय एव पर्यायशम्नत्वात् ,दर्शनमपि, पवरोविय-व्यपरोपित-त्रिकामारिते, ध०२ अधिः । “जी- श्रद्धानलक्षणं, व्यवसायः, व्यवसायांशत्वात् तस्येति प्रतिवियानो घबरोविया" प्रा०म० ११०।
पादितमेव । चारित्रमपि समभावलक्षणो व्यवसाय एव, बो
घस्वभाषस्यात्मनः परिणतिविशेषत्वात् । यचोच्यते-"सबववसायि(ण)-व्यवसायिन्-त्रि० । अमलसे उद्योगवति,
रणमणुदाणं, विहिपडिसेहाणुगं तत्थ" ति तत्र तद्वााचाव्य०३ उ०।
रित्रापेक्षमवगम्तव्यमिति । अथवा-मानादौ विषये यो व्यबवसाय-व्यवसाय-पुं०। दुष्करणाध्यवसाये, पा० । ध० । बसायो बोधोऽनुष्ठानं वा स विषयभेदात्त्रिविध इतिम्यापारे , उत्त० ३ ०। विशिहोऽवसायो-निर्णयः ।नं०11 सामायिकता चास्य सम्यग्मिध्याशब्दलाग्छितस्य शानादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org