________________
वरुणोद
"
दीपरत्वादगपनि जाग्निमिनि दीपनीया, "कृ. द बहुल " मिति वचनात् कर्तयनीयप्रत्ययः एवं मदयतीति मदनीया मन्मचजननीवतीति इंडीया धातूपचयकारितत्वात् सर्वेन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्र प्रह्लादनीया । एवमुक्ते गौतम श्रह - भगवन् ! भवेदेतदूपं वरुणोदकसमुद्रस्योदकम् ? भगवानाह नायमर्थः समर्थः वरुणोदस्य समिति यस्मादर्थे निपातानामनेकार्थत्वात् स मुद्रस्योदकम् । इतः पूर्वस्मात् सुरादिविशेषसमूहादितरमेव कान्ततरमेव प्रियतरमेव मनोशतरमेव मनश्रापतरमेव प्रास्वादेन प्रशप्तम्, ततो वारुणीवोदकं यस्यासौ वारुणोदः तथा वारुणिवाणान् वा बारुलो समुद्रे यथाक्रमं पूर्वापरार्थाधिपती महर्दिको देवी पायत्यस्योपमस्थितिको परिवसतः, ततो वारुणेवरुणकान्तस्य च संबन्धि उदकं यवासी बालोदः पृषोदरादित्यादिरूपनिष्यत्तिः । तथा चाह' से एएएए मित्याद्युपसंहारवाक्यम्, चन्द्रादिसूत्रं प्राग्वत् । जी० ३ प्रति० २ उ० । सू० प्र० । द्वी० जं० । स्था० ।
।
वरुणोववाय वरुणोपपात पुं० धरुयो नाम देवस्तत्समयनिबद्धो प्रन्थस्तदुपपातहेतुर्वरुणोपपातः । संक्षेपिकदशानां सप्तमेऽध्ययने, स्था० ।
( ८६६ ) अभिधानराजेन्द्रः ।
9
वरुणोववाए (सू० ७५५X )
च
यदा तदध्ययनमुपयुक्तः सन् श्रमणः परिवर्तयति तदाऽसौ वरुणो देवः स्वसमपनिषत्वाच्चलितासनः सम्भ्रमोक्षाम्तलोचनः प्रयुक्रायधिस्तद् विज्ञाय कृष्टोऽवपतति, अवपत्य तदा तस्य भ्रमणस्य पुरतः स्थित्वाऽन्तर्हितः नृत्यस्ति ष्ठति, समाप्ते व भगति सुस्वाध्यायितमिति वरं वृणीष्वेति । ततोऽसाविइलोकनिष्पिपासः प्रतिवदति न मे वरेणार्थ इति ततोऽसौ वरुणो देवः प्रदक्षिणां कृत्वा प्रतिगच्छति । स्था० १० ठा० ३ उ० । पा० । व्य० ।
बरूहिणी - वरूथिनी श्री०। सेनायाम्, “सेावरुहिणी या
Jain Education International
-
-
।
हिली अणीनं चमू सिनं " पाइ० ना० ३४ गाथा । - - । । बरेण वरेय त्रि०। प्रधानतरे, तत्सवितुर्वरेण्यं भर्गः जै०गा० मरोडिया-बरोडिका - श्री ब्राह्मणा लिपेरन्यतमे लेख्यविधाने, प्रज्ञा० १ पद । आ० म० । स० । बरोरु बरोरु वि० परः प्रधान ऊरुविशाल यस्य सः । प्रधानोरुयुजि, कल्प० १ अधि० २ क्षण । वल- देशी - आरोप, प्रहले च दे० ना० ७ वर्गगाथा । बलमंगी - देशी वृतिमत्याम् दे० ना० ७ वर्ग ४३ गाथा । बलंगणा - देशी-वृतिमत्याम्, दे० ना० ७ वर्ग ४३ गाथा । वलक्ख-वलक्ष- त्रि० । श्वते, " सेनं सिनं वलक्खं, अवदार्य पंडु धवलं च " । पाइ० ना० ६२ गाथा । बलगय- अलगक-शि० पथात्यिा वातायडे, प्रा. न्तप्रामे कचित्कश्चिदेकोऽबलगकः पुमान् " श्र०क०१ श्र० बलग्ग - भारुह-धा० । उच्चैर्गमने, “ आरुहेश्वड - वलग्गौ ” 'आरुदेबडवलग्गी " ॥ ८ ॥ ४ ॥ २०६ ॥ इति पूर्वकस्य धातोर्वलग्गादेशः । वलग्गह । श्ररुहः । श्ररोहति । प्रा० ४ पाद ।
66
वषगय
वलग्गड़ - देशी - आरोहणे, दे०ना० ७ वर्ग ४६ गाथा । पाइ०ना० ।
वलगंगसी देशी-वृतिवाचके दे० ना० ७ वर्ग ४३ गाथा | -त्रि० । श्रारूढे, “वलग्गं आरूढं" । पाइ० ना० २४७
अवलग्र गाथा ।
वलमय--देशी- शीघ्रे, दे० ना० ७ वर्ग ४६ गाथा । वलय-- वलक- न० । वलयानि पृथिवीनां बेष्टनानि । धनोदधिधनवानतनुवातलक्षणे स्था० २०४० देथे गृहे ब दे० ना० ७ वर्ग० ८५ गाथा ।
बलवणी-देशी-वृतिवाचके, दे० ना० ७ वर्ग ४२ गाथा । वलयवाहु-वलयत्राहु-पुं० । चूडकाव्ये भुजाभरणे, दे० ना० ७ वर्ग ५२ गाथा । पाइ० ना० ।
बलयवाडी - देशी-वृतिवाचके, ३० ना० ७ वर्ग ४३ गाथा । वलयमरण - वलन्मरण - न० । मरणभेदे, उत्त० पाई० ५ ० ( व्याख्या 'मरण' शब्देऽस्मिन्नेव भागे १०६ पृष्ठे गता । ) वली वली श्री० द्वितीये प्रयुकुमारे, स्था० २०३ ४० वलविश्र - देशी- शीघ्रार्थे, दे० ना० ७ वर्ग ४८ गाथा । लुरु-पुं० हरिद्रादित्वाद्रस्य सः पश्चिमदिकपाले, प्रा० १ पाद ।
बल्लई वल्लकी-स्त्री० । वीणायाम्, “विवंचिया वाई वीणा ।" पाइ० ना० १२२ गाथा । गवि, दे० ना० ७ वर्ग ३६ गाथा |
बल्लर-बल्लर-म० गहने, “गुषिले कालिले का पहरं महनं" । पाह ० ना० १४१ गाथा | अरण्यक्षेत्रे, “ वल्लरं अरश्नचितं "। पाइ० ना० १४३ गाथा । अरण्यादौ, दे० ना० ७ वर्ग ८६ गाथा । बचरी चरी स्त्री० मर्याम् " बीउ पारीओ"। पाइ० ना० १३६ गाथा ।
बलव-लव ९० । गोपाले, "गोवाला बया गोषा"। पाइ०
-
ना० १०४ गाथा ।
- ।
"
- ।
बल्लाओ देशी- श्येने मकुले च दे० ना० ७ वर्ष ८४ गाथा । वल्लीबल्ली- श्री मजर्याम्, “वशी परीच" पाइना १३८ गाथा | कृतानन्तवनस्पतिप्रत्याख्यानिनां भूमिकूष्माण्डं तापादिव्यतिरेकेण युकं वाऽऽई वा कल्पते, किंवा थाद्धवियुक्त संस्कृताईकवदकल्प्यम् ? यतस्तद्वल्लीपत्राण्येवो
9
दृश्यन्ते फलानि भूमिगतान्येवेति प्रश्नः अत्रोत्तरम् -म्मिकूष्माण्डं सम्यकृतया शुष्कं सदनन्तवनस्पतिप्रत्याख्यानिनामौषधादिकारणे प्रहीतुं कल्पत इति व्यवहारो दृश्यते, परं तदातपं पिना सम्पूयेतया शुष्कं न भवतीति तरस्वरूपविदो विदुरिति ॥ ५२ ॥ सेन० १ उल्ला० । वय वव-म० ज्योतिषप्रसिद्धे भुकरण ०७०। विशे० । जं० प्रा० चू० । श्रा० म० । प्रब० । ववगम-व्यपगम- ५० व्यवच्छेदने, प्रा० ० २ ० । ववगय - व्यपगत - त्रि० । श्रविद्यमाने, सूत्र० १ ० ३ ०४ ४० "वयगवहिस्कारा" पपगता विवि सत्कारश्च व्यतालक्षणो येभ्यस्ते तथा । जं०२ वक्ष० । श्रौ
।
For Private & Personal Use Only
www.jainelibrary.org